संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ एकविंशोऽध्यायः

तृतीयः स्कन्धः - अथ एकविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


विदुर उवाच

स्वायम्भुवस्य च मनोर्वशः परमसम्मतः ।

कथ्यतां भगवन यत्र मैथुनेनैधिरे प्रजाः ॥१॥

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।

यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम ॥२॥

तस्य वै दुहिता ब्रह्मान्देवहुतीति विश्रुता ।

पत्‍नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥३॥

तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।

ससर्ज कतिधा वीर्यं तन्मे शुश्रुषवे वद ॥४॥

रुचिर्यो भगवान ब्रह्मान्दक्षो वा ब्राह्मणः सुतः ।

यथा ससर्ज भुतानि लब्ध्वा भार्या च मानवीम ॥५॥

मैत्रेय उवाच

प्रजाः सृजेति भगवान कर्दमो ब्रह्माणोदितः ।

सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥६॥

ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।

सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम ॥७॥

तावत्प्रसन्नो भगवान पुष्कराक्षः कृते युगे ।

दर्शयामास तं क्षत्तः शाब्दं ब्रह्मा दधद्वपुः ॥८॥

स तं विरजमर्काभं सितपद्मोत्पलस्रजम ।

स्निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम ॥९॥

किरीटिनं कुण्डलिनं शंखचक्रगदाधरम ।

श्वेतोत्पलक्रीदनकं मनःस्पर्शस्मितेक्षणम ॥१०॥

विन्यस्तचरणाम्भोजमंसदेश गुरुत्मतः ।

दॄष्टवा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम ॥११॥

जातहर्षोऽपतन्मुर्धा क्षितौ लब्धमनोरथः ।

गीर्भिस्त्वभ्यगृनात्प्रीतिस्वभावात्मा क्रुताज्जालिः ॥१२॥

ऋषिरुवाच

जुष्टं बताद्याखिलसत्त्वराशेः सांसिध्यमक्ष्णोस्तव दर्शनान्नः ।

यद्दर्शनं जन्मभिरीड्य सद्धिराशासते योगिनो रुढयोगाः ॥१३॥

ये मायया ते हतमेधसत्त्वत पादरविन्दं भवसिन्धुपोतम ।

उपासते कामलवाय तेषां रासीश कामन्निरयेऽपि ये स्युः ॥१४॥

तथा स चाहम परिवोढुकामः समानशीलां गृहमेधधेनुम ।

उपेयिवान्मुलमशेषमुलं दुरशयः कामदुघाडघ्रिपस्य ॥१५॥

प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः ।

अहं च लोकानुगतो वहामि बलिं च शुक्लऽनिमिषाय तुभ्यम ॥१६॥

लोकंश्च लोकानुगतान पशुंश्र्च हित्वा श्रितास्ते चरणतपत्रम ।

परस्परं त्वद्र्णवादसीधु पीयुषनिर्यापितदेहधर्माः ॥१७॥

न ते‍ऽजरक्षभ्रमिरयुरेषां त्रयोदशार त्रिशत षष्टिपर्व ।

षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत ॥१८॥

एकः स्वयं सत्र्जगतह सिसृक्षयाऽद्वितीययाऽऽत्मन्नधियोगमायया ।

सृजस्यदः पासि पुनर्ग्र सिष्यसे यथोर्णनाभिर्भगवन स्वशक्तिभिः ॥१९॥

नैतद्वताधीश पदं तवेत्सितं यन्मायया नस्तनुषे भुतसुक्ष्मम ।

अनुग्रहायास्त्वापि यर्हि मायया लसतुलस्य तनुवा विलक्षितः ॥२०॥

तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम ।

नमाम्यभीक्ष्ण नमनीयपाद सरोजमलीपयसि कामवर्षम ॥२१॥

ऋषिरुवच

इत्यव्यलीकं प्रनुतोऽ‍ब्जनाभ स्तमाबभावे वचसामृतेन ।

सुपर्णपक्षोपरि रोचमानः प्रेमस्मितोद्वीक्षणविभ्रमदभ्रुः ॥२२॥

श्रीभगवानुवाच

विदित्वा तव चैत्यं मे पुरैव समयोजि तत ।

यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः ॥२३॥

न वै जातु मृषैव स्यात्पजाध्यक्ष मदर्हणम ।

भवद्विधेष्वतितरां मयि संगृभितात्मनाम ॥२४॥

प्रजापतिसुतः सम्राण्मनुर्विख्यातमंगलः ।

ब्रह्मावर्तं योऽधिवसन शास्ति सप्तार्णवां महीम ॥२५॥

स चेह विप्र राजर्षिर्महिष्या शतरुपया ।

आयास्यति दिदृक्षुस्त्वां परश्चो धर्मकोविदः ॥२६॥

आत्मजामसितापांडी वयः शीलगुणान्विताम ।

मृगयन्ती पतिं दास्यत्यनुरुपाय ते प्रभो ॥२७॥

समाहितं ते हृअयं यत्रेमान परिवत्सरान ।

सा त्वां ब्रह्मान्नृइपवधुः काममाशु भजिष्यति ॥२८॥

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति ।

वीर्ये त्वदीये ऋषय आधास्यन्त्यत्र्जसाऽऽत्मनः ॥२९॥

त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः ।

मयि तीर्थाकृताशेषाक्रियार्थो मां प्रपत्स्यसे ॥३०॥

कृत्वा दयां च जीवेषु दत्त्वा चाभयमत्मवान ।

मय्यात्मानं सह जगद द्रक्ष्यस्यात्मनि चापि माम ॥३१॥

सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।

तव क्षेत्रे देवहुत्यां प्रणेष्ये तत्वसंहिताम । \३२॥

मैत्रेय उवाअ

एव तमनुभाष्याथ भगवान प्रत्यगक्षजः ।

जगाम बिन्दुसरसः सरस्वत्या परिश्रितात ॥३३॥

निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः ।

आकर्णयन पत्ररथेन्द्रपक्षै रुच्चारितं स्तोममुदीर्णसाम ॥३४॥

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषिः ।

आस्ते स्म बिन्दुसरसिं तं कालं प्रतिपालयन ॥३५॥

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम ।

आरोप्य स्वां दुहितरं साभार्यः पर्यटन्महीम ॥३६॥

तस्मिन सुधन्वन्नहनि भगवान यत्समादिशत ।

उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत ॥३७॥

यस्मिन भगवतो नेत्रान्न्यपतनश्रुबिन्दवः ।

कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम ॥३८॥

तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम ।

पुण्यम शिवामृतजलं महर्षिगणोसेवितम ॥३९॥

पुण्यद्गुमलताजालैः कुजत्पुण्यमृगद्विजैः ।

सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम ॥४०॥

मत्ताद्विजगणैर्घृष्टं मत्तभ्रमरविभ्रमम ।

मत्तबर्हिनटाटेपमाह्वयन्मत्तकोकीलम ॥४१॥

कदम्बचम्पकाशोकक्रत्र्जबकुलासनैः ।

कुन्दमन्दारकुतजैश्चुतपोतैरलंकृतम ॥४२॥

कारण्डवैः प्लवैर्हसैः कुररैर्जलकुक्कुटैः ।

सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कुजितम ॥४३॥

तथैव हरिणैः क्रोडैः श्वाविद्गवयकुत्र्जरैः ।

गोपुच्छैर्हरिभिर्मकैर्नकुलैर्नाभिभिर्वृतम ॥४४॥

प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः ।

ददशं मुनिमासीन तस्मिन हुतहुताशनम ॥४५॥

विद्योतमानं वपुषा तपस्युग्रयुजा चिरम ।

नातिक्षामं भगवतः स्निग्धापांगावलोकनात ।

तदव्याहृतामृतकलापीयुषश्रवणेन च ॥४६॥

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम ।

उपसंसृत्य मलिनं यथार्हणमसंस्कृतम ॥४७॥

अथोटजमुपायांत नृदेवं प्रणतं पुरः ।

सपर्यया पर्यगृह्नात्प्रतिनन्द्यानुरुपया ॥४८॥

गृहीतार्हणमासीन संयतं प्रीणयन्मुनिः ।

स्मरन भगादादेशमित्याह श्लक्ष्नया गिरा ॥४९॥

नुनं चडक्रमणं देव सतां सरक्षणाय ते ।

वधाय चासतां यस्त्वां हरेः शक्तिर्हि पालिनी ॥५०॥

योऽर्केन्द्वग्रीन्द्रवायुनां यमधर्मप्रचेतसाम ।

रुपाणिस्थान आधत्से तस्मै शुक्लाय ते नमः ॥५१॥

न यदा रथामास्थाय जैत्रंक मणिगणर्पितम ।

विस्फुर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान ॥५२॥

स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः ।

विकर्षन बृहतीं सेनां पर्यटस्यंशुमानिव ॥५३॥

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः ।

भगवद्रचिता राजन भिद्येरन बत दस्युभिः ॥५४॥

अधर्मश्च समेधेत लोलुपैर्व्यडकुशैर्नृभिः ।

शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनंडक्ष्यति ॥५५॥

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः ।

तद्वयं निर्व्यलीकेन प्रतिपद्मामहे हृदा ॥५६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशो‍ऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP