मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री कृष्ण सहस्‍त्रनामस्तोत्रम्

श्री कृष्ण सहस्‍त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


॥ श्रीकृष्णाय नमः ॥

ध्यानम्

शिखिमुकुटविशेषं नीलपद्माङ्गदेशं

विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।

मधुररवकलेशं शं भजे भ्रातुशेषं

व्रजजनवनितेशं माधवं राधिकेशम् ॥

स्तोत्रम्

कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।

क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १ ॥

भक्तिगम्यस्‍त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।

देवदेवो दयासिन्धुर्देवो देवशिखामणिः ॥ २ ॥

सुखभावः सुखाधारो मुकुन्दो मुदिताशयः ।

अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३ ॥

शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।

अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४ ॥

वसुधायासहरणो नारदप्रेरणोन्मुखः ।

प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५ ॥

रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।

महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६ ॥

शूरवंशैकधीः शौरिः कंसशंकाविषादकृत् ।

वसुदेवोल्लसच्छाक्तिर्देवक्यष्टमगर्भगः ॥ ७ ॥

वसुदेवसुतः श्रीमान् देवकीनन्दनो हरिः ।

आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८ ॥

स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।

प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९ ॥

शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।

किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १० ॥

पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।

सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११ ॥

कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।

वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२ ॥

निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।

अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३ ॥

महर्षिमानसोल्लासो महीमङ्गलदायकः ।

संतोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४ ॥

जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।

पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५ ॥

स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।

शेषोरगफणाच्छत्रः शेषोक्ताख्यासहस्‍त्रकः ॥ १६ ॥

यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।

कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७ ॥

दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।

नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८ ॥

सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः ।

अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९ ॥

स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।

विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २० ॥

नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।

बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः ॥ २१ ॥

अञ्जनस्निग्धनयनः पर्यायाङ्करितस्मितः ।

लीलाक्षस्तरलालोक शकटासुरभञ्जनः ॥ २२ ॥

द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।

यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥ २३ ॥

यशोदास्तन्यमुदितस्तृणावर्तादिदुःसहः ।

तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४ ॥

प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः ।

व्यालम्बिचूलिकारत्‍नो घोषगोपः प्रहर्षणः ॥ २५ ॥

स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।

पङ्कानुलेपरुचिरो मांसलोरुकटितटः ॥ २६ ॥

घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।

अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥ २७ ॥

धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः ।

अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८ ॥

वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।

विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९ ॥

अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।

नवनीतमहाचोरो दारकाहारदायकः ॥ ३० ॥

पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।

शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१ ॥

भूषारत्‍नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।

परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२ ॥

बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।

कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः ॥ ३३ ॥

मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।

यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४ ॥

सवित्रीस्नेहसंश्‍लिष्टः सवित्रीस्तनलोलुपः ।

नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५ ॥

मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।

दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः ॥ ३६ ॥

हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशाङ्कितः ।

जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥ ३७ ॥

दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।

आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥ ३८ ॥

नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।

धनदात्मजसंघुष्टो नन्दमोचितबन्धनः ॥ ३९ ॥

बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।

आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४० ॥

प्रस्थानशकटारूढो वृन्दावनकृतालयः ।

गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१ ॥

क्षेपणीक्षेपणः प्रीतो वेणुवाद्यविशारदः ।

वृषवत्सानुकरणो वृषध्वानविडम्बनः ॥ ४२ ॥

नियुद्धलीलासंह्रष्टः कूजानुकृतकोकिलः ।

उपात्तहंसगमनः सर्वजन्तुरुतानुकृत् ॥ ४३ ॥

भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।

बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४ ॥

भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।

बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५ ॥

बलभद्रसमाश्‍लिष्टः कृतक्रीडानिलायनः ।

क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः ॥ ४६ ॥

कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।

सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७ ॥

गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।

वन्याशनप्रियः श्रृङ्गरवाकारितवत्सकः ॥ ४८ ॥

मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्‌पदः ।

मञ्जुशिज्ञितमञ्जीरचरणः करकङ्कणः ॥ ४९ ॥

अन्योन्यशासनः क्रीडापटुः परमकैतवः ।

प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५० ॥

अघदानवसंहर्ता व्रजविघ्नविनाशनः ।

व्रजसञ्जीवनः श्रेयोनिधर्दानवमुक्तिदः ॥ ५१ ॥

कालिन्दीपुलिनासीनः सहभुक्तव्रजार्भकः ।

कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२ ॥

भुजसन्ध्यन्तरन्यस्तश्रृङ्गवेत्रः शुचिस्मितः ।

वामपाणिस्थदध्यन्नकवलः कलभाषणः ॥ ५३ ॥

अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।

अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४ ॥

अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।

गोवत्सवत्सपान्वेषी विराट्‌पुरुषविग्रहः ॥ ५५ ॥

स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।

यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६ ॥

यथाव्रजार्भकाकारो गोगोपीस्तन्यपः सुखी ।

चिराद्बलो हितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७ ॥

विचित्रशक्तिर्व्यालीनः सृष्टगोवत्सवत्सपः ।

ब्रह्मत्रपाकरो धातृस्तुतः सर्वार्थसाधकः ॥ ५८ ॥

ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपः सुखात्मकः ।

निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९ ॥

प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।

अकामः सर्ववेदादिरणीयः स्थूलरूपवान् ॥ ६० ॥

व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्पतः ।

छेन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतीः ॥ ६१ ॥

अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।

सकलावरणोपेतः सर्वदेवो महेश्वरः ॥ ६२ ॥

महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।

कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३ ॥

स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।

ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ ६४ ॥

बलभद्रैकह्रदयो नामकारितगोकुलः ।

गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५ ॥

वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गपबर्हणः ।

गोपसंवाहितपदो गोपव्यजनवीजितः ॥ ६६ ॥

गोपगानसुखोन्निद्रः श्रीदामार्जितसौह्रदः ।

सुनन्दसुह्रदेकात्मा सुबलप्राणरञ्जनः ॥ ६७ ॥

तालीवनकृतक्रीडो बलपातितधेनुकः ।

गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८ ॥

गोपीविरहसंतप्तो गोपिकाकृतमज्जनः ।

प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९ ॥

विलासललितस्मेरगर्भलीलावलोकनः ।

स्‍त्रग्भूषणानुलेपाढ्यो जनन्युपह्रतान्नभुक् ॥ ७० ॥

वरशय्याशयो राधप्रेमसल्लापनिर्वृतः ।

यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७१ ॥

कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।

कालियाहिफणारङ्गनटः कालियमर्दनः ॥ ७२ ॥

नागपत्‍नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।

अविषाक्तदृगात्मेशः स्वदृगात्मास्तुतिप्रियः ॥ ७३ ॥

सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः ।

अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४ ॥

अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।

स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५ ॥

अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।

अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६ ॥

नागोपायनह्रष्टात्मा ह्रदोत्सारितकालियः ।

बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ ७७ ॥

दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।

नयनाच्छादनक्रीडलम्पटो नृपचेष्टितः ॥ ७८ ॥

काकपक्षधरः सौम्यो बलवाहककेलिमान् ।

बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९ ॥

मुञ्जाटव्यग्निशमनः प्रावृट्‌कालविनोदवान् ।

शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८० ॥

सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।

नटवेषधरः पद्ममालाङ्को गोपिकावृतः ॥ ८१ ॥

गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।

विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२ ॥

बिम्बाधरार्पितदारुवेणुर्विश्वविमोहनः ।

व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः ॥ ८३ ॥

गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।

गीतस्‍त्रुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४ ॥

रागपल्लवितस्थाणुर्गीतनमितपादपः ।

विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५ ॥

व्याघ्रादिहिंस्‍त्रसहजवैरहर्ता सुगायनः ।

गाढोदीरितगोवृन्दः प्रेमोत्कर्णिततर्णकः ॥ ८६ ॥

निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।

शाखोत्कर्णशकुन्तौघश्‍छत्रायितवलाहकः ॥ ८७ ॥

प्रसन्नः परमानन्दश्चित्रायितचराचरः ।

गोपिकामदनो गोपीकुचकुङ्गममुद्रितः ॥ ८८ ॥

गोपकन्याजलक्रीडाह्रष्टो गोप्यंशुकापह्रत् ।

स्कन्धारोपितगोपस्‍त्रीवासाः कुन्दनिभस्मितः ॥ ८९ ॥

गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।

गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९० ॥

गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।

शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः ॥ ९१ ॥

गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।

गोपस्‍त्रीवस्‍त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२ ॥

वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।

यज्ञेशो यज्ञभावज्ञो यज्ञपत्‍न्यभिवाञ्छितः ॥ ९३ ॥

मुनिपत्‍नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।

द्विजपत्न्यभिभावज्ञो द्विजपत्‍नीवरप्रदः ॥ ९४ ॥

प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः ।

मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५ ॥

पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।

शक्राऽमर्षकरः शक्रवृष्टिप्रशमनोन्मुख ॥ ९६ ॥

गोवर्धनधरो गोपगोवृन्दत्राणतत्परः ।

गोवर्धनगिरिछत्रचण्डदण्डभुजार्गलः ॥ ९७ ॥

सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।

भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८ ॥

स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।

सुमनः सुमनोवृष्टिह्रष्टो वासववन्दितः ॥ ९९ ॥

कामधेनुपयःपूराभिषिक्तः सुरभिस्तुतः ।

धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १०० ॥

ज्ञानयज्ञप्रियः शास्त्रनेत्रः सर्वार्थसारथिः ।

ऎरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ १०१ ॥

ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः ।

सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२ ॥

वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।

वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३ ॥

स्वर्लोकालोकसंह्रष्टगोपवर्गत्रिवर्गदः ।

ब्रह्मग्रद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४ ॥

शरच्चन्द्रविहारोक्तः श्रीपतिर्वशकः क्षमः ।

भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५ ॥

गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।

गोपिकामनहरणो गोपिकाशतयूथपः ॥ १०६ ॥

वैजयन्तीस्त्रगाकल्पो गोपिकामानवर्धनः ।

गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७ ॥

स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।

वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८ ॥

गोपीचेलांचलासीनो गोपीनेत्राब्जषट्‌पदः ।

रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९ ॥

गोपीहेममणिश्रेणिमध्येन्द्रमनिरुज्जवलः ।

विद्याधरेन्दुशापघ्नः शंखचूडशिरोहरः ॥ ११० ॥

शंखचूडशिरोरत्‍नसम्प्रीणितबलोऽनघः ।

अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ १११ ॥

सरसः सस्मितमुखः सुस्थिरो विरहाकुलः ।

संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ ११२ ॥

अक्रूरसंस्तुतो गूढो गुणवृत्त्युपलक्षितः ।

प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ११३ ॥

सर्वप्रमाणप्रमथीसर्वप्रत्ययसाधकः ।

पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ११४ ॥

मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।

विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५ ॥

कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।

कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ ११६ ॥

धीरः कुवलयपीडमर्दनः कंसभीतिकृत् ।

दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित् ॥ ११७ ॥

चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।

वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ ११८ ॥

उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।

आज्ञास्थितशचीनाथः सुधर्मानयनक्षमः ॥ ११९ ॥

आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।

सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीः सुधीः ॥ १२० ॥

गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।

हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ १२१ ॥

धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।

गुरुपुत्रपदः शास्ता मधुराजसभासदः ॥ १२२ ॥

जामदग्नयसमभ्यर्च्यो गोमन्तगिरिसंचरः ।

गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३ ॥

चक्राद्यायुधसंशोभी जरासन्धमदापहः ।

सृगालावनिपालघ्नः स्रृगालात्मजराज्यदः ॥ १२४ ॥

विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।

आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ १२५ ॥

द्वारकानिलयो रुक्मिमानहन्ता यदुद्वहः ।

रुचिरो रुक्मिणिजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६ ॥

अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।

अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ १२७ ॥

बाणासुरपुरीरोद्धा रक्षाज्वल्नयन्त्रजित् ।

धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८ ॥

षट्‌चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।

शम्भुत्रिशूलजिच्छम्भुजम्भणः शम्भुसंस्तुतः ॥ १२९ ॥

इन्द्रियात्मेन्दुह्रदयः सर्वयोगेश्वरेश्वरः ।

हिरण्यगर्भह्रदयो मोहावर्तनिवर्तनः ॥ १३० ॥

आत्मज्ञाननिधर्मेधाकोशस्तन्मात्ररूपवान् ।

इन्द्रोऽग्निवदनः कालनाभः सर्वागमाध्वगः ॥ १३१ ॥

तुरीयः सर्वधीसाक्षी द्वन्द्वाराम आत्मदूरगः ।

अज्ञातपारवश्यश्रीरव्याकृतविहारवान् ॥ १३२ ॥

आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।

बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ १३३ ॥

अनिरूद्धनिरोधज्ञो जलेशाह्रतगोकुलः ।

जलेशविजयी वीरः सत्राजिद्रत्नयाचकः ॥ १३४ ॥

प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।

जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ १३५ ॥

सत्यभामाप्रियः कामः शतधन्वशिरोहरः ।

कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ १३६ ॥

कैकेयीरमणो भद्रभर्ता नाग्नजितीधवः ।

माद्रीमनोहरः शैब्याप्राणबन्धुरुरुक्रमः ॥ १३७ ॥

सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।

लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ १३८ ॥

सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।

हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ १३९ ॥

नरकासुरविच्छेत्ता नरकात्मजराज्यदः ।

पृथ्वीस्तुतः प्रकाशात्मा ह्रद्यो यज्ञफलप्रदः ॥ १४० ॥

गुणग्राही गुणद्रष्टा गूढस्वात्माविभूतिमान् ।

कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४१ ॥

प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः ।

वाच्यवाचकशक्त्यर्थः सर्वव्याकृतसिद्धिदः ॥ १४२ ॥

स्वयम्प्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः ।

नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३ ॥

कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।

अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४ ॥

षोडशस्‍त्रीसहस्‍त्रेशः कान्तः कान्तामनोभवः ।

क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५ ॥

शक्राभिवन्दितः शक्रजननीकुण्डलप्रदः ।

अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः ॥ १४६ ॥

पुराणः संयमी जन्मालिप्तः षड्‌विंशकोऽर्थदः ।

यशस्यनीतिराद्यन्तरहितः सत्कथाप्रियः ॥ १४७ ॥

ब्रह्मबोधः परानन्दः पारिजातापहारकः ।

पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ १४८ ॥

कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।

हंसविध्वंसनः साम्बजनको डिम्भकार्दनः ॥ १४९ ॥

मुनिर्गोप्ता पितृवरप्रदः सवनदीक्षितः ।

रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ १५० ॥

सप्ताब्धिस्तम्भनोद्भुतो हरिः सप्ताब्धिभेदनः ।

आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ १५१ ॥

विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।

पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ १५२ ॥

कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।

घण्टाकर्णाक्रियमौढ्यतोषितो भक्तवत्सलः ॥ १५३ ॥

मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।

तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥ १५४ ॥

प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः ।

कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५ ॥

बलसंरम्भशमनो बलदर्शितपाण्डवः ।

यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ १५६ ॥

सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।

खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः ॥ १५७ ॥

सुलभो राजसूयार्हो युधिष्ठिरनियोजकः ।

भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८ ॥

राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।

चैद्याद्यसहनो भीष्मस्तुतः सात्वतपूर्वजः ॥ १५९ ॥

सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।

यज्ञावतारः प्रह्लादप्रतिज्ञापरिपालकः ॥ १६० ॥

बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।

दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ १६१ ॥

सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।

कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ १६२ ॥

अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।

द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३ ॥

नारायणो मधुपतिर्माधवो दोषवर्जितः ।

गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ १६४ ॥

त्रिविक्रमस्‍त्रिलोकेशो वामनः श्रीधरः पुमान् ।

ह्रषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ १६५ ॥

दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।

शाल्वघ्नः समरश्‍लाघी दन्तवक्त्रनिबर्हणः ॥ १६६ ॥

दामोदरप्रियसखः पृथुकास्वादनप्रियः ।

घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ १६७ ॥

गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।

अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८ ॥

पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदौत्यकृत् ।

विदुरातिथ्यसंतुष्टः कुन्तीसंतोशदायकः ॥ १६९ ॥

सुयोधनतिरस्कर्ता दुर्योधनविकारवित्‌ ।

विदुराभिष्टुतो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥ १७० ॥

पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक्‌ ।

सर्वानुग्राहकः सर्वदाशार्हसततार्चितः ॥ १७१ ॥

अचिन्त्यो मधुरालापः साधुदर्शी दुरासदः ।

मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षितः ॥ १७२ ॥

उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।

ब्रह्मण्यदेवः श्रुतिमान्‍ गोब्राह्मणहिताशयः ॥ १७३ ॥

वरशीलः शिवारम्भः सुविज्ञानविमूर्तिमान् ।

स्वभावशुद्धः सन्मित्रः सुशरण्यः सुलक्षणः ॥ १७४ ॥

धृतराष्ट्रगतो दृष्टिप्रदः कर्णविभेदनः ।

प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ १७५ ॥

सामगानप्रियो धर्मधेनुर्वणोत्तमोऽव्ययः ।

चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६ ॥

ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।

अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ १७७ ॥

सुजातानन्तमहिमा स्वप्रव्यापारितार्जुनः ।

अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८ ॥

दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।

सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक ॥ १७९ ॥

सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।

पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ १८० ॥

अङ्गुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित् ।

कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१ ॥

अश्वत्थमवधायासत्रातपाण्डुसुतः कृती ।

इषीकास्‍त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ १८२ ॥

पार्थापहारितद्रौणिचूडामणिरभंगुरः ।

धृतराष्ट्रपरमृष्टभीमप्रतिकृतिस्मयः ॥ १८३ ॥

भीष्मबुद्धिप्रदः शान्तः शरच्चन्द्रनिभाननः ।

गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ १८४ ॥

गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।

प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः ॥ १८५ ॥

शान्तः शान्तनवोदीर्णः सर्वधर्मसमाहितः ।

स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ १८६ ॥

प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।

विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ १८७ ॥

जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।

विहितार्थ आप्तसत्कारो मासकात्परिवर्तदः ॥ १८८ ॥

उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।

जनकावगतस्वोक्तभारतः सर्वभावनः ॥ १८९ ॥

असोढ्यादवोद्रेको विहिताप्तादिपूजनः ।

समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ १९० ॥

मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।

सृष्टिप्रत्यवहारोत्कटस्वधामगमनोत्सुकः ॥ १९१ ॥

प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्‌ ।

सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः ॥ १९२ ॥

वेलाकाननसंचारी वेलानिलह्रतश्रमः ।

कालत्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः ॥ १९३ ॥

द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः ।

सत्काराह्लादिताशेषभूसुरः सुरवल्लभः ॥ १९४ ॥

पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।

विप्रसात्कृतगोकोटिः शतकोटिसुवर्णदः ॥ १९५ ॥

स्वमायामोहोताऽशेषव्रुष्णिवीरो विशेषवित् ।

जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ १९६ ॥

देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।

स्थिरशेषायुतबलः सहस्त्रफणिवीक्षणः ॥ १९७ ॥

ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।

प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ १९८ ॥

व्याधेषुविद्धपूज्यांघ्रिर्निषादभयमोचनः ।

पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः ॥ १९९ ॥

दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।

दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ २०० ॥

पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।

पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१ ॥

॥ श्रीपरमात्मा परात्पर ॐ नम इति ॥

॥ फलश्रुतिः ॥

इदं सहस्त्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।

अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ २०२ ॥

तेने प्रोक्तं वसिष्ठाय ततो लब्ध्वा परशरः ।

व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३ ॥

तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।

कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४ ॥

इदं पठति भक्त्या यः शृणोति च समाहितः ।

स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५ ॥

प्रायश्चित्तान्यशेषाणि नालं यानि व्यपिहितुम् ।

तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ २०६ ॥

ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।

ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ २०७ ॥

इदं नामसहस्त्रम यः पठत्येतच्छृणोति च ।

शिवलिङ्गसहस्त्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८ ॥

इदं किरीटी संजप्य जयी पाशुपतास्त्रभाक् ।

कृष्णस्य प्राणभूतः सन् कृष्णं सारथिमाप्तवान् ॥ २०९ ॥

द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।

दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ २१० ॥

किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।

ब्रह्मनन्दमवाप्यान्ते कृष्णसायुज्यमाप्नुयात् ॥ २११ ॥

॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीकृष्णसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP