Dictionaries | References

कल्पः

   
Script: Devanagari

कल्पः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कालविभागः यस्मिन् चतुर्दशमन्वन्तराः सन्ति।   Ex. कल्पः ब्रह्मणः अहोरात्रेः अर्धभागः एव।
ONTOLOGY:
पौराणिक काल (Mythological Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मन्त्रविशेषः ।   Ex. कल्पे क्लृप् इति धातोः रूपाणि सन्ति
 noun  ज्योतिषशास्त्रे प्रथमं स्थानम् ।   Ex. कल्पस्य वर्णनम् वराहमिहिरस्य बृहत्संहितायां वर्तते
   see : प्रलयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP