संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ एकादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ब्राह्मण उवाच

अकोविदः कोविदवादवादान

वदस्यथो नातिविदां वरिष्ठः ।

न सुरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति ॥१॥

तथैव राजन्नुरुगार्हमेध वितानविद्योरुविजृम्भितेषु ।

न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः ॥२॥

न तस्य तत्त्वग्रहणाय साक्षाद वरीयसीरपि वाचः समासन ।

स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात ॥३॥

यावन्मनो राजसा पुरुषस्य सत्वेन वा तमसा वानुरुद्धम ।

चेतोभिराकूतिभिरातनोति निरंगकुशं कुशलं चेतरं वा ॥४॥

स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा ।

बिभ्रत्पृथड नामभि रुपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति ॥५॥

दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्ति ।

आलिंगं मायारचितान्तरात्मा स्वदेहिन संसृतिचक्रकुटः ॥६॥

तावानयं व्यवहारः सदाविः क्षेत्रसाक्ष्यो भवति स्थुलसुक्ष्मः ।

तस्मान्मनो लिंगमदो वदन्ति गुणागुणत्वस्य परावरस्य ॥७॥

गुणानुरक्तं व्यसनय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात ।

यथा प्रदीपो घृतवर्तिमश्रन शिखाः सधुमा भजति ह्यान्तदा स्वम ।

पदं तथा गुणकर्मानुबद्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम ॥८॥

एकादशासन्मनसो हि वृत्तय आकूतयः पंच धियोऽभिमानः ।

मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ॥९॥

गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः ।

एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः ॥१०॥

द्रव्यस्वभावाशयकर्मकालै रेकादशामी मनसो विकाराः ।

सहस्त्रशः शतश कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतु स्युः ॥११॥

क्षेत्रज्ञ एता मनसो विभुती र्जीवस्य मायरचितस्य नित्याः ।

आर्विर्हिताः क्वापि तिरोहिताश्च शुद्धो विचेष्टे ह्यविशिद्धुकर्तुः ॥१२॥

क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयंज्योतिरजः परेशः ।

नारायणो भगवान वासुदेव स्वमाययाऽऽत्मन्यवधीयमानः ॥१३॥

यथानिलः स्थावरजंगमानामात्मस्वरुपेण निविष्ट ईशेत ।

एवं परो भगवान वसुदेव क्षेत्रज्ञ आत्मेदननुप्रविष्टः ॥१४॥

न यावदेतां तनुभृन्नरेन्द्र विधुय मायां वयुनोदयेन ।

विमुक्तसंगो जितषेटसपन्तो वेदात्मतत्त्वं भ्रमतीह तावत ॥१५॥

न यावदेतन्मन आत्मलिंग संसारपावपनं जनस्य ।

यच्छोकमोहामयरागलोभ वैरानुबन्धं ममतां विधत्ते ॥१६॥

भ्रतृव्यमेनं तददभ्रवीर्य मुपेक्षयाध्येधितमप्रमत्तः ।

गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलींक स्वयमात्ममोषम ॥१७॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां पंचमस्कन्धे ब्राह्मणरहुगणसंवादे एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP