संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ द्वितीयोऽध्यायः

तृतीयः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

इति भागवतः पृष्ट क्षत्त्रा वार्तां प्रियाश्रयाम ।

प्रतिवक्तुं न चोत्सेह औत्कण्ठत्स्मारितेश्वरः ॥१॥

यः पत्र्चहायनो मात्रा प्रातराशाय याचितः ।

तत्रैच्छद्रचयन यस्य सपर्यां बाललीलया ॥२॥

स कथं सेवय तस्य कालेन जरसं गतः ।

पृष्टो वार्ता प्रतिर्ब्रुयाद्भर्तुह पादावनुस्मरन ॥३॥

स मुहुर्तमभूत्तुष्णी कृष्णांडघ्रिसुधया भृशम ।

तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृत्तः ॥४॥

पुलकोद्भिन्नसर्वांगो मुत्र्चन्मीलदद्वशां शुचः ।

पूर्नार्थो लक्षितस्तेन स्नेहप्रसरमल्पुतः ॥५॥

शनकैर्भावल्लोकान्नृलोकं पुनरागतः ।

विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन ॥६॥

उद्धव उवाच

कृष्णद्युमणिनिम्लोचे गीर्णेश्वजगरेण ह ।

किं नु नः कुशलं ब्रुयां गतश्रीषु गृहेष्वहम ॥७॥

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।

ये संवसन्तो न विदुर्हरिं मीना इवोडुपम ॥८॥

इडिंतज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।

सात्वतामृषभं सर्वे भूतावासमसमंसत ॥९॥

देवस्य मायया स्पृष्टा ये चान्यदसदाक्षिताः ।

भ्राम्यते धीर्न तद्वाक्यैरात्मन्युत्पात्मनो हरौः ॥१०॥

प्रदर्श्यातत्पतपसामवितृप्तदृशां नॄणाम ।

आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम ॥११॥

यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहितम ।

विस्मापनं स्वस्य च सौभगद्धेः परं परं भूषणभूषणांगम ॥१२॥

यद्धर्मसुनोर्बत राजसुते निरिक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।

कात्स्न्येन चाद्येह गतं विधातु रर्वाक्सृतौ कौशलमित्यमन्यत ॥१३॥

यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः ।

व्रजस्रियो दृग्भिरनुप्रवृत्त धियोवतस्थुः किल कृत्यशेषाः ॥१४॥

स्वशन्तरुपेष्वितरैः स्वरुपै रभ्यर्द्यमानिष्वनुकम्पितात्मा ।

परावरेशो महदंशयुक्तो ह्याजोपि जातो भगवान यथाग्निः ॥१५॥

मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे ।

व्रजे च वासोऽरिभयादिव स्वयं पुराद व्यवात्सीद्यदनन्तवीर्यः ॥१६॥

दिनोति चेतः स्मरतोममैतद यदाह पादावभिवन्द्य पित्रोः ।

ताताम्ब कंसादुरुशंकितांनां प्रसीदतं नोऽकृतिनिष्कृतीनाम ॥१७॥

को वा अमुष्याडघ्रिसरोजरेणुं विस्मर्तुमीशीतपुमान विजिघ्रन ।

यो विस्पुरदभ्रुविटपेन भुमे र्भारं कुतान्तेन तिरश्चकार ॥१८॥

दृष्टा भवर्द्भिर्ननु राजसुये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्यग योगेन कस्तद्विरहं सहेत ॥१९॥

तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम ।

नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपुताः पदमापुरस्य ॥२०॥

स्वयं त्वसाम्यतिशयस्त्र्याधीशः स्वारायलक्ष्म्याप्तसमस्तकामः ।

बलिं हरिद्बिश्चिरलोकपालैः किरीटकोट्यडितपादपीठः ॥२१॥

तत्तस्य कैंकर्यमलं भृतान्नो विग्लापयत्यंग यदुग्रसेनम ।

तिष्ठन्निषण्णं परमोष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति ॥२२॥

अहो बकीं यं स्तनकलकुटं जिघांसंयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालु शरणं व्रजेम ॥२३॥

मन्येऽसुरान भागवतांस्त्र्यधीशे संरम्भ्यामार्गाभिनिविष्टचित्तान ।

ये संयुगेऽचक्षत तार्क्ष्यपुत्र मंसे सुनाभयुधमापतन्तम ॥२४॥

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।

चिकीर्षुर्भगवानस्याः शमजेनाभियचितः ॥२५॥

ततो नन्दव्रजमितः पित्रां कंसाद्विबिभ्यत ।

एकादश समास्तत्र गुढार्चिः सबलोऽवसत ॥२६॥

परीतो वत्सर्पैर्वत्सांश्चारयव व्यहरद्विभुः ।

यमुनोपवने कुजदद्विजसंकुलितांडघ्रिपे ॥२७॥

कौमारीं दर्शनश्चेष्टां प्रेक्षणींयां व्रजौकसाम ।

रुदन्निव हसन्मुग्धबालासिहावलोकनः ॥२८॥

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम ।

चारयन्ननुगान गोपान रणद्वेणररीमत ॥२९॥

प्रयुक्तान भोजराजेन मायिनः कामरुपिणः ।

लीलया व्यनुदत्तास्तानु बलः क्रीडनकानिवः ॥३०॥

विपप्रान विषपानेन निगृह्ना भुजागाधिपम ।

उत्थाप्यपाययद्गावस्तत्तोयं प्रकृतिस्थितम ॥३१॥

अयाजयद्रोसवेन गोपराजं द्विजोत्तमैः ।

वित्तस्य चोरुभारस्य चिकीर्षन सदव्ययं विभुः ॥३२॥

वर्ष तीन्द्रे व्रजः कोपाद्भग्रमानिऽतिविह्नलः ।

गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥३३॥

शरणच्छशिकरैर्मृष्टं मानयन रजनीमुखम ।

गायन कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां ; संहितायां तृतीयस्कन्धे विदुरेद्धवसंवादे द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP