Dictionaries | References

प्रसङ्गः

   
Script: Devanagari

प्रसङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशिष्टः समयः।   Ex. प्रतिवर्षे विजयादशम्याः प्रसङ्गे रामलीलायाः आयोजनं भवति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  एकः पुरुषः ।   Ex. प्रसङ्गस्य उल्लेखः कथासरित्सागरे वर्तते
   see : वृत्तम्, अभिषङ्गः, सन्दर्भः, विषयः, अवसरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP