संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ एकादशोऽध्यायः

तृतीयः स्कन्धः - अथ एकादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

चरमः सिद्विशेषाणामनेकोऽसंयुक्तः सदा ।

परमानुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥१॥

सत एव पदार्थस्य स्वरुपावस्थिस्य यत ।

कैवल्यं परममहानविशेषो निरन्तरः ॥२॥

एवं कालोऽप्यनुमितः सौक्ष्मे स्थौल्ये च सत्तम ।

संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः ॥३॥

स कालः परमाणुर्वै यो भुडक्तें परमाणुताम ।

सतो‍ऽविशेषभुग्यस्तु स कालः परमो महान ॥४॥

अणुर्द्वो परमाणु स्यात्त्रसरेनुस्त्रयः स्मृतः ।

जालार्करश्म्यवगतः खमेवानुपतन्नगात ॥५॥

त्रसनेणुत्रिकं भुड्क्ते यः कालः स त्रुटि स्मृतः ।

शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृत ॥६॥

निमेषस्त्रिलवो ज्ञेय आम्रातस्ते त्रयः क्षणः ।

क्षणान पंच विदुः काष्ठा लघु ता दश पंच च ॥७॥

लघुनि वै सामाम्राता दश पंच च नाडिका ।

ते द्वे मुहुर्तः प्रहरः षड्यामः सप्त वा नृणाम ॥८॥

द्वादशार्धपलोन्मानं चतुर्भिश्चरंगुलैः ।

स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम ॥९॥

यामाश्चत्वाश्चत्वारो मर्त्यानामहर्नी उभे ।

पक्षः पंचदशाहानि शुक्लः कृष्णाश्च मानद ॥१०॥

तयोः समुच्चयो मासः पितृणां तदहर्निशम ।

द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥११॥

अयने चाहनी प्रहुर्वत्सरे द्वादश स्मृतः ।

संवत्सरशतं नृणां परमानुर्निरुपितम ॥१२॥

ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत ।

संवत्सरावसानेन पर्येत्यानिमिषो विभुः ॥१३॥

संवत्सरः परिवत्सर इडावत्सर एव च ।

अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥१४॥

यः सृज्यशक्तिमुरुधोच्छ्वसयन स्वशक्त्या पुंसो‍ऽभ्रमाय दिवि धावति भुतभेदः ।

कालाख्यया गुणमयं क्रतुभिर्वितन्वं स्तस्मै बलिं हरत वत्सरपंचकाय ॥१५॥

विदुर उवाच

पितृदेवमनुष्याणामायुः परमिदं स्मृतम ।

परेशां गतिमाचक्ष्व ये स्युः कल्पाद बहिर्विदः ॥१६॥

भगवान वेद कालस्य गतिं भगवतो ननु ।

विश्वं विचक्षते धीर योगराद्धेन चक्षुषा ॥१७॥

मैत्रेय उवाच

कृतं त्रेतां द्वापरं च कलिश्चेति चतुर्युगम ।

दिव्यैर्द्वादशभिर्वषैः सावधानं निरुपितम ॥१८॥

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम ।

संख्यातानि सहस्त्राणि द्विगुणानि शतानि च ॥१९॥

संध्यांशयोरन्तरेण यः कालः शतसंख्ययोः ।

तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥२०॥

धर्मश्चतुष्पान्मनुजान कृते समनुवर्तते ।

स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥२१॥

त्रिलोक्या युगसाहस्त्रं बहिराब्रह्माणो दिनम ।

तावत्येव निशा तात यन्निमीलति विश्वसृक ॥२२॥

निशावसान आरब्धो लोककल्पाऽनुवर्तते ।

यावद्दिनं भगवतो मनुन भुत्र्जंश्चतुर्दश ॥२३॥

स्वं स्वं कलं मनुर्भुडक्तें साधिकां ह्योकसप्ततिम ।

मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।

भवन्ति चैव युग्पत्सुरेशाश्वानु ये च तान ॥२४॥

एष दैनन्दिनः सर्गो ब्राह्मस्त्रेलोक्यवर्तनः ।

तिर्यनृपितृदेवानां सम्भवो यत्र कर्मभिः ॥२५॥

मन्वन्तरेषु भगवान बिभ्रत्सत्त्वं स्वमूर्तिभिः ।

मन्वादिभिरिदं विश्वमवत्युदितपौरुषः ॥२६॥

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।

कालेनानुगताशेष आस्ते तूष्णो दिनात्यये ॥२७॥

तमेवान्वपिधियन्ते लोका भुरादयस्त्रयः ।

निशायामनुवृत्तायां निर्मुक्तशशिभास्करम ॥२८॥

त्रिलोक्य दह्यामानायाम शक्त्या संकर्षणाग्निना ।

यान्त्युष्मणा महर्लोकांज्जनं भृग्वादयोऽर्दिताः ॥२९॥

तावत्त्रिभुवनं सद्यः कल्पान्तैधितासिन्धवः ।

प्लावयन्त्युत्कटातोअपचण्डवातेरितोर्मयः ॥३०॥

अन्तः स तस्मिन सलिल आस्तेऽनन्तासनो हरिः ।

उयोगनिरानिमीलाक्षः स्तुयमानो जनालयैः ॥३१॥

एवं विधैरहोरात्रैः कालगत्योपलक्षितैः ।

अपक्षितमिवास्यापि परमायुर्वयःशतम ॥३२॥

यदर्धमायुषस्तस्य परार्धमभिधीयते ।

पुर्व परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥३३॥

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभुत ।

कल्पो यत्राभवदब्रह्मा शबब्रहोति यं विदः ॥३४॥

तस्यैव चान्ते कल्पोऽभुदं यं पाद्ममभिचक्षते ।

यद्धरेर्नाभिसरस आसील्लोकसरोरुहम ॥३५॥

अयं तु कथितः कल्पो द्वितीयस्यापि भारतः ।

वाराह इति विख्यातो यत्रासीत्सूकरो हरिः ॥३६॥

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।

अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः ॥३७॥

कालोऽयं पर्माण्वदिर्द्विपरार्ध्यान्त ईश्वरः ।

नैवेशितुं प्रभुर्भुम्न ईश्वरो धाममानिनाम ॥३८॥

विकारई सहितो युक्तैर्विशेषादिभिरावृतः ।

आण्डकोशोबहिरयं पंचाशत्कोटिविस्तृतः ॥३९॥

दशोत्तराधिकैर्यत्र प्रविष्टः परमानूवत ।

लक्ष्यतेऽन्तर्गाताश्चन्ये कोटिशो ह्र्याण्डराशयः ॥४०॥

तदाहुरक्षरं ब्रह्मा सर्वकारनकारणम ।

विष्णोर्धामं परं साक्षात्पुरुष महात्मनः ॥४१॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP