संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ एकोनत्रिंशोऽध्यायः

तृतीयः स्कन्धः - अथ एकोनत्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


देवहुतिरुवाच

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।

स्वरुपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम ॥१॥

यथा सांख्येषु कथितं यन्मुलं तत्प्रचक्षते ।

भक्तियोगस्य मे मार्ग ब्रुहि विस्तरशः प्रभोः ॥२॥

विरागो येन पुरुषो भगवान सर्वतो भवेत ।

आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥३॥

कलस्येश्वरुपस्य परेषं च परस्य ते ।

स्वरुपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥४॥

लोकस्य मिथ्याभिमतेरचक्षुष श्चिरं प्रसुत्पस्य तमस्यानाश्रये ।

श्रान्तस्य कर्मस्वनुविद्धया धिय त्वमाविरासीः किल योगभास्करः ॥५॥

मैत्रेय उवाच

इति मातुर्वचः श्‍लक्ष्ण प्रतिनन्द्य महामुनिः ।

आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥६॥

श्रीभगवानुवाच

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।

स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥७॥

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।

संरंम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥८॥

विषयानभिसन्धाय यश ऐश्वर्यमेव वा ।

अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ॥९॥

कर्मनिर्हारमुद्दिश परस्मिन वा तदर्पणम ।

यजेद्द्यष्टव्यामिति वा पृथग्भावःस सत्त्विकः ॥१०॥

मदगुणश्रुतिमात्रेण मयि सर्वगुहशये ।

मनोगतिविच्छिन्ना यथा गंगाम्भसोऽम्बुधौ ॥११॥

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाह्रुतम ।

अहैतक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥१२॥

सलोक्यसाष्टिसामीप्यसारुप्यैकत्वमप्युत ।

दीयमान न गृह्वान्ति विना मत्सेवनं जनाः ॥१३॥

स एव भक्तियोगाख्या आत्यन्तिक उदहृतः ।

येनातिव्रज्य त्रिगुणं मद्भावयोपपद्यते ॥१४॥

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।

क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥१५॥

मद्धिष्ण्यदर्शनस्पर्शपुजस्तुत्याभिवन्दनैः ।

भुतेषु मद्भावनया सत्त्वेनासंगमेन च ॥१६॥

महतां बहुमानेन दीनानामनुकम्पया ।

मैत्र्यां चैवात्मतुल्येषु यमेन नियमेन च ॥१७॥

आध्यात्म्कानुश्रवणान्नमसंकीर्तनाच्च मे ।

आर्जवेनार्यसंगेन निरहंक्रियय तथा ॥१८॥

मद्धर्मणो गुणैरेतैह परिसंशुद्ध आशयः ।

पुरुषस्यात्र्जसाभ्येति श्रुतिमात्रुगुणं हि माम ॥१९॥

यथा वातरभो घ्राणमावृडके गन्ध आशयात ।

एवं योगरतं चेत आत्मानमविकरी यत ॥२०॥

अहं सर्वेषु भुतेषु भुतात्मावस्थितः सदा ।

तमवज्ञाय मा मर्त्यः कुरुतेऽर्चाविडम्बनम ॥२१॥

यो मं सर्वेषु सन्तमात्मानमीश्वरम ।

हित्वार्चां भजते मौढ्याद्भसमन्येव जुहोति सः ॥२२॥

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।

भुतेषुः बद्धवैरस्य न मनः शान्तिमृच्छति ॥२३॥

अहमुच्चावचैर्द्रव्येः क्रिययोत्पन्नयानघे ।

नैव तुष्येऽर्चितोऽर्चयां भुतग्रामावमानिनः ॥२४॥

अर्चादावर्चयेत्तावदीश्वरं मं स्ककर्मकृत ।

यावन्न वेद स्वहृदि सर्वभुतेष्ववस्थितम ॥२५॥

अत्मनश्च परस्यापि यः करोत्यन्तरोदम ।

तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम ॥२६॥

अथ मां सर्वभुतेषु भुतांत्मानं कृतालयम ।

अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥२७॥

जीवाः श्रेष्ठा ह्याजीवानां ततः प्राणभृतः शुभे ।

ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥२८॥

तत्रपि स्पर्शवेदिभ्य प्रवरा रसवेदिनः ।

तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दाविदो वराः ॥२९॥

ज्रुपभेदविदस्तत्र तपश्चोभयतोदतः ।

तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात ॥३०॥

ततो वर्नाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।

ब्राह्मणेष्वपि वेदज्ञो ह्यार्थज्ञोऽभ्यधिकस्ततः ॥३१॥

अर्थज्ञात्संशयच्छेता ततः श्रेयान स्वकर्मकृत ।

मुक्तसंकस्ततो भुयानदोग्धा धर्ममात्मनः ॥३२॥

तस्मान्मय्यार्पिताशेषक्रियार्थात्मा निरन्तर ।

मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः ।

न पश्यमि परं भुतमकर्तृह समदर्शनात ॥३३॥

मनसैतानि भुतानि प्रणमेदबहु मानयन ।

ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥३४॥

भक्तियोगश्च योगश्च मया मानव्युदीरितः ।

ययोरेकतरेणैव पुरुष पुरुषं व्रजेत ॥३५॥

एतद्भगवतो रुपं ब्रह्माणं परमात्मनः ।

परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम ॥३६॥

रुपभेदास्पदं दिव्यं कल इत्यभिधीयते ।

भुतानां महदादीनां यतो भिन्नदृशां भयम ॥३७॥

योऽन्तः प्रविश्य भुतानि भुतैरत्याखिलाश्रयः ।

स विष्ण्वाख्योपऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥३८॥

न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः ।

आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत ॥३९॥

यद्भयाद्वाति वातोऽयं सुर्यस्तपति यद्भयात ।

यद्भयाद्वर्षते देवो भगणो भाति यद्भायात ॥४०॥

यद्वनस्पतयो भीता लतश्चौषाधिभिः सह ।

स्वे स्वे कालेऽभिगृह्णन्ति पुष्पणि च फलानि चा ॥४१॥

स्रवान्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।

अग्निरिन्धे सगिरिभिर्भुर्न मज्जति यद्भायात ॥४२॥

नभो ददाति श्वसतां पदं यन्नियमाददः ।

लोकं स्वदेहं तनुते महान सत्पाभिरावृतम ॥४३॥

गुणाभिमानिनो देवाः सर्गादिष्वस्य युद्भयात ।

वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम ॥४४॥

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन्मारयन्मृत्युनान्तकम ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं तृतीयस्कन्धे कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP