Dictionaries | References
e

excel

   
Script: Latin

excel

   प्रकर्ष साधणे
   श्रेष्ठत्व प्रस्थापित करणे
   श्रेष्ठ असणे

excel

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Excel,v. t.अतिशी 2 A, दूरी-अधः-अधरी-कृ 8 U, विशिष् c.; अतिरिच्-विशिष् pass. (with abl. of person); अतिक्रम् 1 U, 4 P, अति-इ 2 P; oft. by जि 1 P, अभि- -परा-भू 1 P, तिरस्कृ, धिक्कृ, प्रत्याख्या 2 P, प्रत्यादिश् 6 P.
ROOTS:
अतिशीदूरीअधअधरीकृविशिष्अतिरिच्विशिष्अतिक्रम्अतिइजिअभिपराभूतिरस्कृधिक्कृप्रत्याख्याप्रत्यादिश्
   -lence,s.विशिष्टता, उ- -त्कर्षः, प्रकर्षः, अतिशयः, श्रेष्ठता, उत्तमता, संपद्f., ‘e. of beauty’ रूपसंपद्.
ROOTS:
विशिष्टतात्कर्षप्रकर्षअतिशयश्रेष्ठताउत्तमतासंपद्रूपसंपद्
   2 गुणोत्कर्षः, गुणविशिष्टता-प्रकर्षः.
ROOTS:
गुणोत्कर्षगुणविशिष्टताप्रकर्ष
   3गुणः, गुणवत्ता, परभागः, उत्कृष्टगुणः.
ROOTS:
गुणगुणवत्तापरभागउत्कृष्टगुण
   -lency,s. उत्कर्षः, &c.
ROOTS:
उत्कर्ष
   2देवः, महाराजः-भागः.
ROOTS:
देवमहाराजभाग
   -lent, a.विशिष्ट, उत्कृष्ट, उत्तम, श्रेष्ठ, परम, अग्र, वरेण्य, प्रशस्यतम, प्रवर, गुणवत्, सारवत्, गुणोपेत; oft. by वर-विशेष in comp., and by words like ऋषभः, पुंगवः, व्याघ्रः, सिंहः, शार्दूलः, इंद्रः, प्रकांडः, उद्धः, तल्लजः, मतल्लिका, मचर्चिका, in comp.; पात्रविशेषः ‘e. receptacle’; ‘e. cow’ गोमतल्लिका, गोतल्लजः, गवोद्धः, गोप्रकांडः, &c.; ‘e. man’ पुरुषर्षभः, पुरुषसिंहः, &c.
ROOTS:
विशिष्टउत्कृष्टउत्तमश्रेष्ठपरमअग्रवरेण्यप्रशस्यतमप्रवरगुणवत्सारवत्गुणोपेतवरविशेषऋषभपुंगवव्याघ्रसिंहशार्दूलइंद्रप्रकांडउद्धतल्लजमतल्लिकामचर्चिकापात्रविशेषगोमतल्लिकागोतल्लजगवोद्धगोप्रकांडपुरुषर्षभपुरुषसिंह
   -lently,adv. सुष्ठु, उत्तमं, सु pr.
ROOTS:
सुष्ठुउत्तमंसु

excel

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To EXCEL , v. a. and n.विशिष् in pass. (-शिष्यते), with abl. c., अतिरिच् in pass. (-रिच्यते), with abl. c., अतिशी (c. 2. -शेते-शयितुं), अतिक्रम् (c. 1. -क्रामति -क्रमितुं), अती (c. 2. अन्येति -तुं rt. ), अतिचर् (c. 1. -चरति -रितुं), अतिगम् (c. 1. -गच्छति -गन्तुं), अतिभू,अभिभू, जि (c. 1. जयति, जेतुं), विजि, पराजि, प्रशंस् in pass. (-शस्यते);
‘one whose eyes excel the lotus,’ अधिक्षिपदब्जनेत्रः -त्री.
ROOTS:
विशिष्शिष्यतेअतिरिच्(रिच्यते)अतिशीशेतेशयितुंअतिक्रम्क्रामतिक्रमितुंअतीअन्येतितुंअतिचर्चरतिरितुंअतिगम्गच्छतिगन्तुंअतिभूअभिभूजिजयतिजेतुंविजिपराजिप्रशंस्(शस्यते)अधिक्षिपदब्जनेत्रत्री
   
To EXCEL , l. 3. forअन्येति,readअत्येति.
ROOTS:
अन्येतिअत्येति

Related Words

excel   अत्युत्क्रम्   अतिशयालु   व्यतिजि   अधरय   निकृष्टीकृ   आजिगीषु   गजणें   उपवर्ह   एकरज   अत्यर्ह्   outvie   गवोद्व   जिगोषा   प्रतिस्पर्द्धा   समती   व्यतिरिच्   अभिक्षिप्   प्रतिस्पर्धा   विवर्ण्   overtop   जायक   निजिघृक्षयत्   अतिशी   उपशद   अत्यस्   जिङ्घि   प्ररिच्   उद्रिच्   समतिक्रम्   अतिभू   तुर्व्   परिमृद्   transcend   विशिष्   व्यतिक्रम्   अतिगम्   अधरीकृ   outdo   लघय   व्यत्यस्   surpass   above   उपहस्   समधिगम्   वर्हिस्   अतिचर्   अतिष्ठा   outweigh   जित्य   जृ   जयन   निर्जि   पराक्रम्   परिहस्   प्रत्याख्या   प्रत्यूह्   प्रास्   विजि   विलङ्घ्   तिरस्कृ   जिगीषु   जित्वर   predominate   उद्या   विरुच्   व्यती   अतिरिच्   तिरोधा   देवन   परिग्रह्   परिभू   हस्   जि   up   निग्रह्   परमार्थ   supreme   top   distance   अतिक्रम्   चौघे   लङ्घ्   उत्था   विभा   शिष्   शील्   ष्ठा   अट्ट   अतिवृत्   अस्   अभिभू   अभ्यस्   exceed   जिंकणें   जिगीषा   जैत्र   दी   superior   better   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP