शिवगीता - प्रथमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीगणेशाय नमः ।

श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरूभ्यो नमः ॥ श्रीसाम्बसदाशिवायनमः ॥ ॐ अस्य श्रीशिवगितामालामन्त्रस्य श्रीवेदव्यासरूप्यगस्त्यऋषिः ॥

जगतीच्छन्दः ॥ श्रीसदाशिवः परमात्मा देवता ॥ प्रणवे बीजम् ॥ सर्वव्यापक इति शक्तिः ॥ ह्री कीलकम् ॥ ब्रह्मात्मसाक्षात्कारार्थे जपे विनियोगः ॥ अथ न्यासः ॥ ॐ श्रीवेदव्यासरूप्यगस्त्यऋषिः शिरसि ॥ ॐ जगतीच्छन्द मुखे ॥ ॐ श्रीसदाशिवः परमात्मादेवता ह्रदये ॥ ॐ प्रणवे बीजं नाभौ ॥ ॐ सर्वव्यापक इति शक्तिः गुह्ये ॥ ॐ ह्री कीलकं पादयोः ॥ ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥ ॐ ह्री तर्जनीभ्यां नमः ॥ ॐ ह्रूं मध्यमाभ्यां नमः ॥ ॐ ह्रीं अनामिकाभ्यां नमः ॥ ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥ ॐ ह्रः करतलकरपृष्ठाभ्या नमः ॥ एवं ह्रदयादि ॥

अथ ध्यानम् ।

अकारं विन्यसेन्नाभौ सत्त्वरूपं निरञ्जनम् ॥

उकारं ह्रदये विन्द्याद्रजोरूपं द्वितीयकम् ॥१॥

मकारंमूर्घ्नि विन्यस्य तमोरूपं च त्र्यम्बकम् ॥

अकारश्‍च उकारश्‍च मकारो बिन्दुलक्षणः ॥२॥

त्रिधा मात्रा स्थिता यत्र तत्परं ज्योतिरोमिति ॥

अकार उच्यते रुद्रो मकारश्‍च पितामह ॥३॥

उकार उच्यते विष्णुस्तत्परं ज्योतिरोमिति ॥

इच्छा क्रिया तथा शक्तिर्ब्राह्मी गौरी च वैष्णवी ॥४॥

त्रिधाः शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥

ब्रह्मा विष्णुश्च रुद्रश्च देवेंद्रो देवतास्तथा ॥५॥

अमलार्कस्थिराकारं प्रज्वलं भुवनत्रयम् ॥

धारयन्ह्रदये ब्रह्म वह्निना सह दृश्यते ॥६॥

दृशिस्वरूपं गगनोपमं परं सर्वात्मकं सात्त्विकमेकमक्षरम् ॥

अलेपनं सर्वगतं यदद्वयं तदेव चाहं प्रणव यदुक्तम् ॥७॥

ॐ इति ॥ उत्पन्नात्मावबोधस्य अद्वेष्ट्टत्वादयो गुणाः ॥

अशेषतो भवन्त्यस्य ननु संधानरूपिणः ॥८॥ इति ध्यानम ॥

सूत उवाच ।

अथातः संप्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् ॥

अनुग्रहान्महेशस्य भवदुःखस्य भेषजम् ॥१॥

न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा ॥

कैवल्यं लभते मर्त्यः किंतु ज्ञानेन केवलम् ॥२॥

रामाय दण्डकारण्ये पार्वतीपतिना पुरा ॥

याप्रोक्ताशिवगीताख्यागुह्याद्‌गुह्यतमाहिसा ॥३॥

यस्याः श्रवनमात्रेण नृणां मुक्तिर्ध्रुवं भवेत् ॥

पुरा सनत्मुकाराय स्कन्देनाभिहिता हि सा ॥४॥

सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमः ॥

मह्यं कृपतिरेकेण प्रददौ बादरायणः ॥५॥

उक्तं च तेन कस्मैचिन्न दातव्यमिदं त्वया ॥

सूतपुत्रान्यथा देवाः क्षुभ्यन्ति च शपन्ति च ॥६॥

अथ पुष्टो मया विप्रा भगवान्बादरायणः ॥

भगवन्देवताः सर्वाः किं क्षुभ्यन्ति शपन्ति च ॥७॥

तासामत्रास्ति का हानिर्यया कुप्यन्ति देवताः ॥

पाराशर्योऽथ मामाह यत्पृष्टं शृणु वत्स तत् ॥८॥

नित्याग्निहोत्रिणो विप्राः संति ये गृहमेधिनः ॥

त एव सर्वफलदाः सुराणां कामधेनवः ॥९॥

भक्ष्यं भोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् ॥

अग्नौ हुतेन हविषा तत्सर्वं लभते दिवि ॥१०॥

नान्यदस्ति सुरेशानामिष्टसिद्धिप्रदं दिवि ॥

दोग्ध्री धेनुर्यथा नीता दुःखदा गृहमेधिनाम् ॥११॥

तथैवं ज्ञानवान्विप्रो देवानां दुःखदो भवेत् ॥

त्रिदशास्तेन विघ्नंति प्रविष्टा विषयं नृणाम् ॥१२॥

ततो न जायते भक्तिः शिवे कस्यापि देहिनः ॥

तस्मादविदुषां नैव जायते शूलपाणिनः ॥१३॥

यथाकथंचिज्जातापि मध्ये विच्छिद्यते नृणाम् ॥

जातं वापि शिवज्ञानं न विश्वासं भजत्यलम् ॥१४॥

ऋषय ऊचुः ।

यद्येवं देवता विघ्नमाचरन्ति तनूभृताम् ॥

पौरुषं तत्र करस्यास्ति येन मुक्तिर्भविष्यति ॥१५॥

सत्यं सूतात्मजं ब्रूहि तत्नोपायोऽस्ति वा न वा ॥

कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते ॥१६॥

इष्टापूर्तादिकर्माणि तेनाचरति मानवः ॥

शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥१७॥

अनुग्रहात्तेन शंभोर्जायते सुदृढो नरः ॥

ततो भीताः पलायन्ते विघ्नं हित्वा सुरेश्वराः ॥१८॥

जायते तेन शूश्रुषां चरिते चन्द्रमौलिनः ॥

श्रृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते ॥१९॥

बहुनात्र किमुक्तेन यस्य भक्तिः शिवे दृढा ॥

महापापोपपापौघकोतिग्रस्तोऽपि मुच्यते ॥२०॥

अनादरेण शाठ्येन परिहासेन मायया ॥

शिवभक्तिरतश्‍चेत्स्यादन्त्यजोऽपि विमुच्यते ॥२१॥

एवं भक्तिश्च सर्वेषां सर्वदा सर्वतोमुखी ॥

तस्यां तु विद्यमानायां यस्तु मर्त्यो न मुच्यते ॥२२॥

संसारबन्धनात्तस्मादन्यः को वास्ति मूढधीः ॥

नियमाद्यस्तु कुर्वीत भक्तिं वा द्रोहमेव वा ॥२३॥

तस्यापि चेत्प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् ॥

ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ॥२४॥

यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् ॥

तत्नाप्यशक्तो नियमान्नमस्कारं प्रदक्षिणाम् ॥२५॥

यः करोति महेशस्य तस्मै तुष्टौ भवेच्छिवः ॥

प्रदक्षिणास्वशक्तोऽपि यः स्वान्तेचिन्तयेच्छिवम् ॥२६॥

गच्छन्समुपविष्टो वा तस्याभीष्टं प्रयच्छति ॥

चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि ॥२७॥

फलानि तादृशान्येव यस्य प्रीतिकराणि वै ॥

दुष्करं तस्य सेवायां किमस्ति भुवनत्रये ॥२८॥

वन्येषु यादृशी प्रीतिवर्तते परमेशितुः ॥

उत्तमेष्वपि नास्येव तादृशे ग्रामजेष्वपि ॥२९॥

तं त्यक्त्वा तादृशं देवं यः सेवेतान्यदेवताम् ॥

स हि भागीरथी त्यक्त्वा कांक्षते मृगतृष्णिकाम् ॥३०॥

किंतु यस्यास्ति दुरितं कोटुजन्मसु संचितम् ॥

तस्य प्रकाशते नायमर्थो मोहान्धचेतसः ॥३१॥

न कालनियमो यत्र न देशस्य स्थलस्य च ॥

यत्नास्य चित्त्म रमते तस्य ध्यानेन केवलम् ॥३२॥

आत्मत्वेन शिवस्यासौ शिवसायुज्यमाप्नुयात् ॥

अतिस्वल्पतरायुः श्रीर्भूतेशांशाधिपोऽषि यः ॥३३॥

स तु राजाहमस्मीति वादिनं हन्ति सान्वयम् ॥

कर्तापि सर्वलोकानामक्षय्यैश्वर्यवानपि ॥३४॥

शिवः शिवोऽहमस्मीति वादिनं यं च कश्चन ॥

आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ॥३५॥

धर्मार्थकाममोक्षाणां पारं यस्थाथ येन वै ॥

मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् ॥३६॥

कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारिणः ॥

जपन्तो वेदसाराख्यं शिवनामसहस्त्रकम् ॥३७॥

संत्यज्य तेन मर्त्यत्वं शैवीं तनुमवाप्स्यथ ॥

ततः प्रसन्नो भगवाञ्छंकरो लोकशंकरः ॥३८॥

भवतां दृश्यातामेत्य कैवल्यं वः प्रदास्यति ॥

रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥३९॥

तत्सर्वं वः प्रवक्ष्यामि शृणध्वं भक्तियोगिनः ॥४०॥

प्रथमोध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP