संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - नंदादितिथिज्ञानम्

मानसागरी - अध्याय १ - नंदादितिथिज्ञानम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


नन्दा भद्रा जया रिक्ता पूर्णा च तिथयः क्रमात् ।

वारत्रयं समावर्त्य तिथयः प्रतिपन्मुखाः ॥

नंदादितिथिफलम् ।

नन्दातिथौ नरो जातो महामानी च कोविदः ।

देवताभक्तिनिष्ठश्च ज्ञानी च प्रियवत्सलः ॥१॥

भद्रातिथौ बन्धुमान्यो राजसेवी धनान्वितः ।

संसारभयभीतश्च परमार्थमतिर्नरः ॥२॥

जयातिथौ राज्यपूज्यः पुत्रपौत्रादिसंयुतः ।

शूरः शान्तश्च दीर्घायुर्मनोविज्ञश्च जायते ॥३॥

रिक्तातिथौ वितर्कज्ञः प्रमादी गुरुनिन्दकः ।

शास्त्रज्ञो मदहन्ता च कामुकश्च नरो भवेत् ॥४॥

पूर्णातिथौ धनैः पूर्णो वेदशास्त्रार्थतत्त्ववित् ।

सत्यवादी शुद्धचेता विज्ञो भवति मानवः ॥५॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP