छन्दोविशेषः।
Ex. इयं रचना अवकाशस्य उत्तमम् उदाहरणम् अस्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
विशिष्टे दिने नियमेन कृतः विरामः।
Ex. भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯁꯤꯜꯍꯦꯟꯕ
urdیوم تعطیل , چھٹی , بندی
विश्रान्तेः समयः।
Ex. अवकाशे मिलतु।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
oriଫୁରସତ୍
panਵਿਹਲੇ ਸਮੇਂ
urdفرصت , فراغت , آرام , اطمینان , مہلت अतिरिक्तः समयः ।
Ex. मम पार्श्वे क्वचित् गन्तुम् अवकाशः एव न भवति ।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdفرصت , زائدوقت , اضافی وقت