कोशिकायाः जीवद्रव्ये स्थितः अवकाशः यः वायुना द्रवपदार्थेन वा आपूर्णः।
Ex. कोशिकासु रिक्तिका अपि नैकानि कार्याणि सम्पादयति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinरिक्तिका
kokरिक्तिका
marरिक्तिका