संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
द्विचत्वारिंशत्तमोऽध्यायः

पूर्वभागः - द्विचत्वारिंशत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच
स रथोऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥४२.१

धाताऽर्यमा च मित्रश्च वरुणः शक्र एव च ।
विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥४२.२

भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः ।
आप्याययति वै भानुः वसन्तादिषु वै क्रमात् ॥४२.३

पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः ।
भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥४२.४

जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः ।
स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ॥४२.५

रथकृच्च रथौजाश्च रथचित्रः सुबाहुकः ।
रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥४२.६

तार्क्ष्यश्चारिष्टनेमिश्च रथजित् सत्यजित् तथा ।
ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसंग्रहम् ॥४२.७

अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा ।
सर्पो व्याघ्रस्तथापश्च वातो विद्युद्दिवाकरः ॥४२.८

ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव१च ।
राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ॥४२.९

वासुकिः कङ्कनीरश्च तक्षकः सर्पपुंगवः ।
एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥४२.१०

धनंजयो महापद्मस्तथा कर्कोटको द्विजाः ।
कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ॥४२.११

तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ।
उग्रसेनोऽथ सुरूचिरर्वावसुरथापरः ॥४२.१२

चित्रसेनस्तथोर्णायुर्धृतराष्ट्रो द्विजोत्तमाः ।
सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः ॥४२.१३

गायन्ति विविधैर्गानैर्भानुं षड्‌जादिभिः क्रमात् ।
ऋतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला ॥४२.१४

मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः ।
अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा ॥४२.१५

अन्या च पूर्वचित्तिः स्याद्रम्भा चैव तिलोत्तमा ।
ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात् ॥४२.१६

तोषयन्ति महादेवं भानुमात्मानमव्ययम् ।
एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ॥४२.१७

सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ।
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् ॥४२.१८

गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते ।
ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ॥४२.१९

सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च ।
वालखिल्या नयन्त्यस्तं परिवार्योदयाद् रविम् ॥४२.२०

एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ।
भूतानामशुभं कर्म व्यपोहन्तीह कीर्त्तिताः ॥४२.२१

एते सहैव सूर्येण भ्रमन्ति दिवि भानुगाः ।
विमाने च स्थितो नित्यं कामगे वातरंहसि ॥४२.२२

वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः ।
गोपयन्तीह भूतानि सर्वाणीहायुगक्रमात् ॥४२.२३

एतेषामेव देवानां यथावीर्यं यथातपः ।
यथायोगं यथासत्त्वं स एष तपति प्रभुः ॥४२.२४

अहोरात्रव्यवस्थानकारणं स प्रजापतिः ।
पितृदेवमनुष्यादीन् स सदाप्याययद्रविः ॥४२.२५

तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः ।
भासते वेदविदुषां नीलग्रीवः सनातनः ॥४२.२६

स एष देवो भगवान् परमेष्ठी प्रजापतिः ।
स्थानं तद्‌ विदुरादित्ये वेदज्ञा वेदविग्रहाः ॥४२.२७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे द्वाचत्वारिंशोऽध्यायः ॥ ४२ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP