कृष्णपुत्रः।
Ex. युधाजितः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
पौराणिकः पुरुषविशेषः।
Ex. युधाजित् कैकय्याः भ्राता भरतस्य मातुलः च आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)