मन्दिरस्य शिखरम्।
Ex. मन्दिरस्य शृङ्गे स्वर्णकलशः देदीप्यमानः अस्ति।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
वायुवाद्यप्रकारः।
Ex. सः शृङ्गं वादयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
Ex. वृषभस्य शृङ्गम् अभिदत्।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)