Dictionaries | References

अवकाशः

   
Script: Devanagari

अवकाशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  छन्दोविशेषः।   Ex. इयं रचना अवकाशस्य उत्तमम् उदाहरणम् अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  विशिष्टे दिने नियमेन कृतः विरामः।   Ex. भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
HYPONYMY:
आकस्मिक अवकाशः
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯁꯤꯜꯍꯦꯟꯕ
urdیوم تعطیل , چھٹی , بندی
 noun  विश्रान्तेः समयः।   Ex. अवकाशे मिलतु।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
oriଫୁରସତ୍‌
panਵਿਹਲੇ ਸਮੇਂ
telవిరామ సమయం
urdفرصت , فراغت , آرام , اطمینان , مہلت
 noun  अतिरिक्तः समयः ।   Ex. मम पार्श्वे क्वचित् गन्तुम् अवकाशः एवभवति
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kokआलायतो वेळ
urdفرصت , زائدوقت , اضافی وقت
   see : विरामः, क्षेत्रम्, प्रसङ्गः, मध्यकालः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP