संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
त्रयोदशोऽध्यायः

पूर्वभागः - त्रयोदशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


अथ दक्षकन्याख्यातिवंशः

सूत उवाच ।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ।
देवौ धाताविधातारौ मेरोर्जामातरौ शुभौ ॥१३.१

आयतिर्नियतिश्चैव र्मेरोः कन्ये महात्मनः ।
धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ॥१३.२

प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ।
तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ॥१३.३

मरीचेरपि संभूतिः पौर्णमासमसूयत ।
कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ॥१३.४

तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा ।
विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ॥१३.५

क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ।
कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ॥१३.६

तथैव च कनीयासं तपोनिर्द्धूतकल्पषम् ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥१३.७

सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ।
स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ॥१३.८

सिनीवालीं कुहूं चैव राकामनुमतीमपि ।
प्रीत्यां पुलस्त्यो भगवान् दम्भोजिमसृजत् प्रभुः ॥१३.९

पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे ।
वेदबाहुस्तथा कन्या सन्नति नाम नामतः ॥१३.१०

पुत्राणां षष्टिसाहस्त्रं संततिः सुषुवे क्रतोः ।
ते चोर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः ॥१३.११

वसिष्ठश्च तथोर्ज्जायां सप्तपुत्रानजीजनत् ।
कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ॥१३.१२

रजोहश्चोर्ध्वबाहुश्च सवनश्चानगस्तथा ।
सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ॥१३.१३

योऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः ।
स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः ॥१३.१४

पावकः पवमानश्च शुचिरग्निश्च ते त्रयः ।
निर्मथ्यः पवमानः स्याद्‌ वैद्युतः पावकः स्मृतः ॥१३.१५

यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः ।
तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ॥१३.१६

पावकः पवमानश्च शुचिस्तेषां पिता च यः ।
एते चैकोनपञ्चाशद्‌ वह्नयः परिकीर्तिताः ॥१३.१७

सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ।
रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ॥१३..१८

अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः ।
अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ॥१३.१९

तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ॥१३.२०

असूत मेना मैनाकं क्रौञ्चं तस्यानुजस्तथा ।
गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ॥१३.२१

स्वयोगाग्निबलाद् देवीं पुत्रीं लेभे महेश्वरीं ।
यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ॥१३.२२

धारिणी मेरुराजस्य पत्नी पद्मसमानना।
देवौ दाताविधातारौ मेरोर्जामातरावुभौ ॥१३.२३

एषा दक्षस्य कन्यानां मय़पत्यानुसंततिः ।
व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ॥१३.२४

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रयोद्दशोऽध्यायः।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP