संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः|
एकोनविंशतितमोऽध्यायः

पूर्वभागः - एकोनविंशतितमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


सूत उवाच ।
एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् ।
कश्यपो गोत्रकामस्तु चचार सुमहत् तपः ॥१९.१

तस्य वै तपतोऽत्यर्थं प्रादुर्भूतौ सुताविमौ ।
वत्सरश्चासिश्चैव तावुभौ ब्रह्मवादिनौ ॥१९.२

वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ।
रैभ्यस्य जज्ञिरे शूद्राः पुत्रा श्रुतिमतां वराः ॥१९.३

च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः ।
सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥१९.४

असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।
नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥१९.५

शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित् सुधीः ।
प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान् ॥१९.६

शाण्डिल्या नैध्रुवो रैभ्यः त्रयः पुत्रास्तु काश्यपाः ।
नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥१९.७

तृणबिन्दोः सुता विप्रा नाम्ना ऐलविला स्मृता ।
पुलस्त्याय तु राजर्षिस्तां कन्यां प्रत्यपादयत् ॥१९.८

ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत ।
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धिकाः ॥१९.९

पुष्पोत्कटा च वाका च कैकसी देववर्णिनी ।
रूपलावण्यसंपन्नास्तासां वै श्रृणुत प्रजाः ॥१९.१०

ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी ।
कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ॥१९.११

कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् ।
पुष्पोत्कटाप्यजनयत् पुत्रान् विश्रवसः शुभान् ॥१९.१२

महोदरं प्रहस्तं च महापार्श्वं खरं तथा ।
कुम्भीनसीं तथा कन्यां वाकायां श्रृणुत प्रजाः ॥१९.१३

त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः ।
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश ।
सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥१९.१४

पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ।
भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥१९.१५

अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे ।
मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥१९.१६

भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः ।
स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥१९.१७

अत्रेः पुत्रोऽभवद्वह्निः सोदर्यस्ताः पतिव्रताः ।
कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति न श्रुतम् ॥१९.१८

स तासु जनयामास स्वस्त्यात्रेयान् महौजसः ।
वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥१९.१९

नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् ।
ऊर्ध्वरेतास्तु तत्रैव शापाद् दक्षस्य नारदः ॥१९.२०

हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु ।
शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥१९.२१

यस्मान्मम सुताः सर्वे भवतो मायया द्विज ।
क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥१९.२२

अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत् सुतम् ।
शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥१९.२३

आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् ।
लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥१९.२४

द्वैपायनाच्छ्रको जज्ञे भगवानेव शंकरः ।
अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥१९.२५

शुकस्यास्याभवन् पुत्राः पञ्चात्यन्ततपस्विनः ।
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥१९.२६

कन्या कीर्त्तिमती चैवं योगमाता धृतव्रता ।
एतेऽत्रिवंशाः कथिता ब्रह्मणा ब्रह्मवादिनाम् ॥१९.२७

अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम् ॥१९.२८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे एकोनविंशोऽध्यायः॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP