मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री राधाकृष्ण सहस्त्रनामस्तोत्रम्

श्री राधाकृष्ण सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्रीराधाकृष्णसहस्त्रनामस्तोत्रम्

ध्यानम्

स्वभावतोऽपास्तसमस्तदोष -

मशेषकल्याणगुणैकराशिम् ।

व्यूहाङ्गिनं ब्रह्म परं वरेण्यं

ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥

अङ्गे तु वामे वृषभानुजां मुदा

विराजमानामनुरूपसौभगाम् ।

सखीसहस्त्रैः परिसेवितां सदा

स्मरेम देवीं सकलेष्टकामदाम् ॥

सनत्कुमार उवाच

ततस्त्त्वं नारद पुनः पृष्टवान् वै सदाशिवम् ।

नाम्नां सहस्त्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे ।

ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥

कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ।

पठेन्नामसहस्त्रं तु युगलाख्यं महामुने ॥

स्तोत्रम्

देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।

गदाग्रजः कंसमोहः कंससेवकमोहनः ॥१॥

भिन्नार्गलो भिन्नलोहः पितृबाह्यः पितृस्तुतः ।

मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥२॥

व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ।

लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥३॥

गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ।

बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४॥

बलदोलाशयशयः श्यामलः सर्वसुन्दरः ।

पद्मनाभो हृषीकेश क्रीडामनुजबालकः ॥५॥

लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।

यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥६॥

नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः ।

रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥७॥

माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ।

बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥८॥

तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ।

त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥९॥

ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ।

अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥१०॥

वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।

गोपीकरावलम्बी च गोपबालकसुप्रियः ॥११॥

बलानुयायी बलवान् श्रीदामप्रिय आत्मवान् ।

गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥१२॥

नवनीतहरो बालो नवनीतप्रियाशनः ।

बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥१३॥

यशोदातर्जितः कम्पी मायारुदितशोभनः ।

दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥१४॥

सुबद्धोलूखलो नम्रशिरा गोपीकदर्थितः ।

वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥१५॥

देवर्षिवचनश्‍लाघी भक्तवात्सल्यसागरः ।

व्रजकोलाहलकरो व्रजानन्दविवर्धनः ॥१६॥

गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ।

वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥१७॥

बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ।

पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥१८॥

किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः ।

वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥१९॥

अघासुरविनाशी च विनिद्रीकृतबालकः ।

आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥२०॥

गोपालमण्डलीमध्यः सर्वगोपालभूषणः ।

कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥२१॥

कृतबाहुश्रृङ्गयष्टिर्गुञ्जालंकृतकण्ठकः ।

मयूरपिच्छमुकुटो वनमालविभूषितः ॥२२॥

गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ।

कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥२३॥

आजानुबाहुर्भगवान् निद्रारहितलोचनः ।

कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥२४॥

विरञ्चिमोहनवपुर्गोपवत्सवपुर्धरः ।

ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥२५॥

ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ।

गिरिपूजोपदेष्टा च धृतगोवर्धनाचलः ॥२६॥

पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ।

सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥२७॥

कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ।

धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥२८॥

मयासुरात्मजध्वंसी केशिकण्ठविदारकः ।

गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥२९॥

गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ।

यज्ञपत्‍न्यन्नभोजी च मुनिमानापहारकः ॥३०॥

जलेशमानमथनो नन्दगोपालजीवनः ।

गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥३१॥

वंशीवटी वेणुवादी गोपीचिन्तापहारकः ।

सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥३२॥

व्यङ्ग्यधर्मप्रवक्ता च गोपीमण्डलमोहनः ।

रासक्रीडारसास्वादी रसिको राधिकाधवः ॥३३॥

किशोरीप्राणनाथश्च वृषभानुसुताप्रियः ।

सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥३४॥

गोपिकागीतचरितो गोपीनर्तनलालसः ।

गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥३५॥

गोपिकामर्जितमुखो गोपीव्यजनवीजितः ।

गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥३६॥

गोपिकाहृदयालम्बी गोपीवहनतत्परः ।

गोपिकामदहारी च गोपिकापरमार्जितः ॥३७॥

गोपिकाकृतसल्लीलो गोपिकासंस्मृतप्रियः ।

गोपिकावन्दितपदो गोपिकावशवर्तनः ॥३८॥

राधापराजितः श्रीमान् निकुञ्जेषु विहारवान् ।

कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥३९॥

यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ।

शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥४०॥

कामाद्यः कामनाथश्च काममानसभेदनः ।

कामदः कामरूपश्च कामिनीकामसंचयः ॥४१॥

नित्यक्रीडो महालीलः सर्व सर्वगतस्तथा ।

परमात्मा पराधीशः सर्वकारणकारणः ॥४२॥

गृहीतनारदवचो ह्यक्रूरपरिचिन्तितः ।

अक्रूरवन्दितपदो गोपिकातोषकारकः ॥४३॥

अक्रूरवाक्यसंग्राही मथुरावासकारणः ।

अक्रूरतापशमनो रजकायुःप्रणाशनः ॥४४॥

मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ।

कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥४५॥

सुदामगृहगामी च सुदामपरिपूजितः ।

तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥४६॥

कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ।

सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥४७॥

कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ।

सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥४८॥

कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः ।

कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥४९॥

मल्लरूपो महाकालः कामरूपी बलान्वितः ।

कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥५०॥

चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ।

वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥५१॥

देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ।

यादवेन्द्र सतां नाथो यादवारिप्रमर्दनः ॥५२॥

शौरिशोकविनाशी च देवकीतापनाशनः ।

उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥५३॥

उग्रसेनाभिषेकी च उग्रसेनदयापरः ।

सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥५४॥

सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ।

सर्वगोपालधनदो गोपीगोपाललालसः ॥५५॥

शौरिदत्तोपवीती च उग्रसेनदयाकरः ।

गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥५६॥

संकर्षणसहाध्यायी सुदामसुहृदेव च ।

विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥५७॥

चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ।

यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥५८॥

कुब्जाविलासी सुभगो दीनबन्धुरनूपमः ।

अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥५९॥

जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः ।

मुचुकुन्दप्रियकरो जरासंधपलायितः ॥६०॥

द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः ।

लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥६१॥

रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्धनः ।

चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥६२॥

रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ।

बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥६३॥

रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ।

भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥६४॥

शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ।

सत्राजित्तनयाकन्तो मित्रविन्दापहारकः ॥६५॥

सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ।

नरकासुरघाती च लीलाकन्याहरो जयी ॥६६॥

मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ।

वैनतेयी स्वर्गगामी अदित्यै कुण्डलप्रदः ॥६७॥

इन्द्रर्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ।

पारिजातापहारी च शक्रमानापहारकः ॥६८॥

प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः ।

गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥६९॥

द्वारकामण्डनः श्‍लोक्यः सुश्‍लोको निगमालयः ।

पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥७०॥

अवैष्णवविप्रदाही सुदक्षिणभयावहः ।

जरासंधविदारी च धर्मनन्दनयज्ञकृत् ॥७१॥

शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः ।

विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥७२॥

रुक्मिणीमानहारी च रुक्मिणीमानवर्धनः ।

देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥७३॥

दुर्वासाभयहारी च पाञ्चालीस्मरणागतः ।

पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥७४॥

पार्थमानापहारी च पार्थजीवनदायकः ।

पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥७५॥

श्चेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ।

सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥७६॥

महासेनजयी चैव शिवसैन्यविनाशनः ।

बाणसुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥७७॥

तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्धनः ।

रामस्वरूपधारी च सत्यभामामुदावहः ॥७८॥

रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ।

स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥७९॥

वीरायुधहरः कालः कालिकेशो महाबलः ।

बर्बरीकशिरोहारी बर्बरीकशिरःप्रदः ॥८०॥

धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ।

गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥८१॥

राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ।

सदा मधुवनानन्दी सदा वृन्दावनप्रियः ॥८२॥

अशोकवनसंनद्धः सदा तिलकसङ्गतः ।

सदा गोवर्धनरतिः सदा गोकुलवल्लभः ॥८३॥

भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ।

नन्दग्रामकृतावासो वृषभानुगृहप्रियः ॥८४॥

गृहीतकामिनीरूपो नित्यं रासविलासकृत् ।

वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥८५॥

देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ।

शिलानुगन्धनिलयः पादचारी घनच्छविः ॥८६॥

अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ।

त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥८७॥

षड्‍धुरध्वंसकर्ता च निकुम्भप्राणहारकः ।

वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥८८॥

बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ।

शिवसंकटहारी च वृकासुरविनाशनः ॥८९॥

भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ।

गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥९०॥

वेदस्तुतो वेदवेत्ता यदुवंशविवर्धनः ।

यदुवंशविनाशी च उद्धवोद्धारकारकः ॥९१॥

राधा च राधिका चैव आनन्दा वृषभानुजा ।

वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥९२॥

प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ।

ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥९३॥

जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ।

जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥९४॥

जितबिम्बा जितशुका जितपद्मा कुमारिका ।

श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥९५॥

नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ।

आमोदिनी मोदवती नन्दनन्दनभूषिता ॥९६॥

दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता ।

कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥९७॥

चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ।

श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥९८॥

भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ।

कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥९९॥

वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ।

भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥१००॥

श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ।

श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१०१॥

वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा ।

कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥१०२॥

भक्तिग्राह्मा भक्तिरूपा लावण्यसरसी उमा ।

ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१०३॥

नित्यलीला नित्यकामा नित्यश्रृङ्गारभूषिता ।

नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥१०४॥

गोपिकामण्डलीयुक्ता नित्यं गोपालसंगता ।

गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥१०५॥

महालीलाप्रकृष्टा च नागरी नगचारिणी ।

नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१०६॥

पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ।

कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१०७॥

शीलसौन्दर्यनिलया नन्दनन्दनलालिता ।

अशोकवनसंवासा भाण्डीरवनसंगता ॥१०८॥

कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ।

अजागम्या भवागम्या गोवर्धनकृतालया ॥१०९॥

यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ।

शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥११०॥

कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ।

देवद्रुमफला सेव्या वृन्दावनरसालया ॥१११॥

कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ।

कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥११२॥

मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा ।

कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥११३॥

तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ।

त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥११४॥

दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ।

देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥११५॥

शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ।

कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥११६॥

कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ।

विश्वाधारा कृपाधारा जीवाधारातिनायिका ॥११७॥

शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः।

दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥११८॥

दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ।

परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥११९॥

कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः ।

कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥१२०॥

कृष्णासक्ता कृष्णभक्ता चन्द्रवलिनिषेविता ।

कलाषोडशसम्पूर्णा कृष्णदेहार्धधारिणी ॥१२१॥

कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी ।

कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१२२॥

कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ।

सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१२३॥

कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ।

नगधात्री यशोदात्री महादेवी शुभङ्करी ॥१२४॥

श्रीशेषदेवजननी अवतारगणप्रसूः ।

उत्पलाङ्कारविन्दाङ्का प्रासादाङ्दाद्वितीयका ॥१२५॥

रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ।

छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥१२६॥

दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ।

कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥१२७॥

कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ।

पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥१२८॥

कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ।

सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥१२९॥

अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ।

सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥१३०॥

कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता ।

गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥१३१॥

श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ।

श्रीकृष्णालिंगनरता गोविन्दविरहाक्षमा ॥१३२॥

अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा ।

बीजत्रयमयीमूर्तिः कृष्णानुग्रहवाञ्छिता ॥१३३॥

विमलादिनिषेव्या च ललिताद्यर्चिता सती ।

पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥१३४॥

वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ।

दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥१३५॥

सारङ्गा शारदा बोधा सद्‍वृन्दावनचारिणी ।

ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्धमात्रिका ॥१३६॥

गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा ।

कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥१३७॥

श्रीकृष्णहृदयावासा मुक्ताकनकनासिका ।

सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥१३८॥

स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता ।

अशेषरासकुतुका रम्भोरूस्तनुमध्यमा ॥१३९॥

पराकृतिः परानन्दा परस्वर्गविहारिणी ।

प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥१४०॥

कैशोरवयसा बाला प्रमदाकुलशेखरा ।

कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥१४१॥

शिखिपिच्छसच्चूडा स्वर्णचम्पकभूषिता ।

कुंकुमालक्तकस्तूरीमण्डिता चापराजिता ॥१४२॥

हेमहारान्विता पुष्पहाराढ्या रसवत्यपि ।

माधुर्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१४३॥

भ्रूभङगाङ्गकोदंडकटाक्षरसंधिनी ।

शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥१४४॥

कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ।

अष्टभाववती चाष्टनायिका लक्षणान्विता ॥१४५॥

सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ।

रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥१४६॥

केतकीकुसुमाभासा सदा सिन्धुवनस्थिता ।

हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥१४७॥

स्तनकुम्भी नरढ्या च क्षीणापुण्या यशस्विनी ।

वैराजसूर्यजननी श्रीशा भुवनमोहिनी ॥१४८॥

महाशोभा महामाया महाकान्तिर्महास्मृतिः ।

महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१४९॥

महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ।

महागौरी महासम्पन्महाभोगविलासिनी ॥१५०॥

समया भक्तिदाशोका वात्सल्यरसदायिनी ।

सुहद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१५१॥

भावभक्तिप्रदा शुद्भप्रेमभक्तिविधायिनी ।

गोपरामभिरामा च क्रिडारामा परेश्वरी ॥१५२॥

नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।

एकानेकजगद्‍व्याप्ता विश्वलीलाप्रकाशिनी ॥१५३॥

सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ।

विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१५४॥

विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ।

आरामस्था वनस्था च सूर्यपुत्र्यवगाहिनी ॥१५५॥

प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ।

स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥१५६॥

अमृता ह्यद्भुता श्रीमन्नारायनसमीडिता ।

अक्षरापि च कूटस्था महापुरुषसम्भवा ॥१५७॥

औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ।

शिरीषपुष्पमृदुला गाङेगयमुकुरप्रभा ॥१५८॥

नीलोत्पलजिताक्षी च सद्रत्नकबरान्विता ।

प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥१५९॥

कृष्णाङ्गगोपनाभेदा लीलावरणनायिका ।

सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥१६०॥

कृष्णचित्ता रासचिता प्रेमचित्ता हरिप्रिया ।

अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥१६१॥

राससिन्धुशशाङ्का च रासमण्डलमण्डिनी ।

नतव्रता श्रीहरीच्छासुमूर्तिः सुरवन्दिता ॥१६२॥

गोपीचूडामणिर्गोपीगणेड्या विरजाधिका ।

गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१६३॥

गोपधामा सुदामाम्बा गोपाली गोपमोहिनी ।

गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥१६४॥

वीणादिघोषनिरता रासोत्सवविकासिनी ।

कृष्णचेष्टापरिज्ञाता कोटिकन्दर्पमोहिनी ॥१६५॥

श्रीकृष्णगुणगानाढ्या देवसुन्दरिमोहिनी ।

कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥१६६॥

कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिनी ।

क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥१६७॥

प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ।

कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥१६८॥

स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ।

हेमाद्रिकान्तिरुचिरा प्रेमाढ्या मदमन्थरा ॥१६९॥

कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ।

रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥१७०॥

कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मविनिन्दिनी ।

कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥१७१॥

रासभावा प्रियाश्‍लिष्टा प्रेष्ठा प्रथमनायिका ।

शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥१७२॥

सुप्रभावा शुभाचारा स्वर्नदीनर्मदाम्बिका ।

गोमतीचन्द्रभागेड्या सरयूताम्रपर्णिसूः ॥१७३॥

निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ।

॥ फलश्रुतिः ॥

एतन्नामसहस्त्रं तु युग्मरूपस्य नारद ॥१७४॥

पठनीयं प्रयत्नेन वृन्दावनरसावहे ।

महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥१७५॥

दारिद्र्यशमनं रोगनाशनं कामदं महत् ।

पापापहं वैरिहरं राधामाधवभक्तिदम् ॥१७६॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।

राधासंगसुधासिन्धौ नमो नित्यविहारिणे ॥१७७॥

राधादेवी जगत्कर्त्री जगत्पालनतत्परा ।

जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥१७८॥

तस्या नामसहस्त्रं वै मया प्रोक्तं मुनीश्वर ।

भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥१७९॥

॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे श्रीराधाकृष्णसहस्त्रनामास्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP