संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ पंचदशोऽध्यायः

तृतीयः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः ।

दधार वर्षाणि शतं शंकमाना सुरार्दनात ॥१॥

लोके तेन हतालोके लोकपाला हतौजसः ।

न्यवेदयन विश्वसृजे ध्वन्तव्यतिकरं दिशाम ॥२॥

देवा उचु

तम एतद्विभो वेत्थ संविग्रा यद्वयं भृशम ।

न ह्याव्यक्तं भगवतः कालेनास्पृवर्त्मनः ॥३॥

देवदेव जगद्धातर्लोकनाथशिखामणे ।

परेषामपरेषां त्वम भुतानामासि भाववित ॥४॥

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।

गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥५॥

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम ।

आत्मनि प्रोतभुवनम परं सदसदात्मकम ॥६॥

तेषा सुपक्वयोगानां जितश्वासोन्द्रियात्मनाम ।

लब्धयुष्मत्प्रसादानां न कुताश्चित्पराभवः ॥७॥

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः ।

हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः ॥८॥

स त्वं विधत्स्वं शं भुमंस्तमसा लुप्तकर्मणाम ।

अदभ्रद्रयया दृष्ट्या आपन्नानर्हसीक्षितुम ॥९॥

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम ।

दिशास्तिमिरयन सर्वा वर्धतेऽग्निरिवैधसि ॥१०॥

मैत्रेय उवाच

स प्रहस्य महाबाहो भगवान शब्दगोचरः ।

प्रत्याचष्टात्मभुर्देवान प्रीणन रुचिरया गिरा ॥११॥

ब्रह्मावाच

मानसा मे सुता युष्मात्पुर्वजाः सनकादयः ।

चेरुर्विहायसा लोकाँल्लोकेषु विगतस्पृहाः ॥१२॥

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।

ययुर्यवैकुण्ठनिलयं सर्वलोकनमस्कृतम ॥१३॥

वसन्ति यत्र पुरुषः सर्वे वैकुण्ठमूर्तयः ।

ये‍ऽनिमित्तनिमित्तेने धर्मेणाराधयन हरिम ॥१४॥

यत्र चाद्यः पुमानास्ते भगवान शब्दगोचरः ।

सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयर वृषः ॥१५॥

यत्र नैःश्रेयसं नाम वनं कामदुर्घैद्रुमैः ।

सर्वर्तृश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत ॥१६॥

वैमानिकाः सललनाश्चरितानि यत्र गायन्ति लोकशमलक्षपणानि भर्तुः ।

अन्तर्जलेऽनुविकसन्मधुमाधवीनं गन्धेन खण्डितधोयोऽप्यनिलं क्षिपन्तः ॥१७॥

पारावतान्यभृतसारसचक्रवाकदात्यूहहंशुकतित्तिरिबर्हिनां यः ।

कोलाहलो विरमतेऽचिरमात्रमुच्चै र्भुंगाधिपे हरिकथामिव गायमाने ॥१८॥

मन्दारकुन्दकुरबोप्तलचम्पकार्णपुन्नागनागबकुलाम्बुजपारिजाताः ।

गन्धेऽर्चिते तुलसीकाभरणेन तस्या यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥१९॥

यत्संकुलं हरिपदानतिमात्रदृष्टै वैंदुर्यमारकतहेममयैर्विमानैः ।

येषां बृहत्कटिपटाः स्मितशोभिमुख्यः कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥२०॥

श्री रुपिणी क्वणयती चरणारविन्दं लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।

संलक्ष्यते स्फटिककुड्य उपेतहेम्रि सम्मार्जतीव यदनुग्रहणेऽन्ययत्‍नः ॥२१॥

वापीषु विद्रुमटतास्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम ।

अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र मुच्छेषितं भगवतेत्यमतांग यच्छ्रीः ॥२२॥

यन्न व्रजन्त्यघभिदो रचनानुवादा च्छुण्वन्ति येऽन्यविषयाः कुकथा मतिघ्रीः ।

यास्तु श्रुता हतभगैर्नृभिरात्तसारास्तांस्तान क्षिपन्त्यशरणेषु तमःसु हन्त ॥२३॥

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्म यत्र ।

नाराधनं भगवतो वितरन्त्यमुष्य सम्मोहिता विततया बत मायया ते ॥२४॥

यच्च व्रजन्त्यनिमिषभानुवृत्या दुरेयमा ह्यापरि नः स्पृहणीयशीलाः ।

भर्तुर्मिथः सुयशसः कथनानुराग वैक्लव्यबाष्पकलया पुलकीकृतांगाः ॥२५॥

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं दिव्य विचित्रविबुधाग्रविमानशोचिः ।

आपुः परां मुदमपूर्वमुपेत्य योग मायाबलेन मुनयस्तदथो विकुण्ठम ॥२६॥

तस्मिन्नतीत्य मुनयः षडसज्जमानाः कक्षाः समानवयसावथ सप्तमायाम ।

देवावचक्षत गृहीतगदौ पराध्य केयुरकुण्डलकीरीविटकंवेषौ ॥२७॥

मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयासितचतुष्टयबाहुमध्ये ।

वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्तेक्षणेन च मनाग्रभसं दधानौ ॥२८॥

द्वार्यैतयोर्निविविधुर्मिषतोपृष्टा पुर्वा यथा पुरवज्रकपाटिका याः ।

सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या ये संचरन्त्यविहता विगताभिशंकाः ॥२९॥

तान वीक्ष्य वातरशनांश्चतुरः कुमारान वृद्धान्दशार्धवयसो विदितात्मनत्वान ।

वेत्रेण चासखलयतामतदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकुलशीलौ ॥३०॥

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः स्वर्हत्तमा ह्यापि हरेः प्रतिहारपाभ्याम ।

ऊचुः सुहृत्तमदिदॄक्षितभंग ईषत कामानुजेन सहता त उपप्लुताक्षाः ॥३१॥

मुनय ऊचुः

को वामिहैत्य भगवत्परिचर्ययोच्चै स्तद्धर्मिणं निवसतां विषमः स्वभावः ।

तस्मिन प्रशान्तपुरुषे गतविग्रहे वां को वाऽऽत्मत्कुहयोः परिशंकनीयः ॥३२॥

न ह्यान्तरं भगवतीह समस्तकुक्षा वात्मानमात्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुरलिंगिनोः किं व्युप्तादितं ह्रादरभेदि भयं यतोऽस्य ॥३३॥

तद्वाममुष्य परमस्य विकुण्ठभुर्तः कृर्तुं प्रकृष्टमिह धीमही मन्दधीभ्याम ।

लोकानितो व्रजतमन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥३४॥

तेषामितीरितमुभाववधार्य घोरं तं ब्रह्मादण्डमनिवारणमस्त्रपूगैः ।

सद्यो हरेरनुचरावुन बिभ्यतस्तत पादग्रहावपततमतिकातरेण ॥३५॥

भूयादघोनि भगवद्भिरकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम ।

मा वोऽनुतापकलया भगवत्स्मृतिघो मोहो भवेदिहु तु नौ व्रजतोरधोऽधः ॥३६॥

एवं तदैव भगवानरविन्दनाभः स्वानां विबुध्य सदतिक्रममार्यहृद्यः ।

तस्मिन ययौ परमहंसमहामुनीना मन्वेषणीयचरणौ चलयन सहश्रीः ॥३७॥

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भि स्तेऽचक्षतोक्षविषयं स्वसमाधिभाग्यम ।

हंसश्रियोर्व्यजनयोः शिववायुलोक च्छुभ्रातपत्रशशिकेसरशीकराम्बुम ॥३८॥

कृत्स्न प्रसादसुमुखं स्पृहणीयधाम स्नेहावलोककलय हृदि संस्पृशन्तम ।

श्यामे पृथावुरसि शोभितया श्रिया स्व श्चुडामणिं सुभगयन्तमिवात्मधिष्णम ॥३९॥

पीतांशुके पृथुनितम्बिनि विस्फृरन्त्या कात्र्चालिभिर्विरुतया वनमालया च ।

वल्गुप्रकोष्ठवलयं विनतासुतांसे विन्यस्तहस्तमितरेण धुनानमब्जम ॥४०॥

विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह गण्डस्थलोन्नसमुखं मणिमात्किरीटम ।

दोर्दण्डषण्डविवरे हरता परार्ध्य हारेण कन्धरगतेन च कौस्तुभेन ॥४१॥

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः स्वानां धिया विरचितं बहुसौष्ठवाढ्यम ।

मह्यां भवस्य भवतां च भजन्तमंगः नेमुर्निरिक्ष्य मुदा कैः ॥४२॥

तस्यारविन्दनयनस्य पदराविन्द कित्र्जल्कमिस्रतुलसीमकरन्दवायु ।

अन्तर्गतः स्वविवरेण चकार तेषां संक्षोभमक्षरजुषामपि चित्ततन्वोः ॥४३॥

ते वा अमुष्य वदनासितपद्मकोश मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम ।

लब्धाशिषः पुनरवेक्ष्य तदीयमंघ्रिद्वन्द्वं नखारुणमणिश्रयणं निदध्यूः ॥४४॥

पुंसां गतिं मृगयतामिह योगमार्गे र्ध्यानास्पदं बहु मतं नयनाभिरामम ।

पौंस्नं वपुर्दर्शयानमनन्यसिद्धै रौप्यत्तिकैः समगृणन युतमष्टभोगैः ॥४५॥

कुमारा ऊचुः

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं सोऽद्यैव नयनमुलमनन्त राद्धः ।

यर्होव कर्णविवरेण गुहां गतो नः पित्रानुवर्णितरह भवदुद्भवेने ॥४६॥

तं त्वां विदाम भगवन परमात्मतत्त्वं सत्वेन सम्प्रति रतिं रचयन्तमेषाम ।

यत्तेऽनुपापविदितैर्दृढभक्तियोगै रुदग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥४७॥

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किंत्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।

येऽगं त्वदंगघ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥४८॥

कामं भवह स्ववृजिनैर्नियेषु नः स्ता च्चेतोऽलिवद्यदि नु ते पदयो रमेत ।

वाचश्च नस्तुलसिवद्यति तेऽडघ्रिशोभाः पुर्यत ते गुणगणैर्यति कर्णरन्ध्रः ॥४९॥

प्रादुश्चकर्थ यदिदं पुरुहुत रुपं तेनेश निर्वृतिमवपुरलं दृशो नः ।

तस्मा इदं भगवते नम इद्विधेम योऽनात्मनां दुरुदयो भगवनप्रतीतः ॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयास्कन्धे जयविजययोः सनकदिशापो नाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP