मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
नमस्ते रूद्र मन्यव उतोत इ...

सभापतिस्तुतिः - नमस्ते रूद्र मन्यव उतोत इ...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


नमस्ते रूद्र मन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ॥१॥
याते रुद्र शिवा तनूः शान्ता तस्यै नमो नमः ।
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ॥२॥
सहस्रपाणये तुभ्यं मीढुष्टमाय ते नमः ।
कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः ॥३॥
नमस्ते चात्तशस्त्राय नमस्ते शूलपाणये ।
हिरण्यपाणये तुभ्यं हिरण्यपतये नमः ॥४॥
नमस्ते वृक्षरूपाय हरिकेशाय ते नमः ।
पशूनां पतये तुभ्यं पथीनां पतये नमः ॥५॥
पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः ।
आतताविस्वरूपाय वनानां पतये नमः ॥६॥
रोहिताय स्तपतये वृक्षाणां पतये नमः ।
नमस्ते मन्त्रिणे साक्षात् कक्षाणां पतये नमः ॥७॥
ओषधीनां च पतये नमः साक्षात्परात्मने ।
उच्चैर्घोषाय देवाय पत्तीनां पतये नमः ॥८॥
सत्वानां पतये तुभ्यं घनानां पतये नमः ।
सहमानाय शान्ताय शंकराय नमो नमः ॥९॥
आधीनां पतये तुभ्यं व्याधीनं पतये नमः ।
ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥१०॥
स्तेनानां पतये तुभ्यं धनानां पतये नमः ।
तस्कराणां नमस्तुभ्यं पतये पापहारिणे ॥११॥
वञ्चते परिवञ्चते स्तायूनां पतये नमः ।
नमो निचेरवे तुभ्यं अरण्यानां पतये नमः ॥१२॥
उष्णीषिणे नमस्तुभ्यं नमस्ते परमात्मने ।
विस्तृताय नमस्तुभ्यं आसीनाय नमोनमः ॥१३॥
शयनाय नम्स्तुभ्यं सुषुप्ताय नमो नमः ।
प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने ॥१४॥
सभारूपाय ते नित्यं सभायाः पतये नमः ।
नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे ॥१५॥
॥इति सूतसंहितायां मुक्तिकाण्डे सभापतिस्तुतिः सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : February 05, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP