संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ दशमोऽध्यायः

तृतीयः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


विदुर उवाच

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः ।

प्रजाः सहर्ज कतिधा दैहिकिर्मानसीर्विभुः ॥१॥

ये च मे भगवन पृष्टास्त्वय्यर्था बहुर्वित्तम ।

तान वदस्वानुपुर्व्येण छिन्धि नः सर्वसंशयान ॥२॥

सुत उवाच

एवं सत्र्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः ।

प्रीतः प्रत्याह तान प्रश्नात हृदिस्थानथ भार्गव ॥३॥

मैत्रेय उवाच

विरित्र्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।

आत्मन्यात्मनमावेश यदाह भगवानजः ॥४॥

तद्विलोक्याब्जसम्भुतो वायुना यदधिष्ठितः ।

पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम ॥५॥

तपसा ह्योधमानेन विद्यया चात्मसंस्थया ।

विवृद्धविज्ञानबलो न्यपद वायुं सहाम्भसा ॥६॥

तद्विलोक्य वियदव्यापि पुष्करं यदधिष्ठितम ।

अनेन लोकान प्राग्लीनान कल्पितास्मीत्यचिन्तयत ॥७॥

पद्मकोशं तदाऽविश्व भगवत्कर्मचोदितः ।

एकं व्यभांगिदुरुधा त्रिधा भाव्यं द्विसत्पधा ॥८॥

एतावत्र्जीवलोकस्य संस्थाभेदः समाहृतः ।

धर्मस्य ह्वानिमित्तस्य विपाक परमेष्ठसौ ॥९॥

विदुर उवाच

यदात्थ बहुरुपस्य हरेरद्भुतकर्मणः ।

कालाख्यं लक्षणं ब्रह्मान यथा वर्णय नः प्रभो ॥१०॥

मैत्रेय उवाच

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।

पुरुषस्तदुपादानमात्मनं लीलयासृजत ॥११॥

विश्वं वै ब्रह्मातन्मात्रं संस्थिनं विष्णुमायया ।

ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमुर्तिना ॥१२॥

यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम ।

सर्गो नवविधस्तस्य प्राकृते वैकॄतस्तु यः ॥१३॥

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ।

आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥१४॥

द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ।

भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान ॥१५॥

चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।

वैकारिको देवसर्गेः पंचमो यन्मयं मनः ॥१६॥

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभो ।

षडिमो प्राकृताः सर्गा वैकृतानपि मे श्रृणु ॥१७॥

रजोभाजो भगवतो लीलेयं हरिमेधसः ।

सप्तमो मुख्यसर्गस्तु षडविधस्तस्थुषां च यः ॥१८॥

वनस्पत्योषधिलतात्वक्सासा वीरुधो द्रुमाः ।

उत्स्रोतसस्तमः प्राया अन्तः स्पर्शा विशेषिणः ॥१९॥

तिरश्चामष्टमः सर्गः सोऽष्टाविंशाद्विधो मतः ।

अविदो भुरितमसो घ्राणज्ञा हृद्यवेदिनः ॥२०॥

गौरजो महिषः कृष्णः सुकरो गवयो रुरुः ।

द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥२१॥

खरोऽश्चोऽश्वतरो गौरः शरभश्चमरी तथा ।

एते चैकशफः क्षत्तः श्रुणु पंचनखान पशुन ॥२२॥

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ।

सिंह कपिर्गजः कूर्मो गोधा च मकरादयः ॥२३॥

कंकगृध्रवटश्येनभासभल्लुकबर्हिणः ।

हंससारसचक्राह्वकाकोलुकादयः खगाः ॥२४॥

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम ।

रजोऽधिकाः कर्मपरा दुःखे सुखमानिनः ॥२५॥

वै कृतास्त्रय एवैते देवसर्गश्च सत्तम ।

वैकारिकस्तु यः प्रोक्त कौमारस्तु भयात्मकः ॥२६॥

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।

गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥२७॥

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ।

दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥२८॥

अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च ।

एवं रजः प्लुतः स्रष्ट कल्पादिष्वात्मभूर्हरिः ।

सृजत्यमोघसंकल्प आत्मैवात्मानमात्मना ॥२९॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP