Dictionaries | References

शिखरम्

   
Script: Devanagari

शिखरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उन्नतस्थानम्।   Ex. मन्दिरस्य शिखरे ध्वजः विधूनोति।
 noun  कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।   Ex. मन्दिरस्य शिखरे केतुः शोभते। / पर्वतस्य शिखरे धूमम् दृष्ट्वा तत्र वह्निः अस्ति इति ज्ञायते
HOLO COMPONENT OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
 noun  पर्वतस्य शिरोऽग्रम्।   Ex. भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
   see : अग्रः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP