मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री दुर्गा सहस्रनामस्तोत्रम् दकारादि

श्री दुर्गा सहस्रनामस्तोत्रम् दकारादि

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


॥ श्रीदुर्गादैव्ये नम: ॥

ध्यानम्

ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।

हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।

दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ॥ १ ॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।

दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ २ ॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।

दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ॥ ३ ॥

द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ।

दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ ४ ॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।

दुर्गासुरनिहन्त्री न दुर्गासुरनिषूदिनी॥ ५ ॥

दुर्गासरहर दूती दुर्गासुरविनाशिनी ।

दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ ६ ॥

दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता ।

दुर्गासुरवधप्रेप्सुर्दुगासुरमखान्तकृत् ॥ ७ ॥

दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी ।

दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ ८ ॥

दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तिनी ।

दुर्गविध्वंसनकरि दुर्गदैत्यनिकृन्तिनी ॥ ९ ॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ।

दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ॥ १० ॥

दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ।

दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ ११ ॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।

दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ १२ ॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।

दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ १३ ॥

दुर्गदेशवासरता दुर्गदेशविलासिनी ।

दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ १४ ॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।

दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ १५ ॥

दुर्गमागमसंधाना दुर्गमागमसंस्तुता ।

दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ १६ ॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।

दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ १७ ॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।

दुर्गमाचारसंतुष्टा दुर्गमाचारतोषिता ॥ १८ ॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।

दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ १९ ॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।

दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ २० ॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।

दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजास्थिता ॥ २१ ॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।

दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ २२ ॥

दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ।

दुर्गनाडीशक्रोडस्था दुर्गनाड्युत्थितोत्सुका ॥ २३ ॥

दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता ।

दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ २४ ॥

दरीकृततपस्या च दरीकृतहरार्चना ।

दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ २५ ॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।

दरीसंदर्शनरता दरीरोपितवृश्चिका ॥ २६ ॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।

दनुजान्तकरी दीना दनुसंतानदारिणी ॥ २७ ॥

दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ।

दानवध्वंसिनी देवी दानवानां भयंकरी ॥ २८ ॥

दानवी दानवाराध्या दानवेन्द्रवरप्रदा ।

दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ॥ २९ ॥

दानवारिप्रेमरता दानवारिप्रपूजिता ।

दानवरिकृतार्चा च दानवारिविभूतिदा ॥ ३० ॥

दानवारिमहानन्दा दानवारिरतिप्रिया ।

दानवारिदानरता दानवारिकृतास्पदा ॥ ३१ ॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।

दानवार्याहाररता दानवारिप्रबोधिनी ॥ ३२ ॥

दानवारिधृतप्रेमा दु:खशोकविमोचिनी ।

दु:खहन्त्री दु:खदत्री दु:खनिर्मूलकारिणी ॥ ३३ ॥

दु:खनिर्मूलनकरी दु:खदार्यरिनाशिनी ।

दु:खहरा दु:खनाशा दु:खग्रामा दुरासदा ॥ ३४ ॥

दु:खहीना दु:खधारा द्रविणाचारदायिनी ।

द्रविणोत्सर्गसंतुष्टा द्रविणत्यागतोषिका ॥ ३५ ॥

द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा ।

द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ ३६ ॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।

द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ ३७ ॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।

द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ ३८ ॥

द्रविणकर्षणकरी द्रविणौघविसर्जिनी ।

द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ ३९ ॥

दीनमाता दिनबन्धुर्दीनविघ्नविनाशिनी ।

दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ ४० ॥

दीनगेहकृतानन्दा दीनगेहविलासिनी ।

दीनभावप्रेमरता दीनभावविनोदिनी ॥ ४१ ॥

दीनमानवचेत:स्था दीनमानवहर्षदा ।

दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ ४२ ॥

दीनसाधनसंतुष्टा दीनदर्शनदायिनी ।

दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ॥ ४३ ॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।

दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ ४४ ॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।

दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ।

दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ ४६ ॥

दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ।

दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ ४७ ॥

दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ।

दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ ४८ ॥

दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ।

दत्तात्रेयदु:खहरा दत्तात्रेयवरप्रदा ॥ ४९ ॥

दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ।

देवकन्या देवमान्या देवदु:खविनाशिनी ॥ ५० ॥

देवसिद्धा देवपूज्या देवेज्या देववन्दिता ।

देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ ५१ ॥

देवरम्या देवरता देवकौतुकतत्परा ।

देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ ५२ ॥

देवकामा देवरामा देवद्विष्टविनशिनी ।

देवदेवप्रिया देवी देवदानववन्दिता ॥ ५३ ॥

देवदेवरतानन्दा देवदेववरोत्सुका ।

देवदेवप्रेमरता देवदेवप्रियंवदा ॥ ५४ ॥

देवदेवप्राणतुल्या देवदेवनितम्बिनी ।

देवदेवरतमना देवदेवसुखावहा ॥ ५५ ॥

देवदेवक्रोडरत देवदेवसुखप्रदा ।

देवदेवमहानन्दा देवदेवप्रचुम्बिता ॥ ५६ ॥

देवदेवोपभुक्ता च देवदेवानुसेविता ।

देवदेवगतप्राणा देवदेवगतात्मिका ॥ ५७ ॥

देवदेवहर्षदात्री देवदेवसुखप्रदा ।

देवदेवमहानन्दा देवदेवविलासिनी ॥ ५८ ॥

देवदेवधर्मपत्‍नी देवदेवमनोगता ।

देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ ५९ ॥

देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ ६० ॥

देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ।

देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ ६१ ॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।

देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ ६२ ॥

देवदेवार्चकोत्साहा देवदेवार्चकाश्रया ।

देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ ६३ ॥

देवदेवस्य जननी देवदेवविधायिनी ।

देवदेवस्य रमणी देवदेवह्रदाश्रया ॥ ६४ ॥

देवदेवेष्टदेवी च देवतापसपालिनी ।

देवताभावसंतुष्टा देवताभावतोषिता ॥ ६५ ॥

देवताभाववरदा देवताभावसिद्धिदा ।

देवताभावसंसिद्धा देवताभावसम्भवा ॥ ६६ ॥

देवताभावसुखिनी देवताभाववन्दिता ।

देवताभावसुप्रीता देवताभावहर्षदा ॥ ६७ ॥

देवतविघ्नहन्त्री च देवताद्विष्टनाशिनी ।

देवतापूजितपदा देवताप्रेमतोषिता ॥ ६८ ॥

देवतागारनिलया देवतासौख्यदायिनी ।

देवतानिजभावा च देवताह्रतमानसा ॥ ६९ ॥

देवताकृतपादार्चा देवताह्रतभक्तिका ।

देवतागर्वमध्यस्ता देवतादेवतातनु: ॥ ७० ॥

दुं दुर्गायै नमो नाम्नी दुं फण्मन्त्रस्वरूपिणी ।

दूं नमो मन्त्ररूपा च दूं नमो मूर्तिकात्मिका ॥ ७१ ॥

दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ।

दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ ७२ ॥

दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतोषिता ।

दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ ७३ ॥

दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ।

दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ॥ ७४ ॥

दुरदर्शिभ्रान्तिहरा दूरदर्शिह्रदास्पदा ।

दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ ७५ ॥

दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ।

दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ ७६ ॥

दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ।

दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ॥ ७७ ॥

दया दानवती दात्री दयालुर्दीनवत्सला ।

दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७८ ॥

दयाम्बुधिर्दयासारा दयासागरपारगा ।

दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ ७९ ॥

दयावद्वत्सला देवी दया दानरता सदा ।

दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ ८० ॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका।

दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ ८१ ॥

दयावद्भावसंतुष्टा दयावत्परितोषिता ।

दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ ८२ ॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।

दयावदेहनिलया दयाबन्धुर्दयाश्रया ॥ ८३ ॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।

दयालुशरणाशक्ता दयालुदेहमन्दिरा ॥ ८४ ॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।

दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ ८५ ॥

दयालुवशगा दीर्घा दिर्घाङ्गी दीर्घलोचना ।

दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ ८६ ॥

दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा ।

दारुणासुरहन्त्री च दारूणासुरदारिणी ॥ ८७ ॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता ।

दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ ८८ ॥

दारुणाचारनिरता दारुणोत्सवहर्षिता ।

दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ ८९ ॥

दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता ।

दशदोष्का दशभुजा दशबाहुविराजिता ॥ ९० ॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।

दशरथार्चितपदा दाशरथिप्रिया सदा ॥ ९१ ॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।

दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ ९२ ॥

दाशरथीष्टसंदात्री दाशरथीष्टदेवता ।

दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ ९३ ॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता ।

दशाननारिसम्पूज्या दशाननारिदेवता ॥ ९४ ॥

दशाननारिप्रमदा दशाननारिजन्मभू: ।

दशाननारिरतिदा दशाननारिसेविता ॥ ९५ ॥

दशाननारिसुखदा दशाननारिवैरिह्रत्‌ ।

दशाननारिष्टदेवी दशग्रीवारिवन्दिता ॥ ९६ ॥

दशग्रीवारिजननी दशग्रीवारिभाविनी

दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ ९७ ॥

दशग्रीवारिरमणी दशग्रीववधूरपि ।

दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ ९८ ॥

दशग्रीवपुरस्था च दशग्रीववधोत्सुका ।

दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ ९९ ॥

दशग्रीवाहवकरी दशग्रीवानपायिनी ।

दशग्रीवप्रिया वन्द्या दशग्रीवह्रता तथा ॥ १०० ॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।

दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ १०१ ॥

दशग्रीवेश्वररता दशवर्षीयकन्यका ।

दशवर्षीयबाला च दशवर्षीयवासिनी ॥ १०२ ॥

दशपापहरा दम्या दशहस्तविभूषिता ।

दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ १०३ ॥

दशावताररूपा च दशावताररूपिणी ।

दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ १०४ ॥

दशविद्यास्वरूपा च दशविद्यामयी तथा ।

दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ १०५ ॥

दिगन्तरा दिगन्त:स्था दिगम्बरविलासिनी ।

दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ १०६ ॥

दिगम्बरसहचरी दिगम्बरकृतास्पदा ।

दिगम्बरह्रताचित्ता दिगम्बरकथाप्रिया ॥ १०७ ॥

दिगम्बरगुणरता दिगम्बरस्वरूपिणी ।

दिगम्बरशिरोधार्या दिगम्बरह्रताश्रया ॥ १०८ ॥

दिगम्बरप्रेमरता दिगम्बररतातुरा ।

दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ १०९ ॥

दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ।

दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ ११० ॥

दिगम्बरगणस्पर्शमदिरापानविह्वला ।

दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ १११ ॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।

दुरन्तदानवद्वेष्ट्री दुरन्तदनुजान्तकृत्‌ ॥ ११२ ॥

दुरन्तपापहन्त्री च दस्त्रनिस्तारकारिणी ।

दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ॥ ११३ ॥

दस्त्रसम्भोगजननी दस्त्रसम्भोगदायिनी ।

दस्त्रसम्भोगभवना दस्त्रविद्याविधायिनी॥ ११४ ॥

दस्त्रोद्वेगहरा दस्त्रजननी दस्त्रसुन्दरी ।

द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ॥ ११५ ॥

दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ।

दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ॥ ११६ ॥

दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ।

दस्त्रपितृशतज्योतिर्दस्त्रकौशलदायिनी ॥ ११७ ॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी ।

दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ ११८ ॥

दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ।

दशशीर्षशिरश्‍छेत्री दशशीर्षनितम्बिनी ॥ ११९ ॥

दशशीर्षहरप्राणा दशशिर्षहरात्मिका ।

दशशिर्षहराराध्या दशशीर्षारिवन्दिता ॥ १२० ॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी ।

दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ॥ १२१ ॥

दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता ।

दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ १२२ ॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।

दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ १२३ ॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।

दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ १२४ ॥

दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ।

दुरन्तदु:खशमनी दुरन्तदमनी तमी ॥ १२५ ॥

दुरन्तशोकशमनी दुरन्तरोगनाशिनी ।

दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ १२६ ॥

दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी ।

दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ १२७ ॥

दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगोचरा ।

दूतीयागप्रिया दुती दूतीयागकरप्रिया ॥ १२८ ॥

दुतीयागकरानन्दा दूतीयागसुखप्रदा ।

दूतीयागकरायाता दुतीयागप्रमोदिनी ॥ १२९ ॥

दुर्वास:पूजिता चैव दुर्वासोमुनिभाविता ।

दुर्वासोऽर्चितपादा च दुर्वासोमौनभाविता ॥ १३० ॥

दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता ।

दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा ॥ १३१ ॥

दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता ।

दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ १३२ ॥

दुर्वासोमुनिसंचारा दुर्वासोह्रदयङ्गमा ।

दुर्वासोह्रदयाराध्या दुर्वासोह्रत्सरोजगा ॥ १३३ ॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।

दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ १३४ ॥

दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा ।

दररात्री दरहरा दरयुक्ता दरापहा ॥ १३५ ॥

दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ।

दरस्मेरा दरपाङ्गी दयादात्री दयाश्रया ।

दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरोन्मदा ॥ १३६ ॥

दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमोचिनी ।

दस्त्रक्षोभहरा नित्या दस्त्रलोकगतात्मिका ॥ १३७ ॥

दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया ।

दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनोत्सुका ॥ १३८ ॥

दैत्यगुरुप्रियतमा देवगुरुनिषेविता ।

देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ १३९ ॥

देवगुरुप्रेमयुता देवगुर्वनुमानिता ।

देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ १४० ॥

देवगुरुज्ञानदात्री देवगुरूप्रमोदिनी ।

दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ॥ १४१ ॥

दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ।

देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता ॥ १४२ ॥

देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ।

देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ १४३ ॥

देवस्त्रीगणहस्तस्थचारुचामरवीजिता ।

देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ॥ १४४ ॥

देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ।

देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ १४५ ॥

देवस्त्रीगणहस्तस्थदिपमालाविलोकना ।

देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ॥ १४६ ॥

देवनारीकरगतवासकासवपायिनी ।

देवनारीकङ्कतिकाकृतकेशनिमार्जना ॥ १४७ ॥

देवनारीसेव्यगात्रा देवनारीकृतोत्सुका ।

देवनारिविरचितपुष्पमालाविराजिता ॥ १४८ ॥

देवनारीविचित्रङ्गी देवस्त्रीदत्तभोजना ।

देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ १४९ ॥

देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ।

देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ॥ १५० ॥

देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ।

देवनारीचारुकराकलितांघ्र्यादिदेहिका ॥ १५१ ॥

देवनारीकरव्यग्रतालवृन्दमरुत्सुका ।

देवनारीवेणुवीणानादसोत्कण्ठमानसा ॥ १५२ ॥

देवकोटिस्तुतिनुता देवकोटिकृतार्हणा ।

देवकोटिगीतगुणा देवकोटिकृतस्तुति: ॥ १५३ ॥

दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला ।

द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ १५४ ॥

दामपूज्या दामभूषा दामोदरविलासिनी ।

दामोदरप्रेमरता दामोदरभगिन्यपि ॥ १५५ ॥

दामोदरप्रसूर्दामोदरपत्‍नीपतिव्रता ।

दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ १५६ ॥

दामोदराऽभिन्नतनुर्दामोदरकृतास्पदा ।

दामोदरकृतप्राणा दामोदरगतात्मिका ॥ १५७ ॥

दामोदरकौतुकाढ्या दामोदरकलाकला ।

दामोदरालिङ्गिताङ्गी दामोदरकुतुहला ॥ १५८ ॥

दामोदरकृताह्लादा दामोदरसुचुम्बिता ।

दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ १५९ ॥

दामोदरसहाढ्या च दामोदरसहायिनी ।

दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ १६० ॥

दामोदरानुकूला च दामोदरनितम्बिनी ।

दामोदरबलक्रीडाकुशला दर्शनप्रिया ॥ १६१ ॥

दामोदरजलक्रीडात्यक्तस्वजनसौह्रदा ।

दमोदरलसद्रासकेलिकौतुकिनी तथा ॥ १६२ ॥

दामोदरभ्रातृका च दामोदरपरायणा ।

दामोदरधरा दामोदरवैरविनाशिनी ॥ १६३ ॥

दामोदरोपजाया च दामोदरनिमन्त्रिता ।

दामोदरपराभूता दामोदरपराजिता ॥ १६४ ॥

दामोदरसमाक्रान्ता दामोदरहताशुभा ।

दामोदरोत्सवरता दामोदरोत्सवावहा ॥ १६५ ॥

दामोदरस्तन्यदात्री दामोदरगवेषिता ।

दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ॥ १६६ ॥

दयमन्तीष्टदेवी च दमयन्तीस्वरूपिणी ।

दमयन्तीकृतार्चा च दमनर्षिविभाविता ॥ १६७ ॥

दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ।

दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ॥ १६८ ॥

दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी ।

दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ॥ १६९ ॥

दम्भरूपा दम्भकरी दम्भसंतानदारिणी ।

दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ॥ १७० ॥

दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ।

दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना ॥ १७१ ॥

दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका ।

दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ १७२ ॥

दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ।

दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ॥ १७३ ॥

दाररूपा दारवास दारवासिह्रदास्पदा ।

दारवासिजनाराध्या दारवासिजनप्रिया ॥ १७४ ॥

दारवासिविनिर्नीता दारवासिसमर्चिता ।

दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ॥ १७५ ॥

दारवासिविघ्नहरा दारवासिविमुक्तिदा ।

दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ १७६ ॥

दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ।

दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ॥ १७७ ॥

दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी ।

दम्पत्याचारनिरता दम्पत्यामोदमोदिता ॥ १७८ ॥

दम्पत्यामोदसुखिनी दाम्पत्याह्लदकारिणी ।

दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ॥ १७९ ॥

दाम्पत्यभोगभवना दाडिमीफलभोजिनी ।

दाडिमीफलसंतुष्टा दाडिमीफलमानसा ॥ १८० ॥

दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ।

दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ १८१ ॥

दाडिमीफलसाम्योरुपयोधरसमन्विता ।

दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ १८२ ॥

दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसू: ।

दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ १८३ ॥

दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ।

दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ १८४ ॥

दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ।

दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ १८५ ॥

दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ।

दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ १८६ ॥

दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ।

दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ १८७ ॥

दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता ।

दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ १८८ ॥

द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ।

द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ १८९ ॥

द्वारकरी द्वारधात्री दोषमात्रविवर्जिता ।

दोषाकरा दोषहरा दोषराशिविनाशिनी ॥ १९० ॥

दोषाकरविभूषाढ्या दोषाकरकपलिनी ।

दोषाकरसहस्त्राभा दोषाकरसमानना ॥ १९१ ॥

दोषाकरमुखी दिव्या दोषाकरकराग्रजा ।

दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ १९२ ॥

दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा ।

दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ १९३ ॥

दोषाकरप्राणरूपा दोषाकरमरीचिका ।

दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ॥ १९४ ॥

दोषकरशिरोभूषा दोषकरवधूप्रिया ।

दोषाकरवधूप्राणा दोषाकरवधूमता ॥ १९५ ॥

दोषाकरवधूप्रीता दोषाकरवधूरपि ।

दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ १९६ ॥

दोषाजापमहानन्दा दोषाजपपरायणा ।

दोषापुरश्चाररता दोषापूजकपुत्रिणी ॥ १९७ ॥

दोषापूजकवात्सल्यकरिणी जगदम्बिका ।

दोषापूजकवैरिघ्नी दोषापूजकविघ्नह्रत् ॥ १९८ ॥

दोषापूजकसंतुष्टा दोषापूजकमुक्तिदा ।

दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ॥ १९९ ॥

दुर्योधनप्रपूज्या च दु:शसनसमर्चिता ।

दण्डपाणिप्रिया दण्डपाणिमाता दयानिधि: ॥ २०० ॥

दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ।

दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ॥ २०१ ॥

दण्डपाणिप्रियतमा दण्डपाणिमनोहरा ।

दण्डपाणिह्रतप्राणा दण्डपाणिसुसिद्धिदा ॥ २०२ ॥

दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ।

दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ॥ २०३ ॥

दण्डपाणिप्राप्तचर्या दण्डपाण्युन्मुखि सदा ।

दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी ॥ २०४ ॥

दण्डहस्ता दण्डपाणिर्द्ण्डबाहुर्दरान्तकृत् ।

दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ॥ २०५ ॥

दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ।

दण्डिप्रिया दण्डिपूज्या दण्डिसंतोषदायिनी ॥ २०६ ॥

दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ।

दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ २०७ ॥

दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ।

दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ २०८ ॥

दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ।

दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ॥ २०९ ॥

दूषकोत्तापजननी दूषकारिष्टकारिणी ।

दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ २१० ॥

दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ।

दारुकेश्वरमाता च दारुकेश्वरवन्दिता ॥ २११ ॥

दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ।

दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ॥ २१२ ॥

दर्भकर्माचाररता दर्भहस्तकृतार्हणा ।

दर्भानुकूला दाम्भर्या दर्वीपात्रानुदामिनी ॥ २१३ ॥

दमघोषप्रपूज्या च दमघोषवरप्रदा ।

दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ २१४ ॥

दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ।

दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ॥ २१५ ॥

दन्तदंष्ट्रस्यन्दन च दन्तनिर्णाशितासुरा ।

दधिपूज्या दधिप्रीता दधीचिवरदायिनी ॥ २१६ ॥

दधीचीष्टदेवता च दधीचिमोक्षदायिनी ।

दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ॥ २१७ ॥

दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ।

दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ २१८ ॥

दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ।

दधीचिकुलदेवी च दधीचिकुलदेवता ॥ २१९ ॥

दधीचिकुलगम्या च दधीचिकुलपूजिता ।

दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ २२० ॥

दधीचिदु:खहन्त्री च दधीचिकुलसुन्दरी ।

दधीचिकुलसम्भूता दधीचिकुलपालिनी ॥ २२१ ॥

दधीचिदानगम्या च दधीचिदानमानिनी ।

दधीचिदानसंतुष्टा दधीचिदानदेवता ॥ २२२ ॥

दधीचिजयसम्प्रीता दधीचिजपमानसा ।

दधीचिजपपूजाढ्या दधीचिजपमालिका ॥ २२३ ॥

दधीचिजपसंतुष्टा दधीचिजपतोषिणी ।

दधीचितपसाराध्या दधीचिशुभदायिनी ॥ २२४ ॥

दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युति: ॥ २२५ ॥

॥ फलश्रुति: ॥

नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ।

य: पठेत् साधकाधीश: सर्वसिद्धिर्लभत्तु स: ।

प्रातर्मध्याह्नकाले च संध्यायां नियत: शुचि: ॥ २२६ ॥

तथाऽर्धरात्रसमये स महेश इवापर: ।

शक्तियुक्तो महारात्रौ महावीर: प्रपूजयेत् ॥ २२७ ॥

महादेवीं मकाराद्यै: पञ्चभिर्द्रव्यसत्तमै: ।

य: सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ॥ २२८ ॥

देवालये श्‍मशाने च गङ्गातीरे निजे गृहे ।

वाराङ्गनागृहे चैव श्रीगुरो: संनिधावपि ॥ २२९ ॥

पर्वते प्रान्तरे घोरे स्तोत्रमेतत् सदा पठेत् ।

दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ॥ २३० ॥

शतावर्तनमेतस्य पुरश्चरणमुच्यते ॥ २३१ ॥

॥ इति कुलार्णवतन्त्रोक्तं दकारादि श्रीदुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP