संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ पंचविंशोऽध्यायः

तृतीयः स्कन्धः - अथ पंचविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


शौनक उवाच

कपिलस्तत्त्वसंख्यात भगवात्ममायया ।

जातः स्वयमजः साक्षादात्मप्रज्ञत्पये नृणाम ॥१॥

न हास्य वर्ष्मणः पुसं वरिष्णः सर्वयोगिनाम ।

विश्रुती श्रुतदेवस्य भुरि तृष्यन्ति मेऽसवः ॥२॥

यद्यद्विधते भगवन स्वच्छन्दात्माऽऽत्ममायया ।

तानि मे श्रद्धधानस्य कीर्तन्यान्यनुकीर्तय ॥३॥

सुत उवाच

द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।

प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥४॥

मैत्रेय उवाच

पितारि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।

तस्मिन बिन्दुसरेऽवात्सीद्भगवान कपिल किल ॥५॥

तमासीनकर्माणं तत्त्वमार्गाग्रदर्शनम ।

स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥६॥

देवहुतिरुवाच

निर्विण्णा नितरां भुमन्नसदिन्द्रियतर्षणात ।

येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥७॥

तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम ।

सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात ॥८॥

य आद्यो भगवान पुंसामीश्वरो वै भवान किल ।

लोकस्य तमसान्धस्य चक्षुः सुर्य इवोदितः ॥९॥

अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि ।

योऽवग्रहोऽहंममेतीत्येतस्मिन योजितस्त्वया ॥१०॥

तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम ।

जिज्ञासयाहं प्रकृतेः पुरुषस्य नमामि सद्धर्मविदां वरिष्ठम ॥११॥

मैत्रेय उवाच

इति स्वमातुर्निरद्यमीत्सितं निशम्य पुंसामपवगवर्धनम ।

धियाभिनन्द्यात्मवतां सतां गति र्बभाष ईषात्स्मितशोभिताननः ॥१२॥

श्रीभगवानुवाच

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।

अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥१३॥

तमिसं ते प्रवक्ष्यामि यमवोचं पुरानघे ।

ऋषींणां श्रोतुकामानां योगं सर्वांगनैपुणम ॥१४॥

चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम ।

गुणेषु सक्तं बन्धाय रतं वा पुंसिक मुक्तये ॥१५॥

अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः ।

वीतं यदा मनः शुद्धमदुः खमसुखं समम ॥१६॥

तदा पुरुष आत्मानं केवलं प्रकृतेः परम ।

निरन्तरं स्वयंज्योतिरणिमानखण्डितम ॥१७॥

ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।

परिपश्यत्यदासीनं प्रकृतिं च हतौजसम ॥१८॥

न युज्यमानया भक्त्या भगवत्याखिलात्मनि ।

सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मासिद्धये ॥१९॥

प्रसंगमजरं पाशमात्मनः कवयो विदुः ।

स एव साधुषु कृतो मोक्षद्वारमपावृतम ॥२०॥

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥२१॥

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम ।

मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥२२॥

मदाश्रयाः कथा मृष्टाः श्रृण्वन्ति कथयन्ति च ।

तपन्ति विविधस्तापा नैतान्मन्दतचेतसः ॥२३॥

त एते साधवः साध्वि सर्वसंगविवर्जिताः ।

संगस्तेश्वथ ते प्रार्थ्यः संगदोषहरा हि ते ॥२४॥

संतां प्रसंगन्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः ।

तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥२५॥

भक्त्या पुमात्र्जातविराग ऐन्द्रियाद दृष्ट श्रुतान्मद्रचनानुचिन्तया ।

चितस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः ॥२६॥

असे वयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन ।

योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहवरुन्धे ॥२७॥

देवहुतिरुवाच

काचित्वय्युचिता भक्तिः कीदृशि मम गोचरा ।

यया पदं ते निर्वाणमज्जसान्वाश्रवा अहम ॥२८॥

यो योगो भववद्वाणो निर्वाणात्मंस्त्वयो दितः ।

कीदृशः कति चांगनि यतस्तत्त्वावबोधनम ॥२९॥

तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।

सुखं बुद्धयेय दुर्बोधं योषा भवदनुग्रहात ॥३०॥

मैत्रेय उवाच

विदित्वार्थ कपिलो मातुरिथ्यं जातस्नेहो यत्र तन्वाभिजातः ।

तत्वाम्नायं यत्प्रवदन्ति साख्यं प्रोवाच्च वै भक्तिवितानयोगमः ॥३१॥

श्रीभगवानुवाच

देवानां गुणलिगांनामानु श्रविककर्मणाम ।

सत्त्व एवैकमनसो वृत्तिः स्वाभविकी तु या ॥३२॥

अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।

जरयत्याशु या कोशं निगीर्णमनलो यथा ॥३३॥

नैकात्मतां मे स्पृहयन्ति केचिन मत्पादसेवाभिरता मदीहाः ।

येऽन्योन्यतो भागवतः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥३४॥

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि ।

रुपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥३५॥

तैर्दशनीयावयवैरुदार विलासहासेक्षितवामसुक्तैः ।

हृतात्मनो हृतप्राणांश्च भक्ति रनिच्छतो मे गतिमण्वीं प्रयुड्क्ते ॥३६॥

अथो विभुतिं मम मायाविनस्तामैं श्वर्यामष्टांगमनुप्रवृत्तम ।

श्रियम भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्रुवत तु लोके ॥३७॥

न कर्हिचिन्मत्पराः शान्तरुपे नंक्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।

ये षामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम ॥३८॥

इमं लोकं तथैवामुमात्मानमुभयायिनम ।

आत्मानमनु ये चेह ये रायः पशवो गृहाः ॥३९॥

विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम ।

भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ॥४०॥

नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात ।

आत्मनः सर्वभुतानां भयं तीव्रं निवर्तते ॥४१॥

मद्भायाद्वति वातोऽयं सुर्यस्तपति मद्भायात ।

वर्षतीन्द्रो दहत्याग्निर्मृत्युश्चरति मद्भायात ॥४२॥

ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।

क्षेमाय पादमुलं मे प्रविशन्त्यकुतोभयम ॥४३॥

एतावानेव लोकेऽस्मिनः पुंसां निःश्रेयासोदयः ।

तीव्रेण बक्तियोगेन मनो मय्यर्पितं स्थिरम ॥४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP