षष्ठः स्कन्धः - अथ चतुर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


परिक्षिदुवाच

रजस्तमः स्वभावस्य ब्रह्मान वृत्रस्य पाप्मनः ।

नारायणे भगवति कथमासीद दृढा मतिः ॥१॥

देवानां शुद्धसत्वानामृषींना चामलात्मनाम \

भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥२॥

रजोभिः समसंख्याताः पार्थिवैरिह जन्तवः ।

तेषां ये केचनेहन्ते श्रेयो वैमनुजादयाः ॥३॥

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।

मुमुक्षुणां सहस्रेषुं कश्चिन्मुच्येत सिध्यति ॥४॥

मुक्तानामपि सिद्धांना नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥५॥

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।

इत्थं दृढमतिः कृष्ण आसीत संग्राम उल्बणे ॥६॥

अत्र नःसंशयो भ्यात्र्छ्रोतुं कौतुहलं प्रभो ।

यः पौरुषेण समरे सहस्त्राक्षमतोषयत ॥७॥

सुत उवाच

परीक्षितोऽथ संपश्नं भगवान बादरायणिः ।

निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत ॥८॥

श्रीशुक उवाच

श्रृणुष्वावहितो राजन्नितिहासमिमं यथा ।

श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥९॥

आसीद्राजा सार्वभौमः शुरसेनेषु वै नृप ।

चित्रकेतुरिति ख्यातो यस्यासीत कामधुडमही ॥१०॥

तस्य भार्यासहस्राणां सहस्राणि दशाभवन ।

सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम ॥११॥

रुपौदार्यवयोजन्मविद्ये श्वर्यश्रियादिभिः ।

सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभुत ॥१२॥

न तस्य संपदः सर्वा महिष्यो वामलोचनाः ।

सार्वभौमस्य भुश्चेयमभवन प्रीतिहेतवः ॥१३॥

तस्यैकदा तु भवनमंगिरा भगवानृषिः ।

लोकाननुचरन्ने तानुपागच्छद्यदृच्छया ॥१४॥

तं पुजयित्वा विधिवत्प्रुत्युत्थानार्हणादिभिः ।

कृतातिथ्यमुपासीदतुखासेन समाहितः ॥१५॥

महर्षिस्तमुपासीन प्रश्चयावनतं क्षितौ ।

प्रतिपुज्य महाराज समाभाष्येदमब्रवीत ॥१६॥

अंगिरा उवाच

अपि तेऽनामयंस्वस्ति प्रकृतीनां तथाऽऽत्मनः ।

यथा प्रकृतिभिर्गुप्तः पुमान राजापि सप्तभिः ॥१७॥

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयत ।

राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥१८॥

अपि दराः प्रजामात्या भ्रुत्याः श्रेण्योऽथ मन्त्रिणाः ।

पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥१९॥

यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे ।

लोकाः सपाला यच्चन्ति सर्वे बलिमतन्द्रिताः ॥२०॥

आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।

लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम ॥२१॥

एवंविकल्पितो राजन विदुषा मुनिनापि सः ।

प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम ॥२२॥

चित्रकेतुरुवाच

भगव्न कि न विदितं तपोज्ञानसमधिभिः ।

योगिनां ध्वस्तंपापाणां बहिरन्तः शरीरिषु ॥२३॥

तथापि पृच्छते ब्रुयां ब्रह्मान्नात्मनि चिन्तितम ।

भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥२४॥

लोकपालैरपि प्रार्थ्याअः साम्राज्यैश्वर्यसम्पदः ।

अ नन्दयन्त्यप्रजं मां क्षुत्तृटकाममिवापरे ॥२५॥

ततःपाहि महाभाग पुर्वैः सह गतं तमः ।

यथा तरेम दुस्तारं प्रजया तद विधेहि नः ॥२६॥

श्रीशुक उवाच

इत्यर्थितः स भगवान कृपालुर्ब्रह्माणः सुतः ।

श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद विभुः ॥२७॥

ज्येष्ठा श्रेष्ठा च या राज्ञो महिर्षींणां च भारत ।

नाम्रा कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद द्विजः ॥२८॥

अथाह नृपतिं राजन भवितैकस्तवात्मजः ।

हर्षशोकप्रदस्तुभ्यामिति ब्रह्मासुतो ययौ ॥२९॥

सापि तत्प्राशनादेव चित्रकेतोरधारयत ।

गर्भ कृतद्युतिर्देवीं कृत्तिकाग्नेरिवात्मजम ॥३०॥

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।

ववृधे सुरसेनेशतेजसा शनकैर्नृपः ॥३१॥

अथ काल उपावृत्ते कुमारः समजायत ।

जनयन शुरसेनानां श्रृण्वतां परमां मुदम ॥३२॥

हष्टो राजा कुमारस्य स्नातः शुचिरलंकृतः ।

वाचायित्वाऽऽशिपो विप्रैः कारयामास जातकम ॥३३॥

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।

ग्रामान ह्यान गजान प्रादाद धेनुनामर्बुदानि षट ॥३४॥

ववर्ष काममन्येषां पर्जन्य इव देहिनाम ।

धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥३५॥

कृच्छूलब्धेऽथ राजर्षेस्तनयेऽनुदिअनं पितुः ।

यथा निःस्वरय कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥३६॥

मातृस्त्वतितरां पुत्रे स्नेहो मोहसमुद्द्भवः ।

कृतद्युतेः सपत्‍नीनां प्रजाकामज्वरोऽभवत ॥३७॥

चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति ।

न तथान्येषु सत्र्जज्ञे बालं लालयतोऽन्वहम ॥३८॥

ताः पर्यतप्यन्नात्मन्नं गर्हयन्त्योऽभ्यसुयया ।

आनपत्येन दुःखेन राज्ञोऽनादरणेन च ॥३९॥

धिगप्रजां स्त्रियं पापं पत्युश्चागृहसम्मताम ।

सुप्रजाभिः सपत्‍नीभिर्दासेमिव तिरस्कृताम ॥४०॥

दासीना को नु सन्तापः स्वामिनः परिचर्यया ।

अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥४१॥

एव सन्दह्यामानांना सपत्‍न्याः पुत्रसम्पदाः ।

राजोऽसम्मतवृत्तीनां विद्वेषो बलवानभुत ॥४२॥

विद्वेषनष्टमतयःस्त्रियो दारुणचेतसः ।

गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥४३॥

कृतद्युतिरजानन्ती सपत्‍नीनामघं महत ।

सिप्त एवेति सचिंन्त्य निरीक्ष्य व्यचरद गृहे ॥४४॥

शयानं सुचिरं बालामुपधार्य मनीषिणी ।

पुत्रमानय मे भद्रे इति धात्रीमचोदयत ॥४५॥

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम ।

प्राणेन्द्रियात्मभिस्त्यकतं हतस्मीत्यपतद्भुवि ॥४६॥

तस्यास्तदाऽकर्ण्य भृशतुरं स्वरं घ्नन्त्याः काराभ्यामुर उचकैरपि ।

प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बालं सहसा मृतं सुतम ॥४७॥

पपात भुमौ परिवृद्धया शुचा

मुमोह विभ्रष्टशोरोरुहाम्बरा ॥४८॥

ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम ।

आगत्य तुल्यव्यसनाः सुदुः खिता

स्ताश्च व्यलीकं रुरुदुः कृतागसः ॥४९॥

श्रुत्वा मृत पुत्रमलक्षितान्तकं विनष्टदृष्टि प्रपतन स्खलन पथि ।

स्नेहाबुबन्ध्यैधितया शुचा भृशं विमुर्च्छिताऽनुप्रकृतिर्द्विजैर्वृतः ॥५०॥

पपात बालस्य स पादमुले मृतस्य विस्रस्तशिरोरुहाम्बरः ।

दीर्घ श्वसन बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम ॥५१॥

पतिं निरीक्ष्योरुशुचार्पिंत तदा मृतं च बालं सुतमेकसन्ततिम ।

जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥५२॥

स्तनद्वयं कुंडकुमगन्धमन्डितं निषिंचती सांजनबाष्पबिन्दुभः ।

विकीर्य केशान बिगलत्स्रजः सुतं शिशोच चित्रं कुररीव सुस्वरम ॥५३॥

अहो विधातस्त्व मतीव बालिशो यस्त्वात्मसृष्टय प्रतिरुपमीहसे ।

परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्वमसि ध्रुवः परः ॥५४॥

न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदाऽऽत्मकर्मभिः ।

यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥५५॥

त्वं तात नार्हसि च मां कृपणामनथां त्युक्तं विचक्ष्व पितरं तव शोकतत्पम ।

अत्र्जंस्तरेम भवताप्रजदुस्तरं यद धान्तं न याह्याकरुणेन यमेन दुरम ॥५६॥

उत्तिष्ठ तात त इमे शिशवो वयस्या स्त्वामह्ययन्ति नूपनन्दन संविहर्तुम ।

सृप्तश्चिरं ह्याशनया च भवान परीतो भंक्ष्वं स्तनं शिचो हर नः स्वकानाम ॥५७॥

नाहं तनुज ददृशे हतमंगल ते मृग्धस्मितं मुदितवीक्षणमाननाब्जम ।

किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न श्रृणोमि कला गिरस्ते ॥५८॥

श्रीशुक उवाच

विलपन्त्या मृत पुत्रमिति चित्रविलापनैः ।

चित्रकेतुर्भुशं तप्तो मुक्तकण्ठो रुरोद ह ॥५९॥

तयोर्विलपतोः सर्वे दम्पत्योस्त्दनुव्रताः ।

रुरुदुः स्म नरा नार्यः सर्व मासीदचेतनम ॥६०॥

एवं कश्मलमापत्रं नष्टंसंज्ञमनायकम ।

ज्ञात्वगिंरां नाम मुनिराजगाम सनारदः ॥६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहिताया षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP