संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - संवत्सरफलम्

मानसागरी - अध्याय १ - संवत्सरफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


जातिस्वकुलधर्मात्मा विद्यावांश्च महाबलः ।

क्रूरश्च कृतविद्यश्च जायते प्रभवोदयः ॥१॥

स्त्रीस्वभावश्च चपलस्तस्करः स धनी तथा ।

परोपकारी पुरुषो जायते विभवोदयः ॥२॥

शुद्धः शान्तः सुशीलश्च परादाराभिलाषकः ।

परोपकारकर्मा च निर्धनी स हि शुक्लजः ॥३॥

क्वचिलक्ष्मीः क्वचिद्भार्याबन्धुमित्रारिविग्रहः ।

राजपूज्यः प्रधानश्च प्रमोदादिभवो नरः ॥४॥

प्रजापालनसन्तुष्टो दाता भोक्ता बहुप्रजः ।

विदेशेषु समाख्यातो वित्तहेतोः प्रजापतौ ॥५॥

क्रियाद्याचारसम्पन्नो धर्मशास्त्रागमादिषु ।

आतिथ्यमित्रभक्तोऽयमङ्गिरोजात उच्यते ॥६॥

धनवान्देवभक्तश्च धातुव्यवत्दृतौ कृती ।

पाखण्डकृतकर्मा च श्रीमुखे तु भवेन्नरः ॥७॥

भावनां कुरुते नित्यं कर्मकर्ता पुमान्भवेत् ।

मत्स्यमांसप्रियश्चैव जायते भाववत्सरे ॥८॥

भार्यार्तो जलभीतश्च व्याधिदुःखादिपीडितः ।

सर्वदा प्रीतिसंयुक्तो युवसंवत्सरे फलम् ॥९॥

[ सर्वलोकगुणगौरवयुक्तः सुन्दरोप्यतितरां गुरुभक्तः ।

शिल्पशास्त्रकुशलश्च सुशीलो धातृवत्सरभवो हि नरः स्यात् १० ]

धनी भोगी तथा कामी पशुपालप्रियो भवेत् ।

अर्थधर्मसमायुक्तो नर ईश्वरसंभवः ॥१०॥

वेदशास्त्ररतो नित्यं कलागन्धर्वगायनः ।

नातिगर्वी सुरापश्च जायते बहुधान्यके ॥११॥

परदारभिलाषी च परद्रव्यरतो नरः ।

व्यसनी दूतवादी च प्रमाथिनि भवेन्नरः ॥१२॥

संतुष्टो व्यसने सक्तः सप्रतापो जितेन्द्रियः ।

शूरश्च कृतविद्यश्च विक्रमे जायते नरः ॥१३॥

स्थूलोदरः स्थूलगुल्फोऽल्पपाणिः कुलापवादी कुलसेवकश्च ।

धर्मार्थयुक्तो बहुवित्तहारी वृषे प्रजातश्च भवेन्मनुष्यः ॥१४॥

तेजस्वी ह्यतिगर्वी च हीनकर्माकृतस्थितिः ।

देवपूजाप्रियो नित्यं चित्रभानौ भवेन्नरः ॥१५॥

सर्वाणि शुभकार्याणि मित्रामित्रफलं भवेत् ।

सर्वसङ्ग्रहकर्त्ता च सुभानौ जायते नरः ॥१६॥

सर्वलोकप्रियो नित्यं सर्वधर्मबहिष्कृतः ।

राजपूजाप्तवित्तश्च तारणे जायते नरः ॥१७॥

शिवब्रह्मविकर्मा च शुभसौख्यप्रदायकः ।

भव्ययुक्तश्च धर्मात्मा पार्थिवे जायते नरः ॥१८॥

दाता भोक्ता प्रधानत्वं जन्मकर्माणि सौख्यकम् ।

बहुधा मित्रलाभश्च जायते व्ययवत्सरे ॥१९॥

जित्वा च सकलॉंल्लोकान् विष्णुधर्मपरायणः ।

पुण्यानि सर्वकर्माणि सर्वजिज्जो भवेन्नरः ॥२०॥

पितृमातृप्रियो नित्यं गुरुभक्तो भवेन्नरः ।

शूरः शान्तः प्रतापी च सर्वधारीभवो नरः ॥२१॥

विरोधिकर्मशार्दूलो मत्स्यमांसकृतादरः ।

धर्मबुद्धिरतो नित्यं प्रशस्तो लोकपूजितः ॥२२॥

चित्रवादी च नृत्यज्ञो गान्धर्वोऽभिन्नसंशयः ।

दाता मानी तथा भोगी विकृतौ जायते नरः ॥२३॥

परहिंसापरो मैत्र्या परद्रव्यरतो भवेत् ।

कुटुंबभारकोत्साही जायते खरवत्सरे ॥२४॥

सर्वदा प्रीतिसंयुक्तो गृहे कल्याणकारकः ।

राजमान्योपि पुरुषो नन्दने जायते नरः ॥२५॥

कीर्तिरायुर्यशः सौख्यं सर्वकर्मशुभान्वितः ।

युद्धे शूरोऽरिणासक्तो विजये वत्सरे फलम् ॥२६॥

जेता युद्धे कलत्राणि मित्रामित्रफलं लभेत् ।

व्यापारकर्मसंयुक्तो जयसंवत्सरे फलम् ॥२७॥

अतिकामी चातिबुद्धिस्तृष्णावान् बहुधान्वितपुरुषः ।

निष्ठुरोप्यतिभोग्य अविबलयुक्तोपि मन्मथे जातः ॥२८॥

शुचिः शान्तः सुदक्षश्च सर्वत्र गुणपूजितः ।

परोपकारी वादी च दुर्मुखे दुर्दुखीप्रियः ॥२९॥

मनिमुक्तास्तथा रत्नमष्टधातुसमन्वितः ।

अदाता कृपणः पूज्यो हेमलम्बो नरो भवेत् ॥३०॥

अलसः सततं जातो व्याधिदुःखसमन्वितः ।

कुटुम्बधारको वापि विलम्बों जायते नरः ॥३१॥

रक्तविकारयुक्तश्च रक्ताश्चः पित्तसम्भवः ।

वनप्रियो धनैर्हीनो विकारौ तु भवेन्नरः ॥३२॥

वेदशास्त्रप्रियो देवब्राह्मणे शुचिभक्तिमान् ।

शर्करारसभोगी च शार्वरी जायते नरः ॥३३॥

सुनिद्रो बहुभोगी च व्यवसायी यशोन्वितः ।

पूजितः सर्वलोकानां प्लवसंवत्सरे फलम् ॥३४॥

कर्मवान् सुयशाः प्रोक्तो धर्मशीलस्तपस्करः ।

प्रजापालः सुनिष्णातः शुभसंवत्सरे फलम् ॥३५॥

सुचित्तः शान्तचित्तश्च शूरो दाता ह्यनेकधा ।

नातिवृद्धो न पूर्णत्वं शोभने फलमश्नुते ॥३६॥

अतिक्रोधमतिः शूरो विज्ञानौषधिसंग्रहः ।

परापवादी सर्वत्र क्रोधसंवत्सरे फलम् ॥३७॥

छत्रदण्डपताकादिचामरादिविभूषितः ।

प्रधानपुरुषो जातो विश्वसंवत्सरे फलम् ॥३८॥

भयार्त्तः शीतभीतश्च कातरो जायते नरः ।

अधर्मपरघाती च पराभवभवो मतः ॥३९॥

रौद्रस्तस्करकर्मा च क्षितिपालो नरेश्वरः ।

योगाभ्यासरतो नित्यं प्लवङ्गे जायते नरः ॥४०॥

चित्रकर्तृ ( र्ता ) समानश्च सुखी स्याद्ब्राह्मणप्रियः ।

पितृमातृषु भक्तश्च जायते कीलके फलम् ॥४१॥

शुचिः शीलः समो दक्षः सप्रतापो जितेन्द्रियः ।

अतिव्याकुलभक्तश्च सौम्ये सौम्यफलं भवेत् ॥४२॥

व्यवसायी चाल्पतुष्टो धर्मकर्मरतः सदा ।

शीघ्रागमोऽपि तत्रैव फलं साधारणे मतम् ॥४३॥

विरोधकृतितो जातो विरोधी बान्धवैः सह ।

क्षणं सौम्यः क्षणं हीनो दुर्वारो जायते नरः ॥४४॥

स्वल्पबुद्धिः क्रियास्वल्पो देशं भ्राम्याति मानवः ।

देवतीर्थप्रियो नित्यं परिधाविनि जायते ॥४५॥

शर्वभक्तिप्रियो नित्यं गन्धमाल्यानुलेपनैः ।

शौचक्रियानुरक्तश्च प्रमादिप्रभवो नरः ॥४६॥

सर्वदाऽऽनन्दसंयुक्तः सर्वदाऽतिथिपूजकः ।

स्वजनार्थागमो नित्यमानन्दे जायते नरः ॥४७॥

मत्स्यमांसप्रियो नित्यं नित्यं लुब्धकवृत्तिमान् ।

सुराहारी वृथा पापी जायते राक्षस्से नरः ॥४८॥

बहुपुत्रोऽनन्तमित्रो द्रव्यलोभी कलिप्रियः ।

हानिः शोकस्तथा दुःखं नले जातो भवेन्नरः ॥४९॥

पित्तप्रकोपसर्वात्मा नानाव्याधिरनेकधा ।

वाहनैश्च समायुक्तः पिङ्गले जायते नरः ॥५०॥

कृषिवाणिज्यकर्त्ता च तैलभाण्डादिसंग्रही ।

क्रयविक्रयकर्त्ता च कालयुक्ते भवेन्नरः ॥५१॥

वेदशास्त्रप्रभावज्ञः सिद्धिचित्तश्च कोमलः ।

सुकुमारो नृपैः पूज्यः कविः सिद्धार्थिजो नरः ॥५२॥

तस्करश्चपलो धृष्टः परद्रव्यरतः सदा ।

निन्द्यानि सर्वकर्माणि कुरुते रुद्रसंभवः ॥५३॥

पापबुद्धिरतो नित्यं पापात्मा पापसंश्रितः ।

बोधकर्मसमायोगो दुर्मतौ जायते नरः ॥५४॥

गीतवाद्यानि शिल्पानि मंत्रमौषधिमेव च ।

सर्वाङ्गगुणसंपन्नो नरो दुन्दुभिसंभवः ॥५५॥

वातशोणितसंयुक्तः कफमारुतमेव च ।

कौटसाक्ष्यरतश्चैव रुधिरोद्नारिसंभवः ॥५६॥

देशत्यागो धनभ्रंशो हानिः सर्वत्र जायते ।

धृता विवाहिता भार्या रक्ताक्षेयो नरो भवेत् ॥५७॥

क्रोधी क्रोधसमुत्पादी सिंहतुल्यपराक्रमः ।

ब्राह्मणः परजीवी च क्रोधसंवत्सरे नरः ॥५८॥

कुटुम्बकलहो नित्यं मद्यवेश्यारतो नरः ।

धर्माधर्मविचारोनो जायते क्षयवत्सरे ॥५९॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP