मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
सप्तार्णवपरिक्षिप्तां द्व...

नटराजध्यानम् - सप्तार्णवपरिक्षिप्तां द्व...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


सप्तार्णवपरिक्षिप्तां द्वीपैः सप्तभिरन्विताम् ।
पञ्चाशत्कॊटि विस्तीर्णां ध्यायेत्सर्वां सभां महीम् ॥१॥

तस्याश्च हृदयाम्भोजे मातृकाक्षरकेसरम् ।
ध्यायेदष्टदलं धीमान् महाहृदयमत्र च ॥२॥

तस्य मध्ये त्रिकोणे तु तरुणेन्दुशिखामणिम् ।
चारुचूडजटापाशं चलद्भोगीन्द्रकुण्डलम् ॥३॥

त्रिपुण्ड्रविलसत्फालं चन्द्रार्कानललोचनम् ।
वामभागस्थितां देवीं वीक्षयन्तमपांगतः ॥४॥

अधरोल्लङ्घनाकारसंजिहानस्मितांकुरम् ।
कस्तूरिकासितोद्दामकालकूटलसद्गलम् ॥५॥

महाडमरुवाद्यूद्‌र्ध्वदक्षपाणिसरोरुहम् ।
तदन्यकरपद्मान्तचलदुत्थितपावकम् ॥६॥

दक्षाधःकरपद्मेन हरन्तं प्राणिनां भयम् ।
विक्षिप्तान्यकरं तिर्यक् कुञ्चितेनाङ्घ्रिणाऽधमम् ॥७॥

वामेतरप्रकोष्ठान्तर्नृत्यत् फणधरेश्वरम् ।
कल्पब्रह्मकपालानां मालया लम्बमानया ॥८॥

स्वतन्त्रमात्मनो रूपं आचक्षाणं स्वभावतः
व्याघ्रचर्माम्बरधरं कटिसूत्रितपन्नगम् ।
दक्षपादाब्जविन्यासात् अधःकृततमोगुणम् ॥९॥
 
भस्मोद्धूलितसर्वांगं परमानन्दताण्डवम् ।
एवं ध्यायेत् पुरेशानं पुण्डरीकपुरेश्वरम् ॥१०॥

N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP