मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री गंगा सहस्त्रनामस्तोत्रम्

श्री गंगा सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्री गंगा सहस्त्रनामस्तोत्रम्

ध्यानम्

साक्षाद्‍धर्मद्रवौघं मुररिपुचरणाम्भोजपीयूषसारं

दुःखस्वाब्धेस्तरित्रं सुरदनुजनुतं स्वर्गसोपानमार्गम् ।

सर्वांहोहारि वारि प्रवरगुणगणं भासि या संवहन्ती

तस्यै भागीरथि श्रीमति मुदितमना देवि कुर्वे नमस्ते ॥

अगस्त्य उवाच

विना स्नानेन गङ्गायां नृणां जन्म निरर्थकम् ।

उपायान्तमस्त्यन्यद् येन स्त्रानफलं लभेत् ॥१॥

अशक्तानां च पङ्गूनामालस्योपहतात्मनाम् ।

दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेत् ॥२॥

दानं वाथ व्रतं वाथ मन्त्रः स्तोत्रं जपोऽथवा ।

तीर्थान्तराभिषेको वा देवतोपासनं तु वा ॥३॥

यद्यस्ति किंचित् षड्‍वक्‍त्र गङ्गास्नानफलप्रदम् ।

विधानान्तरमात्रेण तद् वद प्रणताय मे ॥४॥

त्वत्तो न वेद स्कन्दान्यो गङ्गागर्भसमुद्भव ।

परं स्वर्गतरङ्गिण्या महिमानं महामते ॥५॥

स्कन्द उवाच

सन्ति पुण्यजलानीह सरांसि सरितो मुने ।

स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च ॥६॥

दृष्टप्रत्ययकारीणि महामहिमभाञ्ज्यपि ।

परं स्वर्गतरङ्गिण्याः कोट्यंशोऽपि न तत्र वै ॥७॥

अनेनैवानुमानेन बुध्यस्व कलशोद्भव ।

दध्रे गङ्गोत्तमाङ्गेन देवदेवेन शम्भुना ॥८॥

स्नानकालेऽन्यतीर्थेषु जप्यते जाह्नवी जनैः ।

विना विष्णुपदीं क्वान्यत् समर्थमघमोचने ॥९॥

गङ्गास्त्रानफलं ब्रह्मन् गङ्गायामेव लभ्यते ।

यथा द्राक्षाफलस्वादो द्राक्षायामेव नान्यतः ॥१०॥

अस्त्युपाय इह त्वेकः स्याद् येनाविकलं फलम् ।

स्नानस्य देवसरितो महागुह्मतमो मुने ॥११॥

शिवभक्ताय शान्ताय विष्णुभक्तिपराय च ।

श्रद्धालवे त्वास्तिकाय गर्भवासमुमुक्षवे ॥१२॥

कथनीयं न चान्यस्य कस्यचित् केनचित् क्वचित् ।

इदं रहस्यं परमं महापातकनाशनम् ॥१३॥

महाश्रेयस्करं पुण्यं मनोरथकरं परम् ।

द्युनदीप्रीतिजनकं शिवसंतोषसंततिः ॥१४॥

नाम्नां सहस्त्रं गङ्गायाः स्तवराजेषु शोभनम् ।

जप्यानां परमं जप्यं वेदोपनिषदां समम् ॥१५॥

जपनीयं प्रयत्नेन मौनिना वाचकं विना ।

शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव च ॥१६॥

स्कन्द उवाच

ॐ नमो गङ्गादेव्यै

ओंकाररूपिण्यजरातुलानन्तामृतस्त्रवा ।

अत्युदाराभयाशोकालकनन्दामृतामला ॥१७॥

अनाथवत्सलामोघापांयोनिरमृतप्रदा ।

अव्यक्तलक्षणाक्षोभ्यानवच्छिन्नापराजिता ॥१८॥

अनाथनाथाभीष्टार्थसिद्धिदानङ्गवर्धिनी ।

अणिमादिगुणाऽऽधाराग्रगण्यालीकहारिणी ॥१९॥

अचिन्त्यशक्तिरनघाद्भुतरूपाघहारिणी ।

अद्रिराजसुताष्टाङ्गयोगसिद्धिप्रदाच्युता ॥२०॥

अक्षुण्णशक्तिरसुदानन्ततीर्थामृतोद्का ।

अनन्तमहिमापारानन्तसौख्यप्रदान्नदा ॥२१॥

अशेषदेवतामूर्तिरघोरामृतरूपिणी ।

अविद्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ॥२२॥

अशेषविघ्नसंहर्त्री त्वशेषगुणगुम्फिता ।

अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥२३॥

अभिरामानवद्याङ्‍ग्यनन्तसाराकलङ्किनी ।

आरोग्यदाऽऽनन्दवल्ली त्वापन्नार्तिविनाशिनी ॥२४॥

आश्चर्यमूर्तिरायुष्या ह्याढ्या‍ऽऽद्याऽऽप्राऽऽर्यसेविता ।

आप्यायिन्याप्तविद्याऽऽख्या त्वानन्दाऽऽश्वासदायिनी ॥२५॥

आलस्यघ्न्यापदां हन्त्री ह्यानन्दामृतवर्षिणी ।

इरावतीष्टदात्रीष्टा त्विष्टापूर्तफलप्रदा ॥२६॥

इतिहासश्रुतीड्यार्था त्विहामुत्रशुभप्रदा ।

इज्याशीलसमिज्येष्ठा त्विन्द्रादिपरिवन्दिता ॥२७॥

इलालङ्कारमालेद्धा त्विन्दिरा रम्यमन्दिरा ।

इदिन्दिरादिसंसेव्या त्वीश्वरीश्वरवल्लभा ॥२८॥

ईतिभीतिहरेड्या च त्वीडनीयचरित्रभृत् ।

उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥२९॥

उदिताम्बरमार्गोस्त्रोरगलोकविहारिणी ।

उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥३०॥

उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्द्धिनी ।

उद्वेगघ्न्युष्णशमनी ह्युष्णरश्मिसुताप्रिया ॥३१॥

उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी ।

ऊर्जं वहन्त्यूर्जधरोर्जावती चोर्मिमालिनी ॥३२॥

ऊर्ध्वरेतःप्रियोर्ध्वाध्वा ह्यूर्मिलोर्ध्वगतिप्रदा ।

ऋषिवृन्दस्तुतर्द्धिश्च ऋणत्रयविनाशिनी ॥३३॥

ऋतम्भरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया ।

ऋक्षमार्गवहर्क्षार्चिऋजुमार्गप्रदर्शिनी ॥३४॥

एधिताखिलधर्मार्था त्वेकैकामृतदायिनी ।

एधनीयस्वभावैज्या त्वेजिताशेषपातका ॥३५॥

ऐश्वर्यदैश्वर्यरूपा ह्यौतिह्यं ह्यैन्दवीद्युतिः ।

ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥३६॥

ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम् ।

औदार्यचञ्चुरौपेन्द्री त्वौग्री ह्यौमेयरूपिणी ॥३७॥

अम्बराध्ववहाम्बष्ठाम्बरमालाम्बुजेक्षणा ।

अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥३८॥

अंशुमाला ह्यंशुमती त्वङ्गीकृतषडानना ।

अन्धतामिस्त्रहन्त्र्यन्धुरञ्जना ह्यञ्जनावती ॥३९॥

कल्यानकारिणी काम्या कमलोत्पलगन्धिनी ।

कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी ॥४०॥

काञ्चनाक्षी कामधेनुः कीर्तिकृत् क्लेशनाशिनी ।

क्रतुश्रेष्ठा क्रतुफला कर्मबन्धविभेदिनी ॥४१॥

कमलाक्षी क्लमहरा कृशानुतपनद्युतिः ।

करुणार्द्रा च कल्याणी कलिकल्मषनाशिनी ॥४२॥

कामरूपा क्रियाशक्तिः कमलोत्पलमालिनी ।

कूटस्था करुणा कान्ता कूर्मयाना कलावती ॥४३॥

कमला कल्पलतिका काली कलुषवैरिणी ।

कमनीयजला कम्रा कपर्दिसुकपर्दगा ॥४४॥

कालकूटप्रशमनी कदम्बकुसुमप्रिया ।

कालिन्दी केलिललिता कलकल्लोलमालिका ॥४५॥

क्रान्तलोकत्रया कण्डूः कण्डूतनयवत्सला ।

खड्‌गिनी खड्‌गधाराभा खगा खण्डेन्दुधारिणी ॥४६॥

खेखेलगामिनी खस्था खण्डेन्दुतिलकप्रिया ।

खेचरी खेचरीवन्द्या ख्यातिः ख्यातिप्रदायिनी ॥४७॥

खण्डितप्रणताघौघा खलबुद्धिविनाशिनी ।

खातैनःकंदसंदोहा खड्‌गखट्‌वाङ्गखेटिनी ॥४८॥

खरसंतापशमनी खनिः पीयूषपाथसाम् ।

गङ्गा गन्धवती गौरी गन्धर्वनगरप्रिया ॥४९॥

गम्भीराङ्गी गुणमयी गतातङ्का गतिप्रिया ।

गणनाथाम्बिका गीता गद्यपद्यपरिष्टुता ॥५०॥

गान्धारी गर्भशमनी गतिभ्रष्टगतिप्रदा ।

गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥५१॥

गोत्रप्रवर्द्धिनी गुण्या गुणातीता गुणाग्रणीः ।

गुहाम्बिका गिरिसुता गोविन्दाङ्‌घ्रिसमुद्भवा ॥५२॥

गुणनीयचरित्रा च गायत्री गिरिशप्रिया ।

गूढरूपा गुणवती गुर्वी गौरववर्धिनी ॥५३॥

ग्रहपीडाहरा गुंद्रा गरघ्नी गानवत्सला ।

घर्महन्त्री घृतवती घृततुष्टिप्रदायिनी ॥५४॥

घण्टारवप्रिया घोराघौघविध्वंसकारिणी ।

घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥५५॥

घातुका घूर्णितजला घृष्टपातकसंततिः ।

घटकोटिप्रपीतापा घटिताशेषमङ्गला ॥५६॥

घृणावती घृणिनिधिर्घस्मरा घूकनादिनी ।

घुसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना ॥५७॥

चन्द्रिका चन्द्रकान्ताम्बुश्चञ्चदापा चलद्युतिः ।

चिन्मयी चितिरूपा च चन्द्रायुतशतानना ॥५८॥

चाम्पेयलोचना चारुश्‍चार्वङ्गी चारुगामिनी ।

चार्या चारित्रनिलया चित्रकृच्चित्ररूपिणी ॥५९॥

चम्पूश्‍चन्दनशुच्यम्बुश्‍चर्चनीया चिरस्थिरा ।

चारुचम्पकमालाढ्या चमिताशेषदुष्कृता ॥६०॥

चिदाकाशवहा चिन्त्या चञ्चच्चामरवीजिता ।

चोरिताशेषवृजिना चरिताशेषमण्डला ॥६१॥

छेदिताखिलपापौघा छद्मघ्नी छलहारिणी ।

छन्नत्रिविष्टपतला छोटिताशेषबन्धना ॥६२॥

छुरितामृतधारौघा छिन्नैनाश्छन्दगामिनी ।

छत्रीकृतमरालौघा छटीकृतनिजामृता ॥६३॥

जाह्नवी ज्या जगन्माता जप्या जङ्घालवीचिका ।

जया जनार्दनप्रीता जुषणीया जगद्धिता ॥६४॥

जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी ।

जीवजीवातुलतिका जन्मिजन्मनिबर्हिणी ॥६५॥

जाड्यविध्वंसनकरी जगद्योनिर्जलाविला ।

जगदानन्दजननी जलजा जलजेक्षणा ॥६६॥

जनलोचनपीयूषा जटातटविहारिणी ।

जयन्ती जंजपूकघ्नी जनितज्ञानविग्रहा ॥६७॥

झल्लरीवाद्यकुशला झलज्झालजलावृता ।

झिण्टीशवन्द्या झंकारकारिणी झर्झरावती ॥६८॥

टीकिताशेषपाताला टङ्किकैनोऽद्रिपाटने ।

टंकारनृत्यत्कल्लोला टीकनीयमहातटा ॥६९॥

डम्बरप्रवहा डीनराजहंसकुलाकुला ।

डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥७०॥

ढौकिताशेषनिर्वाणा ढक्कानादचलज्जला ।

ढुण्ढिविघ्नेशजननी ढणड्‍ढुणितपातका ॥७१॥

तर्पणी तीर्थतीर्था च त्रिपथा त्रिदेशेश्वरी ।

त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवन्दिता ॥७२॥

तापत्रितयसंहर्त्री तेजोबलविवर्धिनी ।

त्रिलक्ष्या तारणी तारा तारापतिकरार्चिता ॥७३॥

त्रैलोक्यपावनी पुण्य तुष्टिदा तुष्टिरूपिणी ।

तृष्णाच्छेत्री तीर्थमाता त्रिविक्रमपदोद्भवा ॥७४॥

तपोमयी तपोरूपा तपःस्तोमफलप्रदा ।

त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत् तत्त्वरूपिणी ॥७५॥

त्रैलोक्यसुन्दरी तुर्या तुर्यातीतफलप्रदा ।

त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥७६॥

तेजोगर्भा तपःसारा त्रिपुरारिशिरोगृहा ।

त्रयीस्वरूपिणी तन्वी तपनाङ्गजभीतिनुत् ॥७७॥

तरिस्तरणिजामित्रं तर्पिताशेषपूर्वजा ।

तुलाविरहिता तीव्रपापतूलतनूनपात् ॥७८॥

दारिद्र्यदमनी दक्षा दुष्प्रेक्षा दिव्यमण्डना ।

दीक्षावती दुरावाप्या द्राक्षामधुरवारिभृत् ॥७९॥

दर्शितानेककुतुका दुष्टदुर्जयदुःखह्रत् ।

दैन्यहृद् दुरितघ्नी च दानवारिपदाब्जजा ॥८०॥

दंदशूकविषघ्नी च दारिताघौघसंततिः ।

द्रुता देवद्रुमच्छन्ना दुर्वाराघविघातिनी ॥८१॥

दमग्राह्या देवमाता देवलोकप्रदर्शिनी ।

देवदेवप्रिया देवी दिक्पालपददायिनी ॥८२॥

दीर्घायुःकारिणी दीर्घा दोग्ध्री दूषणवर्जिता ।

दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा ॥८३॥

द्युनदी दीनशरणं देहिदेहनिवारिणी ।

द्राघीयसी दाघहन्त्री दितपातकसंततिः ॥८४॥

दूरदेशान्तरचरी दुर्गमा देववल्लभा ।

दुर्वृत्तघ्नी दुर्विगाह्या दयाधारा दयावती ॥८५॥

दुरासदा दानशीला द्राविणी द्रुहिणस्तुता ।

दैत्यदानवसंशुद्धिकर्त्री दुर्बुद्धिहारिणी ॥८६॥

दानसारा दयासारा द्यावाभूमिविगाहिनी ।

दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥८७॥

दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा ।

दण्डयित्री दण्डनीतिर्दुष्टदण्डधरार्चिता ॥८८॥

दुरोदरघ्नी दावार्चिर्द्रवद्‍द्रव्यैकशेवधिः ।

दीनसंतापशमनी दात्री दवथुवैरिणी ॥८९॥

दरीविदारणपरा दान्ता दान्तजनप्रिया ।

दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी ॥९०॥

धर्मद्रवा धर्मधुरा धेनुर्धीरा धृतिर्ध्रुवा ।

धेनुदानफलस्पर्शा धर्मकामार्थमोक्षदा ॥९१॥

धर्मोर्मिवाहिनी धुर्या धात्री धात्रीविभूषणम् ।

धर्मिणी धर्मशीला च धन्विकोटिकृतावना ॥९२॥

ध्यातृपापहरा ध्येया धावनी धूतकल्मषा ।

धर्मधारा धर्मसारा धनदा धनवर्धिनी ॥९३॥

धर्माधर्मगुणच्छेत्री धत्तूरकुसुमप्रिया ।

धर्मेशी धर्मशास्त्रज्ञा धनधान्यसमृद्धिकृत् ॥९४॥

धर्मलभ्या धर्मजला धर्मप्रसवधर्मिणी ।

ध्यानगम्यस्वरूपा च धरणी धातृपूजिता ॥९५॥

धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती ।

नन्दा निर्वाणजननी नन्दिनी नुन्नपातका ॥९६॥

निषिद्धविघ्ननिचया निजानन्दप्रकाशिनी ।

नभोऽङ्गणचरी नूतिर्नम्या नारायणी नुता ॥९७॥

निर्मला निर्मलाख्याना नाशिनी तापसम्पदाम् ।

नियता नित्यसुखदा नानाश्चर्यमहानिधिः ॥९८॥

नदी नदसरोमाता नायिका नाकदीर्घिका ।

नष्टोद्धरणधीरा च नन्दना नन्ददायिनी ॥९९॥

निर्णिक्ताशेषभुवना निःसङ्गा निरुपद्रवा ।

निरालम्बा निष्प्रपञ्चा निर्णाशितमहामला ॥१००॥

निर्मलज्ञानजननी निःशेषप्राणितापहृत् ।

नित्योत्सवा नित्यतृप्ता नमस्कार्या निरञ्जना ॥१०१॥

निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका ।

निरवद्या निरीहा च नीललोहितमूर्द्धगा ॥१०२॥

नन्दिभृङ्गिगणस्तुत्या नागा नन्दा नगात्मजा ।

निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः ॥१०३॥

पुण्यप्रदा पुण्यगर्भा पुण्या पुण्यतरङ्गिणी ।

पृथुः पृथुफला पूर्णा प्रणतार्तिप्रभञ्जनी ॥१०४॥

प्राणदा प्राणिजननी प्राणेशी प्राणरूपिणी ।

पद्मालया पराशक्तिः पुराजित्परमाप्रिया ॥१०५॥

परा परफलप्राप्तिः पावनी च पयस्विनी ।

परानन्दा प्रकृष्टार्था प्रतिष्ठा पालिनी परा ॥१०६॥

पुराणपठिता प्रीता प्रणवाक्षररूपिणी ।

पार्वती प्रेमसम्पन्ना पशुपाशविमोचिनी ॥१०७॥

परमात्मस्वरूपा च परब्रह्मप्रकाशिनी ।

परमानन्दनिष्पन्दा प्रायश्चित्तस्वरूपिणी ॥१०८॥

पानीयरूपनिर्वाणा परित्राणपरायणा ।

पापेन्धनदाज्वाला पापारिः पापनामनुत् ॥१०९॥

परमैश्‍वर्यजननी प्रज्ञा प्राज्ञा परापरा ।

प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमामृतस्त्रवा ॥११०॥

प्रसन्नरूपा प्रणिधिः पूता प्रत्यक्षदेवता ।

पिनाकिपरमप्रीता परमेष्ठिकमण्डलुः ॥१११॥

पद्मनाभपदार्घ्येण प्रसूता पद्ममालिनी ।

परार्द्धिदा पुष्टिकरी पथ्या पूर्तिः प्रभावती ॥११२॥

पुनाना पीतगर्भघ्नी पापपर्वतनाशिनी ।

फलिनी फलहस्ता च फुल्लाम्बुजविलोचना ॥११३॥

फालितैनोमहाक्षेत्रा फणिलोकविभूषणा ।

फेनच्छलप्रणुन्नैनाः फुल्लकैरवगन्धिनी ॥११४॥

फेनिलाच्छाम्बुधाराभा फडुच्चाटितपातका ।

फाणितस्वादुसलिला फाण्टपथ्यजलाविला ॥११५॥

विश्वमाता च विश्वेशी विश्वा विश्वेश्वरप्रिया ।

ब्रह्मण्या ब्रह्मकृद् ब्राह्मी ब्रहिष्ठा विमलोदका ॥११६॥

विभावरी च विरजा विक्रान्तानेकविष्टपा ।

विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया ॥११७॥

विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी ।

विपाशा वैबुधी वेद्या वेदाक्षररसस्त्रवा ॥११८॥

विद्या वेगवती वन्द्या बृंहणी ब्रह्मवादिनी ।

वरदा विप्रकृष्टा च वरिष्ठा च विशोधनी ॥११९॥

विद्याधरी विशोका च वयोवृन्दनिषेविता ।

बहूदका बलवती व्योमस्था विबुधप्रिया ॥१२०॥

वाणी वेदवती वित्ता ब्रह्मविद्यातरङ्गिणी ।

ब्रह्माण्डकोटिव्याप्ताम्बुर्ब्रह्यहत्यापहारिणी ॥१२१॥

ब्रह्मेशविष्णुरूपा च बुद्धिर्विभववर्धिनी ।

विलासिसुखदा वश्या व्यापिनी च वृषारणिः ॥१२२॥

वृषाङ्कमौलिनिलया विपन्नार्तिप्रभञ्जनी ।

विनीता विनता ब्रध्नतनया विनयान्विता ॥१२३॥

विपञ्ची वाद्यकुशला वेणुश्रुतिविचक्षणा ।

वर्चस्करी बलकरी बलोन्मूलितकल्मषा ॥१२४॥

विपाप्मा विगतातङ्का विकल्पपरिवर्जिता ।

वृष्टिकर्त्री विष्टिजला विधीर्विच्छिन्नबन्धना ॥१२५॥

व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् ।

वसुधारा वसुमती विचित्राङ्गि विभावसुः ॥१२६॥

विजया विश्चबीजा च वामदेवी वरप्रदा ।

वृषाश्रिता विषघ्नी च विज्ञानोर्म्यंशुमालिनी ॥१२७॥

भव्या भोगवती भद्रा भवानी भूतभाविनी ।

भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ॥१२८॥

भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा ।

भागीरथी भानुमती भाग्यं भोगवती भ्रृतीः ॥१२९॥

भवप्रिया भवद्वेष्ट्री भूतिदा भूतिभूषणा ।

भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ॥१३०॥

भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा ।

भूरिदा भक्तसुलभा भाग्यवद्‍दृष्टिगोचरी ॥१३१॥

भञ्जितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा ।

भिक्षणीया भिक्षुमाता भावा भावस्वरूपिणी ॥१३२॥

मन्दाकिनी महानन्दा माता मुक्तितरङ्गिणी ।

महोदया मधुमती महापुण्या मुदाकरी ॥१३३॥

मुनिस्तुता मोहहन्त्री महातीर्था मधुस्त्रवा ।

माधवी मानिनी मान्या मनोरथपथातिगा ॥१३४॥

मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता ।

महावेगवती मेध्या महामहिमभूषणा ॥१३५॥

महाप्रभावा महती मीनचञ्चललोचना ।

महाकारुण्यसम्पूर्णा महर्द्धिश्च महोत्पला ॥१३६॥

मूर्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा ।

मुक्ताकलापनेपथ्या मनोनयननन्दिनी ॥१३७॥

महापातकराशिघ्नी महादेवार्धहारिणी ।

महोर्मिमालिनी मुक्ता महादेवी मनोन्मनी ॥१३८॥

महापुण्योदयप्राप्या मायातिमिरचन्द्रिका ।

महाविद्या महामाया महामेधा महौषधम् ॥१३९॥

मालाधरी महोपाया महोरगविभूषणा ।

महामोहप्रशमनी महामङ्गलमङ्गलम् ॥१४०॥

मार्तण्डमण्डलचरी महालक्ष्मीर्मदोज्झिता ।

यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥१४१॥

योगसिद्धिप्रदा याच्या यज्ञेशपरिपूरिता ।

यज्ञेशी यज्ञफलदा यजनीया यशस्करी ॥१४२॥

यमिसेव्या योगयोनिर्योगिनी युक्तबुद्धिदा ।

योगज्ञानप्रदा युक्ता यमाद्यष्टाङ्गयोगयुक् ॥१४३॥

यन्त्रिताघौघसंचारा यमलोकनिवारिणी ।

यातायातप्रशमनी यातनानामकृन्तनी ॥१४४॥

यामिनीशहिमाच्छोदा युगधर्मविवर्जिता ।

रेवती रतिकृद् रम्या रत्नगर्भा रमा रतिः ॥१४५॥

रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी ।

रत्नप्रासादगर्भा च रमणीयतरङ्गिणी ॥१४६॥

रत्नार्ची रुद्ररमणी रागद्वेषविनाशिनी ।

रमा रामा रम्यरूपा रोगिजीवानुरूपिणी ॥१४७॥

रुचिकृद् रोचनी रम्या रुचिरा रोगहारिणी ।

राजहंसा रत्नवती राजत्कल्लोलराजिका ॥१४८॥

रामणीयकरेखा च रुजारी रोगरोषिणी ।

राका रङ्कार्तिशमनी रम्या रोलम्बराविणी ॥१४९॥

रागिणी रञ्जितशिवा रूपलावण्यशेवधिः ।

लोकप्रसूर्लोकवन्द्या लोकत्कल्लोलमालिनी ॥१५०॥

लीलावती लोकभूमिर्लोकलोचनचन्द्रिका ।

लेखस्त्रवन्ती लटभा लघुवेगा लघुत्वहृत् ॥१५१॥

लास्यत्तरङ्गहस्ता च ललिता लयभङ्गिगा ।

लोकबन्धुर्लोकधात्री लोकोत्तरगुणोर्जिता ॥१५२॥

लोकत्रयहिता लोका लक्ष्मीर्लक्षणलक्षिता ।

लीला लक्षितनिर्वाणा लावण्यामृतवर्षिणी ॥१५३॥

वैश्वानरी वासवेड्या वन्ध्यत्वपरिहारिणी ।

वासुदेवाङ्‌घ्रिरेणुघ्नी वज्रिवज्रनिवारिणी ॥१५४॥

शुभावती शुभफला शान्तिः शंतनुवल्लभा ।

शूलिनी शैशववयाः शीतलामृतवाहिनी ॥१५५॥

शोभावती शीलवती शोषिताशेषकिल्बिषा ।

शरण्या शिवदा शिष्टा शरजन्मप्रसूः शिवा ॥१५६॥

शक्तिः शशाङ्कविमला शमनस्वसृसम्मता ।

शमा शमनमार्गघ्नी शितिकण्ठमहाप्रिया ॥१५७॥

शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा ।

श्रीनिवासश्रुतिः श्रद्धा श्रीमती श्रीः शुभव्रता ॥१५८॥

शुद्धविद्या शुभावर्ता श्रुतानन्दा श्रुतिस्तुतिः ।

शिवेतरघ्नी शबरी शाम्बरीरूपधारिणी ॥१५९॥

श्मशानशोधनी शान्ता शश्वच्छतधृतिस्तुता ।

शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृत् ॥१६०॥

शंसनीयचरित्रा च शातिताशेषपातका ।

षड्‌गुणैश्वर्यसम्पन्ना षडङ्गश्रुतिरूपिणी ॥१६१॥

षण्ढताहारिसलिला स्त्यायन्नदनदीशता ।

सरिद्वरा च सुरसा सुप्रभा सुरदीर्घिका ॥१६२॥

स्वःसिन्धुः सर्वदुःखघ्नी सर्वव्याधिमहौषधम् ।

सेव्या सिद्धिः सती सूक्तिः स्कन्दसूश्च सरस्वती ॥१६३॥

सम्पत्तरङ्गिणी स्तुत्या स्थाणुमौलिकृतालया ।

स्थैर्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ॥१६४॥

स्वर्गनिःश्रेणिका सूक्ष्मा स्वधा स्वाहा सुधाजला ।

समुद्ररूपिणी स्वर्ग्या सर्वपातकवैरिणी ॥१६५॥

स्मृताघहारिणी सीता संसाराब्धितरङ्गिका ।

सौभाग्यसुन्दरी संध्या सर्वसारसमन्विता ॥१६६॥

हरप्रिया हृषीकेशी हंसरूपा हिरण्मयी ।

ह्र्ताघसंघा हितकृद्धेला हेलाघगर्वहृत् ॥१६७॥

क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी क्षमा ।

॥ फलश्रुतिः ॥

इति नाम सहस्त्रं हि गङ्गायाः कलशोद्भव ।

कीर्तयित्वा नरः सम्यग्गङ्गास्नानफलं लभेत् ॥१६८॥

सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ।

सर्वस्तोत्रजपाच्छ्रेष्ठं सर्वपावनपावनम् ॥१६९॥

श्रद्धयाभीष्टफलदं चतुर्वर्गसमृद्धिकृत् ।

सकृज्जपादवाप्नोति ह्येकक्रतुफलं मुने ॥१७०॥

सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः ।

तस्य यत्फलमुद्दिष्टं त्रिकालपठनाच्च तत् ॥१७१॥

सर्वव्रतेषु यत्पुण्यं सम्यक्चीर्णेषु वाडव ।

तत्फलं समवाप्नोति त्रिसंध्यं नियतः पठन् ॥१७२॥

स्नानकाले पठेद्यस्तु यत्र कुत्र जलाशये ।

तत्र संनिहिता नुनं गङ्गा त्रिपथगा मुने ॥१७३॥

श्रेयोऽर्थी लभते श्रेयो धनार्थी लभते धनम् ।

कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥१७४॥

वर्षं त्रिकालपठनाच्छ्रद्धया शुचिमानसः ।

ऋतुकालाभिगमनादपुत्रः पुत्रवान् भवेत् ॥१७५॥

नाकालमरणं तस्य नाग्निचोराहिसाध्वसम् ।

नाम्नां सहस्त्रं गङ्गाया यो जपेच्छ्रद्धया मुने ॥१७६॥

गङ्गानामसहस्त्रं तु जप्त्वा ग्रामान्तरं व्रजेत् ।

कार्यसिद्धिमवाप्नोति निर्विघ्नो गेहमाविशेत् ॥१७७॥

तिथिवारर्क्षयोगानां न दोषः प्रभवेत्तदा ।

यदा जप्त्वा व्रजेदेतत् स्तोत्रं ग्रामान्तरं नरः ॥१७८॥

आयुरारोग्यजननं सर्वोपद्रवनाशनम् ।

सर्वासिद्धिकरं पुंसां गङ्गानामसहस्त्रकम् ॥१७९॥

जन्मान्तरसहस्त्रेषु यत्पापं सम्यगर्जितम् ।

गङ्गानामसहस्त्रस्य जपनात् तत्क्षयं व्रजेत् ॥१८०॥

ब्रह्माघ्नो मद्यपः स्वर्णस्तेयी च गुरुतल्पगः ।

तत्संयोगी भ्रूणहन्ता मातृहा पितृहा मुने ॥१८१॥

विश्वासघाती गरदः कृतघ्नो मित्रघातकः ।

अग्निदो गोवधकरो गुरुद्रव्यापहारकः ॥१८२॥

महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः ।

मुच्यते श्रद्धया जप्त्वा गङ्गानामसहस्त्रकम् ॥१८३॥

आधिव्याधिपरिक्षिप्तो घोरतापपरिप्लुतः ।

मुच्यते सर्वदूःखेभ्यः स्तवस्यास्यानुकीर्तनात् ॥१८४॥

संवत्सरेण युक्तात्मा पठन् भक्तिपरायणः ।

अभीप्सितां लभेत् सिद्धिं सर्वैः पापैः प्रमुच्यते ॥१८५॥

संशयाविष्टचित्तस्य धर्मविद्वेषिणोऽपि च ।

दाम्भिकस्यापि हिंस्त्रस्य चेतो धर्मपरं भवेत् ॥१८६॥

वर्णाश्रमपथीनस्तु कामक्रोधविवर्जितः ।

यत्फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्तनात् ॥१८७॥

गायत्र्ययुतजप्येन यत्फलं समुपार्जितम् ।

सकृत् पठनतः सम्यक् तदशेषवाप्नुयात् ॥१८८॥

गां दत्त्वा वेदविदुषे यत्फलं लभते कृती ।

तत्पुण्यं सम्यगाख्यातं स्तवराजकृज्जपात् ॥१८९॥

गुरुशुश्रूषणं कुर्वन् यावज्जीवं नरोत्तमः ।

यत्पुण्यमर्जयेत् तद्भाग्वर्षं त्रिषवणं जपन् ॥१९०॥

वेदपारायणात् पुण्यं यदत्र परिपठ्यते ।

तत्षण्मासेन लभते त्रिसंध्यं परिकीर्तनात् ॥१९१॥

गङ्गायाः स्तवराजस्य प्रत्यहं परिशीलनात् ।

शिवभक्तिमवाप्नोति विष्णुभक्तोऽथवा भवेत् ॥१९२॥

यः कीर्तयेदनुदिनं गङ्गानामसहस्त्रकम् ।

तत्समीपे सहचरी गङ्गादेवी सदा भवेत् ॥१९३॥

सर्वत्र पूज्यो भवति सर्वत्र विजयी भवेत् ।

सर्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः ॥१९४॥

सदाचारी स विज्ञेयः स शुचिस्तु सदैव हि ।

कृतसर्वसुरार्चः स कीर्तयेद्य इमां स्तुतिम् ॥१९५॥

तस्मिंस्तृप्ते भवेत् तृप्ता जाह्नवी नात्र संशयः ।

तस्मात् सर्वप्रयत्नेन गङ्गाभक्तं समर्चयेत् ॥१९६॥

स्तवराजमिमं गाङ्गं श्रृणुयाद्यश्च वै पठेत् ।

श्रावयेदथ तद्भक्तान् दम्भलोभविवर्जितः ॥१९७॥

मुच्यते त्रिविधैः पापैर्मनोवाक्कायसम्भवैः ।

क्षणान्निष्पापतामेति पितॄणां च प्रियो भवेत् ॥१९८॥

सर्वदेवप्रियश्चापि सर्वर्षिगणसम्मतः ।

अन्ते विमानमारुह्य दिव्यस्त्रीशतसंवृतः ॥१९९॥

दिव्याभरणसम्पन्नो दिव्यभोगसमन्वितः ।

नन्दनादिवने स्वैरं देववत् स प्रमोदते ॥२००॥

भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः ।

जपन्निदं महास्तोत्रं पितॄणां तृप्तिकारकम् ॥२०१॥

यावन्ति तत्र सिक्थानि यावन्तोऽम्बुकणाः स्थिताः ।

तावन्त्येव हि वर्षाणि मोदन्ते स्वपितामहाः ॥२०२॥

यथा पितरः प्रीणन्ति गङ्गायां पिण्डदानतः ।

तथैव पृप्नुयुः श्राद्धे स्तवस्यास्यानुसंश्रवात् ॥२०३॥

एतत्स्तोत्रं गृहे यस्य लिखितं परिपूज्यते ।

तत्र पापभयं नास्ति शुचि तद्भवनं सदा ॥२०४॥

अगस्त्य किं बहुक्तेन श्रृणु मे निश्चितं वचः ।

संशयो नात्र कर्तव्यः संदेग्धरि फलं नहि ॥२०५॥

यावन्ति मर्त्ये स्तोत्राणि मन्त्रजालान्यनेकशः ।

तावन्ति स्तवराजस्य गाङ्गेयस्य समानि न ॥२०६॥

यावज्जन्म जपेद्यस्तु नाम्रामेतत्सहस्त्रकम् ।

स कीकटेष्वपि मृतो न पुनर्गर्भमाविशेत् ॥२०७॥

नित्यं नियमवानेतद् यो जपेत् स्तोत्रमुत्तमम् ।

अन्यत्रापि विपन्नः स गङ्गातीरे मृतो भवेत् ॥२०८॥

एतत्स्तोत्रवरं रम्यं पुरा प्रोक्तं पिनाकिना ।

विष्णवे निजभक्ताय मुक्तिबीजाक्षरास्पदम् ॥२०९॥

गङ्गास्त्रानप्रतिनिधिं स्तोत्रमेतन्मयेरितम् ।

सिस्त्रासुर्जाह्नवीं तस्मादेतत् स्तोत्रं जपेत् सुधीः ॥२१०॥

॥ इति श्रीस्कन्दपुराणे काशीखण्डे पूर्वार्धे श्रीगङ्गासहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP