संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
पञ्चाशत्तमोऽध्यायः

पूर्वभागः - पञ्चाशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
शाकद्वीपस्य विस्ताराद् द्विगुणेन व्यवस्थितः ।
क्षीरार्णवं समाश्रित्य द्वीपं पुष्करसंज्ञितम् ॥५०.१

एक एवात्र विप्रेन्द्राः पर्वतो मानसोत्तरः ।
योजनानां सहस्राणि सार्द्धं पञ्चाशदुच्छ्रितः ॥५०.२

तावदेव च विस्तीर्णः सर्वतः पारिमण्डलः ।
स एव द्वीपश्चार्द्धेन मानसोत्तरसंज्ञितः ॥५०.३

एक एव महाभागः संनिवेशाद् द्विधा कृतः ।
तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥५०.४

अपरौ मानसस्याथ पर्वतस्यानुमण्डलौ ।
महावीतं स्मृतं वर्षं धातकीखण्डमेव च ॥५०.५

स्वादूदकेनोदधिना पुष्करः परिवारितः ।
तस्मिन् द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥५०.६

तस्मिन् निवसति ब्रह्मा विश्वात्मा विश्वभावनः ।
तत्रैव मुनिशार्दूलः शिवनारायणालयः ॥५०.७

वसत्यत्र महादेवो हरोर्द्वं हरिरव्ययः ।
संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ॥५०.८

गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः ।
स्वस्थास्तत्र प्रजाः सर्वा ब्रह्मणा शतशत्विषः ॥५०.९

निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः ।
सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः ॥५०.१०

न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः ।
परेण पुष्करेणाथ समावृत्य स्थितो महान् ॥५०.११

स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः ।
परेण तस्य महती दृश्यते लोकसंस्थितिः ॥५०.१२

काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा ।
तस्याः परेण शैलस्तु मर्यादा भानुमण्डलः ॥५०.१३

प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ।
योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ॥५०.१४

तावानेव च विस्तारो लोकालोको महागिरेः ।
समावृत्य तु तं शैलं सर्वतो वै समस्थितम् ॥५०.१५

तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् ॥
एतै सप्त महालोकाः पातालाः सप्तकीर्त्तिता५०.१६

ब्रह्माण्डस्यैष विस्तारः संक्षेपेण मयोदितः ।
अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ॥५०.१७

सर्वगत्वात् प्रधानस्य कारणस्याव्ययात्मनः ।
अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ॥५०.१८

तत्र तत्र चतुर्वक्रा रुद्रा नारायणादयः ।
दशोत्तरमथैकैकमण्डावरणसप्तकम् ॥५०.१९

समन्तात् संस्थितं विप्रा यत्र यान्ति मनीषिणः ।
अनन्तमेकमव्यक्तनादिनिधनं महत् ॥५०.२०

अतीत्य वर्त्तते सर्वं जगत् प्रकृतिरक्षरम् ।
अनन्तत्वमनन्तस्य यतः संख्या न विद्यते ॥५०.२१

तदव्यक्तमिति ज्ञेयं तद् ब्रह्म परमं पदम् ।
अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ॥५०.२२

तस्य पूर्वं मयाऽप्युक्तं यत्तन्माहात्म्यमव्ययम् ।
गतः स एष सर्वत्र सर्वस्थानेषु पूज्यते ॥५०.२३

भूमौ रसातले चैव आकाशे पवनेऽनले ।
अणवेषु च सर्वेषु दिवि चैव न सशयः ॥५०.२४

तथा तमसि सत्त्वे च एष एव महाद्युतिः ।
अनेकधा विभक्ताङ्गः क्रीडते पुरुषोत्तमः ॥५०.२५

महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।
अण्डाद् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् ॥५०.२६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे पञ्चाशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP