Dictionaries | References
p

persuade

   
Script: Latin

persuade     

मन वळवणे

persuade     

लोकप्रशासन  | English  Marathi
मन वळवणे

persuade     

अर्थशास्त्र | English  Marathi
मन वळवणे

persuade     

न्यायव्यवहार  | English  Marathi
मन वळवणे

persuade     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Persuade,v. t.अनु-नी 1 P, प्रबुध् c., अनु- -शास् 2 P, प्र-वृत् c., नियुज् 10, प्रोत्सह् c., आकृष् 1 P; ‘oft. by causal of roots.’
ROOTS:
अनुनीप्रबुध्अनुशास्प्रवृत्नियुज्प्रोत्सह्आकृष्
2 प्रति-इ c., प्रतीतिं-विश्वासं जन् c. (जनयति), संशयं-संदेहं-छिद्: 7 P; See
ROOTS:
प्रतिइप्रतीतिंविश्वासंजन्जनयतिसंशयंसंदेहंछिद्:
Convince. -ed, a.अनुनीत; जातनिश्चय-विश्वास, प्रतीत, छिन्नसंशय, जातप्रत्यय; ‘I feel p.’ इति मे प्रतीतिः, इति दृढं मन्ये.
ROOTS:
अनुनीतजातनिश्चयविश्वासप्रतीतछिन्नसंशयजातप्रत्ययइतिमेप्रतीतिइतिदृढंमन्ये
-er,s.प्रवर्तकः, प्रोत्साहकः, नियोजकः.
ROOTS:
प्रवर्तकप्रोत्साहकनियोजक
-Persussion,s. अनुनयः, अनुशासनं, उपदेशः, प्रवर्तनं, नियो- -जनं, प्रबोधः-धनं, प्रोत्साहनं.
ROOTS:
अनुनयअनुशासनंउपदेशप्रवर्तनंनियोजनंप्रबोधधनंप्रोत्साहनं
2संदेह-संशय- -च्छेदः, शंकानिवृत्तिf.,दृढनिश्चयः, प्रत्ययः, निर्णयः.
ROOTS:
संदेहसंशयच्छेदशंकानिवृत्तिदृढनिश्चयप्रत्ययनिर्णय
3मतं, मार्गः, पथिन्m.,संप्रदायः.
ROOTS:
मतंमार्गपथिन्संप्रदाय
-Persuasive, Persuasory,a.सानुनय, प्रवर्तक, प्रबोधक, अनुनयिन्, हृदयग्राहिन्, आकर्षिन्.
ROOTS:
सानुनयप्रवर्तकप्रबोधकअनुनयिन्हृदयग्राहिन्आकर्षिन्
2प्रत्ययकारिन्, संशयच्छिद्.
ROOTS:
प्रत्ययकारिन्संशयच्छिद्

persuade     

A Dictionary: English and Sanskrit | English  Sanskrit

To PERSUADE , v. a.
(Influence by good arguments, to engage in any action) सुहेतुवादेन कस्मिंश्चित् कर्म्मणि प्रवृत् (c. 10. -वर्त्त-यति -यितुं) or नियुज् (c. 10. -योजयति -यितुं) or प्रयुज्, अनुनी (c. 1. -नयति -नेतुं), प्रोत्सह् (c. 10. -साहयति -यितुं), उत्सह्, समुत्सह्, प्ररुच् (c. 10. -रोचयति -यितुं), आकृष् (c. 1. -कर्षति -क्रष्टुं), परिभाष् (c. 1. -भाषते -षितुं), प्रबोधं or मन्त्रणां दा;
‘why do you persuade me to commit such an action?’ किम् एवंविधे कर्म्मणि मां नियोजयसिor प्रवर्त्तयसि. Sometimes the causal form may express this sense of
‘persuade;’ as, ‘he persuades to return, निवर्त्तयति. —
(Convince, induce to believe) शङ्कानिवृत्तिं कृ,सन्देहनिवृत्तिं कृ, संशयविच्छेदं कृ, सन्देहभञ्जनं कृ, विश्वासं or प्रत्ययं or निश्चयं or दृढनिश्चयं or दृढविश्वासं जन्, संशयं or सन्देहं छिद् (c. 7. छिनत्ति, छेत्तुं) or खण्ड् (c. 10. खण्डयति -यितुं).
ROOTS:
सुहेतुवादेनकस्मिंश्चित्कर्म्मणिप्रवृत्वर्त्तयतियितुंनियुज्योजयतिप्रयुज्अनुनीनयतिनेतुंप्रोत्सह्साहयतिउत्सह्समुत्सह्प्ररुच्रोचयतिआकृष्कर्षतिक्रष्टुंपरिभाष्भाषतेषितुंप्रबोधंमन्त्रणांदाकिम्एवंविधेमांनियोजयसिप्रवर्त्तयसिनिवर्त्तयतिशङ्कानिवृत्तिंकृसन्देहनिवृत्तिंसंशयविच्छेदंसन्देहभञ्जनंविश्वासंप्रत्ययंनिश्चयंदृढनिश्चयंदृढविश्वासंजन्संशयंसन्देहंछिद्छिनत्तिछेत्तुंखण्ड्खण्डयति

Related Words

persuade   भूलताप   मनविणें   bring round   अभिप्रचुद्   भूलथाप   समजाविणें   गडाविणें   suasion   चुचकारणें   मनाविणें   उपसान्त्वय   फितुरणें   प्रत्यनुनी   छन्द्   उपब्रू   उपमन्त्र्   चुचकाविणें   संभाष्   सम्भाष्   उपच्छन्द्   परिभाष्   प्रबुध्   prevail   अनुनी   मिळविणें   convince   अनुशास्   प्रतॄ   powerful   गळा   किलि   चाकर   बाबा   चिरायुस्   अणिमाण्डव्य   दत्तात्रेय   वद्   get   मान्धाता   चार   ग्रह्   आस्तीक   अम्बा   दिवोदास   शुक   अगस्त्य   भृगु   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP