मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
निर्वाणदशकम्

निर्वाणदशकम्

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.

Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


श्रीगणेशाय नम: ॥

नभूमिर्न तोयं न तेजो न वायुर्न खं नेन्द्रियं वा न तेषां समूह: । अनैकांतिकत्वात्सुषुप्त्येकसिद्धस्तदेकोऽवशिष्ट: व: केवलोऽहम् ॥ १ ॥

न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि ।

अनात्माश्रयोऽहं ममाध्यासहानात्तदेकोवशिष्ट: शिव: ॥ २ ॥

न मता पिता वा न देवा न लोका न व्देआ न यज्ञा न तीर्थं ब्रुवंति ।

सुषुप्तौ निरस्तातिशून्यात्मकत्वात्तदेको० ॥ ३ ॥

न सांख्यं न शैवं न तत्पांचरात्रं न जैनं न मीमांसकादेर्मतं वा ।

विशिष्टानुभूत्या विशुद्धात्मकत्वात्तदेको० ॥ ४ ॥

न शुक्ललं न कृष्णं रक्‍तं न पीतं न पीनं न कुब्जं न ह्रस्वं न दीर्घम् ।

अरूपं तथा ज्योतिराकारकत्वात्तदेको ० ॥ ५ ॥

न जाग्रन्न मे स्वप्नको वा सुषुप्तिर्न विश्‍वो न वा तैजस: प्राज्ञको वा । अविद्यात्मकत्वात्रयाणां तुरीयं तदेको० ॥ ६ ॥

न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्च: । स्वरूपावबोधाद्विकल्पासहिष्णुस्तदेको० ॥ ७ ॥

न चोर्ध्वं न चाधो न चांतर्न बाह्यं न मध्यं न तिर्यङ न पूर्वा परादिक्‍ । वियव्द्यापकत्वादखडैकरूपस्तदेको० ॥ ८ ॥

अपिव्यापकत्वादितत्त्वात्प्रयोगात्स्वत: सिद्धभावादनन्याश्रयत्वात् ।

जगत्तुच्छमेतत्समस्तं तदन्यस्तदेको० ॥ ९ ॥

न चैकंतदन्यद्‍द्वितीयं कुत; स्यान्न चाकेवलत्वं न वा केवलत्वम् ।

न शून्यं न चाशून्यमद्वैतकत्वात् कथं सर्ववेदांतसिद्धं ब्रवीमि ॥ १० ॥

इति श्रीमच्छंकराचार्यविरचितं निर्वाणदशकस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : December 19, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP