Dictionaries | References

शीर्षकम्

   
Script: Devanagari

शीर्षकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पत्रलेखनसमये आरम्भे सम्बोधनार्थं लिख्यमानं पदम्।   Ex. शीर्षकेण ज्ञायते यद् पत्रं कम् उद्दिश्य लिखितम् अस्ति इति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  लेखारम्भे दत्तं तस्य विषयसूचकं पदम्।   Ex. अस्य लेखस्य शीर्षकं सम्यक् नास्ति।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : पुष्पकबरी, शीर्षम्, शीर्षम्, शिखरम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP