संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
त्रिपञ्चाषत्तमोऽध्यायः

पूर्वभागः - त्रिपञ्चाषत्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ श्रृणुत सुव्रताः ॥५३.१

आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः ।
नाम्ना हिताय विप्राणामभूद् वैवस्वतेऽन्तरे ॥५३.२

हिमवच्छिखरे रम्ये सकले पर्वतोत्तमे ।
तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥५३.३

श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥५३.४

सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।
लोकाक्षिस्त्वथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥५३.५

अष्टमे दधिवाहः स्यान्नवमे ऋषभः प्रभुः ।
भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः पुरः स्मृतः ॥५३.६

द्वादशेऽति समाख्यातो बाली वाथ त्रयोदशे ।
चतुर्दशे गौतमस्तु वेदद्रर्शी ततः परम् ॥५३.७

गोकर्णश्चाभवत् तस्माद्‌ गुहावासः शिखण्डधृक् ।
जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥५३.८

श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् ।
सहिष्णुः सोमशर्मा च नकुलीशोऽन्तिमे प्रभुः ॥५३.९

वैवस्वतेऽन्तरे शंभोरवतारास्त्रिशूलिनः ।
अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः ।
तीर्थे कार्यावतारे स्याद् देवेशो नकुलीश्वरः ॥
तत्र देवादिदेवस्य चत्वारः सुतपोधनाः ।
शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुंगवाः ॥५३.१०

प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः ।
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥५३.११

श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ।
विकेशश्च विशोकश्च विपापश्शापनाशनः ॥५३.१२

सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ।
सनकः सनातनश्चैव तथैवच सनन्दनः ॥५३.१३

दालभ्यश्च महायोगी धर्मात्मनो महौजसः ।
सुधामा विरजाश्चैव शङ्खवाण्यज एव च ॥५३.१४

सारस्वतस्तथा मोघो घनवाहः सुवाहनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥५३.१५

पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ।
बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनाः ॥५३.१६

लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्या साध्यस्तथैव च ॥५३.१७

शुधामा काश्यपश्चैव वसिष्ठो वारिजास्तथा ।
अत्रिरुग्रस्तथा चैव श्रवणोऽथ सुवैद्यकः ॥५३.१८

कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
कश्यपोह्युशना चैव च्यवनोऽथ बृहस्पतिः ॥५३.१९

उतथ्यो वामदेवश्च महाकायो महानिलिः ।
वाचश्रवाः सुपीकश्च श्यावाश्वः सुपथीश्वरः ॥५३.२०

हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्वर्चसो विद्वान् कबन्धः कुषिकन्धरः ॥५३.२१

प्लक्षो दार्वायणिश्चैव केतुमान् गौतमस्तथा ।
भल्लाची मधुपिङ्गश्च श्वेतकेतुस्तपोधनः ॥५३.२२

उषिधा बृहद्रक्षश्च देवलः कविरेव च ।
शालहोत्रोऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥५३.२३

छगलः कुण्डकर्णश्च कुन्तश्चैव प्रवाहकः ।
उलूको विद्युतश्चैव शाद्रको ह्याश्वलायनः ॥५३.२४

अक्षपादः कुमारश्च उलूको वत्स एव च ।
कुशिकश्चैव गर्गश्च मित्रको रुरुरेव च ॥५३.२५

शिष्या एते महात्मानः सर्वोवर्त्तेषु योगिनाम् ।
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥५३.२६

कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि ।
योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ॥५३.२७

ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा ।
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥५३.२८

इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु ।
भविष्यति च सावर्णो दक्षसावर्ण एव च ॥५३.२९

दशमो ब्रह्मसावर्णो धर्म एकादश स्मृतः।
द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः ॥५३.३०

भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ।
अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः ॥५३.३१

भूतैर्भव्यैर्वर्त्तमानैराख्यानैरुपबृंहितः ।
यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान् ॥५३.३२

सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते ।
पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि ॥५३.३३

नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् ।
नमो देवादिदेवाय देवानां परमात्मने ।
पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥५३.३४

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रिपञ्चाशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP