Dictionaries | References प पृष्ठम् { pṛṣṭham } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 पृष्ठम् The Practical Sanskrit-English Dictionary | Sanskrit English | | पृष्ठम् [pṛṣṭham] [पृष् स्पृश्-वा थक् नि˚; [Uṇ.2.12] ] The back, hinder part, rear; धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठः [Bhāg.2.1.] 32. The back of an animal; अश्वपृष्ठमारूढः &c. The surface or upper side; मरुपृष्ठान्युदम्भांसि (चकार) [R.4.31;12.67;] आसन्नभूपृष्ठमियाय देवः [Ku.7.51;] so अवनिपृष्ठचारिणीम् [U.3.] The back or the other side (of a letter, document &c.); लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् [Y.2.93.] The flat roof of a house. The page of a book. (पृष्ठेन, पृष्ठे 'behind, from behind'). remainder (शेष); 'पृष्ठं चरममात्रे स्यात्' इति विश्वः; एष भारतयुद्धस्य पृष्ठं संशयमिष्यति [Mb.5.167.11.] -Comp.-अनुग, -गामिन्, -यायिन् a. a. going behind, following; युद्धकालेऽग्रगो यः स्यात् सदा पृष्ठानुगः पुरे [Pt.1.59.] -अष्ठीलः, -लम् the back of a tortoise; [B. R.] -अस्थि n. n. the back-bone.-आक्षेपः acute and violent pain in the back.-उदय a. a. an epithet of particular signs of the zodiac, i. e. aries, taurus, gemini, sagittarius and capricorn.-ग a. a. mounted, riding on.-गामिन् a. a. faithful.-गोपः, -रक्षः a soldier who protects the rear of a warrior while he is fighting; पृष्ठगोपांश्च तस्याथ हत्वा परमसायकैः [Mb.4.33.39.] -ग्रन्थि a. hump-backed.-चक्षुस् m. m. a crab.-तल्पनम् the exterior muscles on the back of an elephant.-तापः noon, midday. दृष्टिः a crab. a bear.-पातिन् a. following. watching, observing. controlling.-पीठी a broad back.-फलम् the superficial contents of a figure.-भङ्गः N. N. of a mode of fighting; mb.-भागः the back.-भूमि the upper story of a house. मांसम् flesh on the back; प्राक् पादयोः पतति खादति पृष्ठमांसम् [H.1.81.] a fleshy protuberance on the back. the remaining flesh (चरममांस); यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् । न भक्षयेत् वृथा मांसं पृष्ठमांसं च वर्जयेत् ॥ [Mb.12.193.14.] ˚अद, ˚अदन a back-biter, slanderer, calumniator. (-दम्,-दनम्) back-biting; पृष्ठमांसादनं तद्यत् परोक्षे दोषकीर्तनम् hem.; see पृष्ठमांस above.-यानम् riding.-लग्न a. following.-वंशः the back-bone.-वास्तु n. n. the upper story of a house; पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये [Ms.3.91.] -वाह् m. m.,-वाह्यः a draught-ox.-शय a. a. sleeping on the back.-शृङ्गः a wild goat.-शृङ्गिन् m. m. a ram. a buffalo. a eunuch. an epithet of Bhīma. Rate this meaning Thank you! 👍 पृष्ठम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun अवयवविशेषः, शरीरपश्चाद्भागः। Ex. गौः पृष्ठेन हलं वहति। HOLO COMPONENT OBJECT:अपमूर्धशरीरम् ONTOLOGY:शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmপিঠি bdबिखुं benপিঠ hinपीठ kanಆಸನ kasکَمَر , پُشت kokफाट malപുറം mniꯅꯪꯒꯟ nepपिठ्युँ oriପିଠି panਪਿੱਠ tamமுதுகு telమంచం urdپیٹھ , پشت see : पत्रम्, शिखरम् Related Words पृष्ठम् गृह पृष्ठम् ceiling page dorsum back कुम्भः चिक्कण प्रभू कूर्म विपुल त्रि नाक काल હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP