संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ सप्तमोऽध्यायः

तृतीयः स्कन्धः - अथ सप्तमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।

प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥१॥

विदुर उवाच

ब्रह्मान कथं भगवतश्चिन्मात्रस्याविकारिणः ।

लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ॥२॥

क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः ।

स्वतस्तृप्तस्य च कथं निवृतस्य सदान्यतः ॥३॥

अस्त्राक्षीद्भगवन विश्व गुणमय्याऽऽत्ममायया ।

तया संस्थापयत्येतद्भुयः प्रत्यपिधास्यति ॥४॥

देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः ।

अविलुप्तावबोधात्मा स युज्येताजया कथम ॥५॥

भगवानेक एर्वैष सर्वक्षेत्रेष्ववस्थितः ।

अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिःकुतः ॥६॥

एतस्मिन्मे मनो विद्वन खिद्यतेऽज्ञानसंकटे ।

तन्नः परणुद विभो कश्मलं मानसं महत ॥७॥

श्रीशुक उवाच

स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः ।

प्रत्याह भगवच्चित्तः समयन्निव गतस्मय ॥८॥

मैत्रेय उवाच

सेयं भगवतो माया यन्नयेन विरुध्यते ।

ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम ॥९॥

यदर्थेन विनामुष्य पुंस आत्मविपर्ययः ।

प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥१०॥

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।

दृश्यतेऽसन्नपि द्रष्टुरात्मनो नात्मनो गुणः ॥११॥

स वै निवृत्तधर्मेण वासुदेवनुकम्पया ।

भगवद्भाक्तियोगेन तिरोधत्ते शनैरिह ॥१२॥

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मानि परे हरौ ।

विलीयन्ते तदा क्लेशाः संसुत्पस्येव कृत्स्नशः ॥१३॥

अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः ।

कुतः पुनस्तच्चरणारविन्दपरागसेवरतिरात्मलब्धा ॥१४॥

विदुर उवाच

संछिन्नः संशयो मह्यं तव सुक्तासिना विभो ।

उभयत्रापि भगवन्मनो मे सम्प्रधावापि ॥१५॥

साध्वेतद व्याहृतं विद्वन्नात्ममायायनं हरेः ।

आभात्यपार्थं निर्मुलं विश्वमुलं न यद्वहिः ॥१६॥

यश्व मुढतमो लोके यश्च बुद्धेः परं गतः ।

तावुभौ सुखमेधेत क्लेश्यत्यन्तरितो जनः ॥१७॥

अर्थाभवं विनिश्चित्य प्रतीतस्यापि नात्मनः ।

तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥१८॥

यत्सेवया भगवतः कुटस्थस्य मधुद्विषः ।

रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥१९॥

दुरापा ह्याल्पतपसः सेवा वैकुण्ठवर्त्मसु ।

यत्रोपगीयते नित्यम देवदेवो जनर्दनः ॥२०॥

सृष्टाग्रे महदादीनि सविकाराण्यनुक्रमात ।

तेभ्यो विराजमुदधृत्य तमनु प्रविशद्विभुः ॥२१॥

यमाहुराद्यं पुरुषं सहस्त्राडघ्रयुरुबाहुकम ।

यत्र विश्व इमे लोकाः सविकाशं समासते ॥२२॥

यस्मिन दशविधः प्राण सेन्द्रियार्थेन्दियास्त्रिव्रूत ।

त्वयेरितो यतो वर्नास्तिद्वभूर्तीर्वदस्व नः ॥२३॥

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।

प्रजा विचित्राकुतय आसन याभिरिदं ततम ॥२४॥

प्रजापतींना स पतिश्चक्लॄपे कान प्रजापतीन ।

सर्गाश्चैवानुसर्गाश्च मनुन्मन्वन्तराधिपान ॥२५॥

एतेषामपि वंशांश्च वंशानुचारितानि च ।

उपर्यधश्च ये लोका भुमेर्मित्रात्मजासते ॥२६॥

तेषां संस्थां प्रमाणम च भुर्लोकस्य च वर्णय ।

तिर्यडमानुषदेवानां सरीसृपपतत्त्रिणाम ।

वद नः सर्गसंव्युहं गार्भस्वेदद्विजोद्भिदाम ॥२७॥

गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम ।

सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम ॥२८॥

वर्णाश्रमविभागाश्च रुपशीलस्वभावतः ।

ऋषींणा जन्मकर्मादि वेदस्य च विकर्षणम ॥२९॥

यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।

नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम ॥३०॥

पाखण्डपथवैषम्य प्रतिलोमनिवेशनम ।

जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥३१॥

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः ।

वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक ॥३२॥

श्राद्धस्य च विधिं ब्रह्मान पितृणं सर्गमेव च ।

ग्रुहनक्षत्रातारांणां कालावयवसंस्थितिम ॥३३॥

दानस्य तपसो वापि यच्चेष्टापूर्तयो फलम ।

प्रवासस्थस्य यो धर्मा यश्च पुंस उतापदि ॥३४॥

येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः ।

सम्प्रसीदति वा येषामेतदाख्याहि चानघ ॥३५॥

अनुव्रतानां शिष्यांणां पुत्रांणा च द्विजोत्तम ।

अनापृष्टमपि ब्रुयर्गुरवी दीनवत्सलाः ॥३६॥

तत्त्वांनां भगवंस्तेषां कतिधा प्रतिसंक्रमः ।

तत्रेमं क उपासीरन क उ स्विदनुशेरते ॥३७॥

पुरुषस्य च संस्थानं स्वरुपं वा परस्य च ।

ज्ञानं च नैगमं यत्तदगुरुशिष्यप्रयोजनम ॥३८॥

निमित्तानि च तस्येह प्रोक्तान्यनद्य सुरिभिः ।

स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥३९॥

एतान्मे पृच्छतः प्रश्नान हरेः कर्मविवित्सया ।

ब्रुहि मे‍ऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः ॥४०॥

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।

जीवाभयप्रदानस्य न कुर्वीरन कलामपि ॥४१॥

श्रीशुक उवाच

स इत्थमपृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः ।

प्रवृद्धहर्षो भगवत्कथायां संचोदितस्तं प्रहसन्निवाह ॥४२॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP