मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
तत्त्वार्यास्तवः

शिव स्तोत्रे - तत्त्वार्यास्तवः

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against, Himalayas.


शिवकामसुन्दरीशं शिवगङ्गातीरकल्पितनिवेशम् । शिवमाश्रये द्युकेशं शिवमिच्छन्मा वपुष्यभिनिवेशम् ॥१॥

गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती । भक्ताशयानुवर्ती भवतु नटेशोऽखिलामयनिवर्ती ॥२॥

वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम् । वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः ॥३॥

हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः । घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति ॥४॥

शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम् । पीलूपमोऽन्धुजीर्यच्छालूराभः कथं विजानीयाम् ॥५॥

कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम् । नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम् ॥६॥

तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने । चिल्लहरीमुल्ललयन् वल्लभया भिल्लतल्लजो नटति ॥७॥

वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः । वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन् ॥८॥

ढक्कानिनदैः सूत्राण्यङ्गदनादैरहो महद्भाष्यम् । व्याकरणस्य विवृण्वन् नृत्यति भृत्यान् कृतार्थयन् मर्त्यान् ॥९॥

नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत् । मन्~जुलतामञ्जुलतामहिते वस्तुं च तिल्लवने ॥१०॥

अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः । अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति ॥११॥

मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः । ताण्डवमिषोद्धृतैकसवाङ्घ्रिः सर्वान् विबोधयति ॥१२॥

आपन्नलोकपालिनि कपालिनि स्त्रीकृताङ्गपालिनि मे । शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे ॥१३॥

भिक्षुर्महेश्वरोऽपि श्रुत्या प्रोक्तः शिवोऽप्युग्रः । अपि भवहारी च भवो नटोऽपि चित्रं सभानाथः ॥१४॥

नृत्यन्नटेशमौलित्वङ्गद्गङ्गातरङ्गशीकरिणः । भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः ॥१५॥

कनकसभासम्राजो नटनारम्भे झलंझलंझलिति । मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम ॥१६॥

पर्वतराजतनूजाकुचतटसंक्रान्तकुङ्कुमोन्मिश्राः । नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मेऽङ्गम् ॥१७॥

नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः । आदिनटमौलितटिनीपृषतो गोत्रेऽत्र मे स्खलेयुः किम् ॥१८॥

पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम् । यः क्षयरसिकं कालं जितवान् धत्ते च शिरसि कङ्कालम् ॥१९॥

तनुजायातनुजायासक्तानां दुर्लभं सभानाथम् । नगतनया नगतनया वशयति दत्त्वा शरीरार्धम् ॥२०॥

आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः । स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः ॥२१॥

कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम् । कनकसभां गमयसि रे कनकसभां हा न यापयसि ॥२२॥

नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से । अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम् ॥२३॥

कलितभवलङ्घनानां किं करैव चित्सुखघनानाम् । सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम् ॥२४॥

निनिलीये मायायां न विलिये वा शुचा परं लीये । आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु ॥२५॥

अधिहेमसभं प्रसभं बिसभङ्गवदान्यधन्यरुचम् । श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम् ॥२६॥

सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः । सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः ॥२७॥

पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा । कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः ॥२८॥

भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च । फललिप्सयाम्रभाजां छायासौरभ्यमाधव्य इव ॥२९॥

कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि । नटसि निरावृतिसुखितो जहि मायां त्वादृशोऽहमपि तत् स्याम् ॥३०॥

आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे । त्वन्नटनेऽपि हि नटनं वेदपुरानागमाः समादधति ॥३१॥

वेधसि सर्वाधीशेऽमेधसि वा मादृशे सरूपकृता । रोधसि शिवगङ्गाया बोधसिरा काचिदुल्लसति ॥३२॥

हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः । भट्टारकं सभायाः किट्टात्मन्यङ्गके त्यजन्ममताम् ॥३३॥

श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात् । ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे ॥३४॥

क्षुल्लककामकृतेऽपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री । पीतामृतोऽप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः ॥३५॥

सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम् । अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि ॥३६॥

षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम् । आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम् ॥३७॥

॥ इति श्रीतत्त्वार्यास्तवः संपूर्णः॥

N/A

References : N/A
Last Updated : April 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP