मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री सीता सहस्त्रनामस्तोत्रम्

श्री सीता सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्री सीता सहस्त्रनामस्तोत्रम्

ध्यानम्

सकलकुशलदात्रीं भक्तिमुक्तिप्रदात्रीं

त्रिभुवनजनयित्रीं दुष्टधीनाशयित्रीम् ।

जनकधरणिपुत्रीं दर्पिदर्पप्रहर्त्रीं

हरिहरविधिकर्त्रीं नौमि सद्भक्तभर्त्रीम् ॥

ब्रह्मणो वचनं श्रुत्वा रामः कमललोचनः ।

प्रोन्मील्य शनकैरक्षि वेपमानो महाभुजः ॥१॥

प्रणम्य शिरसा भूमौ तेजसा चापि विह्वलः ।

भीतः कृताञ्जलिपुटः प्रोवाच परमेश्वरीम् ॥२॥

का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।

न जाने त्वां महादेवि यथावद् ब्रूहि पृच्छते ॥३॥

रामस्यं वचनं श्रुत्वा ततः सा परमेश्वरी ।

व्याजहार रघुश्रेष्ठं योगिनामभयप्रदा ॥४॥

मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ।

अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥५॥

अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।

शाश्वती सर्वविज्ञाना सर्वमूर्तिप्रवर्तिका ॥६॥

अनन्तानन्तमहिमा संसारार्णवतारिणी ।

दिव्यं ददामि ते चक्षुः पश्य मे पदमैश्वरम् ॥७॥

इत्युक्त्वा विररामैषा रामोऽपश्‍यच्च तत्पदम् ।

कोटिसूर्यप्रतीकाशं विष्वक्‍तेजो निराकुलम् ॥८॥

ज्वालावलीसहस्त्राढ्यं कालानलशतोपमम् ।

दंष्ट्राकरालदुर्धर्षं जटामण्डलमण्डितम् ॥९॥

त्रिशूलवरहस्तं च घोररूपं भयावहम् ।

प्रशाम्यत्सौम्यवदनमनन्तैश्वर्यसंयुतम् ॥१०॥

चन्द्रावयवलक्ष्माढ्यं चन्द्रकोटिसमप्रभम् ।

किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ॥११॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।

शङ्खचक्रकरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥१२॥

अन्तःस्थं चाण्डबाह्यस्थं बाह्मभ्यन्तरतः परम् ।

सर्वशक्तिमयं शान्तं सर्वाकारं सनातनम् ॥१३॥

ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैरीड्यमानपदाम्बुजम् ।

सर्वतःपाणिपादं तस्तर्वतोऽक्षिशिरोमुखम् ॥१४॥

सर्वमावृत्य तिष्ठन्तं ददर्श पदमैश्वरम् ।

दृष्ट्वा च तादृशं रूपं दिव्यं माहेश्वरं पदम् ॥१५॥

तयैव च समाविष्टः स रामो हृतमानसः ।

आत्मन्याधाय चात्मानमोंकारं समनुस्मरन् ॥१६॥

नाम्नामष्टसहस्त्रेण तुष्टाव परमेश्वरीम् ।

॥ स्तोत्रम् ॥

सीतोमा परमा शक्तिरनन्ता निष्कलामला ॥१७॥

शान्ता महेश्वरी नित्या शाश्वती परमाक्षरा ।

अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ॥१८॥

अनादिरव्यया शुद्धा देवात्मा सर्वगोचरा ।

एकानेकविभागस्था मायातीता सुनिर्मला ॥१९॥

महामाहेश्वरी शक्ता महादेवी निरञ्जना ।

काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ॥२०॥

जानकी मिथिलानन्दा राक्षसान्तविधायिनी ।

रावणान्तकरी रम्या रामवक्षःस्थलाश्रया ॥२१॥

उमा सर्वात्मिका विद्या ज्योतीरूपायुताक्षरी ।

शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ॥२२॥

व्योममूर्तिर्व्योममयी व्योमाधाराच्युता लता ।

अनादिनिधना योषा कारणात्मा कलाकुला ॥२३॥

नन्दप्रथमजा नाभिरमृतस्यान्तसंश्रया ।

प्राणेश्वरप्रिया माता महामहिषवाहना ॥२४॥

प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ।

सर्वशक्तिःकला काष्ठा ज्योत्स्नेन्दोर्महिमास्पदा ॥२५॥

सर्वकार्यनियन्त्री च सर्वभुतेश्वरेश्वरी ।

अनादिरव्यक्तगुणा महानन्दा सनातनी ॥२६॥

आकाशयोनिर्योगस्था सर्वयोगेश्वरेश्वरी ।
शवासना चितान्तःस्था महेशवृषवाहना ॥२७॥

बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।

महामाया सुदुष्पूरा मूलप्रक्रुतिरीश्‍वरी ॥२८॥

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।

संसारसारा दुर्वारा दुर्निरीक्ष्या दुरासदा ॥२९॥

प्राणशक्तिः प्राणविद्या योगिनी परमा कला ।

महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ॥३०॥

अनाद्यनन्तविभवा परात्मा पुरुषो बली ।

सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ॥३१॥

शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ।

प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥३२॥

पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ।

भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥३३॥

जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ।

व्यापिनी चानवच्छिन्ना प्रधाना सुप्रवेशिनी ॥३४॥

क्षेत्रज्ञा शक्तिरव्यक्तलक्षणा मलवर्जिता ।

अनादिमायासम्भिन्ना त्रितत्त्वा प्रकृतिर्गुणा ॥३५॥

माहामाया समुत्पन्ना तामसी पौरुषी ध्रुवा ।

व्यक्ताव्यक्तात्मिका कृष्णरक्तशुक्लप्रसूतिका ॥३६॥

स्वकार्या कार्यजननी ब्रह्मास्या ब्रह्मसंश्रया ।

व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥३७॥

वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।

जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ॥३८॥

सुखदा शुभदा सत्या शुभा संक्षोभकारिणी ।

अपांयोनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥३९॥

ईश्वराणी च शर्वाणी शंकरार्धशरीरिणी ।

भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥४०॥

माहेश्वरी समुत्पन्ना भुक्तिमुक्तिफलप्रदा ।

सर्वेश्वरी सर्ववर्णा नित्या मुदितमानसा ॥४१॥

ब्रह्मोन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी ।

ईश्वरार्धासनगता रघुत्तमपतिव्रता ॥४२॥

सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।

पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥४३॥

गुणाढ्या योगदा योग्या ज्ञानमूर्तिविकासिनी ।

सावित्री कमला लक्ष्मीः श्रीरनन्तोरसिस्थिता ॥४४॥

सरोजनिलया शुभ्रा योगनिद्रा सुदर्शना ।

सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥४५॥

वासवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।

वागीश्वरी सर्वविद्या महाविद्या सुशोभना ॥४६॥

गुह्याविद्याऽऽत्मविद्या च सर्वविद्याऽऽत्मभाविता ।

स्वाहा विश्वम्भरी सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥४७॥

नाभिः सुनाभिः सुकृतिर्माधवी नरवाहिनी ।

पूज्या विभावरी सौम्या भगिनी भोगदायिनी ॥४८॥

शोभा वंशकरी लीला मानिनी परमेष्ठिनी ।

त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारणी ॥४९॥

महानुभावमध्यस्था महामहिषमर्दिनी ।

पद्ममाला पापहरा विचित्रमुकुटानना ॥५०॥

कान्ता चित्राम्बरधरा दिव्याभरणभूषिता ।

हंसाख्या व्योमनिलया जनसृष्टिविवार्धिनी ॥५१॥

निर्यान्त्रा मन्त्रवाहस्था नन्दिनी भद्रकालिका ।

आदित्यवर्णा कौमारी मयूरवावाहिनी ॥५२॥

वृषासनगता गौरी महाकाली सुरार्चिता ।

अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥५३॥

विरूपाक्षी लेलिहाना महासुरविनाशिनी ।

महाफलानवद्याङ्गी कामपुरा विभावरी ॥५४॥

विचित्ररत्नमुकुटा प्रणतर्द्धिविवर्धिनी ।

कौशिकी कर्षिणी रात्रिस्त्रिदशार्तिविनाशिनी ॥५५॥

विरूपा च सुरूपा च भीमा मोक्षप्रदायिनी ।

भक्तार्तिनाशिनी भव्या भवभावविनाशिनी ॥५६॥

निर्गुणा नित्यविभवा निःसारा निरपत्रपा ।

यशस्विनी सामगतिर्भवाङ्गनिलयालया ॥५७॥

दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।

सर्वातिशायिनी विद्या सर्वशक्तिप्रदायिनी ॥५८॥

सर्वेश्वरप्रिया तार्क्षी समुद्रान्तरवासिनी ।

अकलङ्का निराधारा नित्यसिद्धा निरामया ॥५९॥

कामधेनुर्वेदगर्भा धीमती मोहनाशिनी ।

निःसंकल्पा निरातङ्का विनया विनयप्रदा ॥६०॥

ज्वाला माला सहस्त्राढ्या देवदेवी मनोन्मनी ।

उर्वी गुर्वी गुरुश्रेष्ठा सुगुणा षड्‌गुणात्मिका ॥६१॥

महाभगवती भव्या वसुदेवसमुद्भवा ।

महेन्द्रोपेन्द्रभगिनी भक्तिगम्यपरायणा ॥६२॥

ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ।

दक्षिणा दहना वाह्या सर्वभूतनमस्कृता ॥६३॥

योगमाया विभावज्ञा महामोहा महीयसी ।

सत्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रया मतिः ॥६४॥

बीजांकुरसमुद्भतिर्महाशक्तिर्महामतिः ।

ख्यातिः प्रतिज्ञा चित्संविन्महायोगेन्द्रशायिनी ॥६५॥

विकृतिः शांकरी शास्त्री यक्षगन्धर्वसेविता ।

वैश्वानरी महाशाला देवसेना गुहप्रिया ॥६६॥

महारात्रिः शिवानन्दा शची दुःखप्ननाशिनी ।

पूज्याऽऽपुज्या जगद्धात्री दुर्विज्ञेयस्वरूपिणी ॥६७॥

गुहाम्बिका गुहोत्पत्तिर्महापीठा मरुत्सुता ।

हव्यवाहान्तरा गार्गी हव्यवाहसमुद्भवा ॥६८॥

जगद्योनिर्जगन्माता जगन्मृत्युर्जरातिगा ।

बुद्धिर्माता बुद्धिमती पुरुषान्तरवासिनी ॥६९॥

तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ।

सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥७०॥

संसारतारिणी विद्या ब्रह्मवादिमनोलया ।

ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भयावनिः ॥७१॥

हिरण्मयी महारात्रीः संसारपरिवर्तिका ।

सुमालिनी सुरूपा च तारिणी भाविनी प्रभा ॥७२॥

उन्मीलिनी सर्वसहा सर्वप्रत्ययसाक्षिणी ।

तपिनी तापिनी विश्वा भोगदा धारिणी धरा ॥७३॥

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।

सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥७४॥

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।

निराश्रया निराहारा निरंकुशरणोद्भवा ॥७५॥

चक्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी ।

परापरविधानज्ञा महापुरुषपूर्वजा ॥७६॥

विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।

विद्यामयी सहस्त्राक्षी सहस्त्रश्रवणात्मजा ॥७७॥

सहस्त्ररश्मिपद्मस्था महेश्वरपदाश्रया ।

ज्वालिनी सद्मना व्याप्ता तेजसी पद्मरोधिका ॥७८॥

महादेवाश्रया मान्या महादेवमनोरमा ।

व्योमलक्ष्मीः सिंहरथा चेकितान्यमितप्रभा ॥७९॥

विश्वेश्वरी विमानस्था विशोका शोकनाशिनी ।

अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥८०॥

शतानन्दा सतां कीर्तिः सर्वभूताशयस्थिता ।

वाग्देवता ब्रह्मकला कलातीता कलावती ॥८१॥

ब्रह्मर्षिर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।

व्योमशक्तिः क्रियाशक्तिर्जनशक्तिः परागतिः ॥८२॥

क्षोभिका रौद्रिकाभेद्या भेदाभेदविवर्जिता ।

अभिन्ना भिन्नसंस्थाना वंशिनी वंशहारिणी ॥८३॥

गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।

भगिनी भगवत्पत्नी सकला कालकारिणी ॥८४॥

सर्ववित् सर्वतोभद्रा गुह्यातीता गुहावलिः ।

प्रक्रिया योगमाता च गन्धा विश्वेश्वरेश्वरी ॥८५॥

कपिला कपिलाकन्ता कनकाभा कलान्तरा ।

पुण्या पुष्करिणी भोक्‍त्नी पुरंदरपुरःसरा ॥८६॥

पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।

पञ्जब्रह्मसमुत्पत्तिः परमात्माऽऽत्मविग्रहा ॥८७॥

नर्मोदया भानुमती योगिज्ञेया मनोजवा ।

बीजरूपा रजोरूपा वशिनी योगरूपिणी ॥८८॥

सुमन्त्रा मन्त्रिणी पूर्णा ह्लादिनी क्लेशनाशिनी ।

मनोहरा मनोरक्षी तापसी वेदरूपिणी ॥८९॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।

योगेश्वरेश्वरी माला महाशक्तिर्मनोमयी ॥९०॥

विश्वावस्था वीरमुक्तिर्विद्युन्माला विहायसी ।

पीवरी सुरभी वन्द्या नन्दिनी नन्दवल्लभा ॥९१॥

भारती परमानन्दा परापरविभेदिका ।

सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥९२॥

अचिन्त्या चिन्त्यमहिमा दुर्लेखा कनकप्रभा ।

कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥९३॥

त्रिविक्रमपदोद्भूता धनुष्पाणिः शिरोहया ।

सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥९४॥

भ्रान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।

आद्या हृत्कमलोद्भूता परा माता रणप्रिया ॥९५॥

सत्क्रिया गिरिजा नित्यशुद्धा पुष्पनिरन्तरा ।

दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा ॥९६॥

हिरण्यवर्णा रजनी जगन्मन्त्रप्रवर्तिका ।

मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥९७॥

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।

पद्मासना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥९८॥

धुन्वती दुष्प्रकम्पा च सूर्यमाता दृषद्वती ।

महेन्द्रभगिनी माया वरेण्या वरदर्पिता ॥९९॥

कल्याणी कमला रामा पञ्चभूतवरप्रदा ।

वाच्या परेश्वरी नन्द्या दुर्जया दुरतिक्रमा ॥१००॥

कालरात्रिर्महावेगा वीरभद्रहितप्रिया ।

भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥१०१॥

कराला पिङ्गलाकारा सामवेदा महानदा ।

तपस्विनी यशोदा च यथाध्वपरिवर्तिनी ॥१०२॥

शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ।

चैत्री संवत्सरा रुद्रा जगत्सम्पूरणीन्दजा ॥१०३॥

शुम्भारिः खेचरी खस्था कम्बुग्रीवा कलिप्रिया ।

खरध्वजा खरारूढा परार्ध्या परमालिनी ॥१०४॥

ऐश्वर्यरत्‍ननिलया विरक्ता गरुडासन ।

जयन्ती हृद्‌गहा रम्या सत्त्ववेगा गणाग्रणीः ॥१०५॥

संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।

कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥१०६॥

नित्यदृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।

विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवामृता ॥१०७॥

लोहिता सर्वमाता च भीषणा वनमालिनी ।

अनन्तशयनानाद्या नरनारायणोद्भवा ॥१०८॥

नृसिंही दैत्यमथिनी शङ्खचक्रगदाधरा ।

संकर्षणसमुत्पत्तिरम्बिकोपान्तसंश्रया ॥१०९॥

महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ।

सुप्रभा सुतरां गौरी धर्मकामार्थमोक्षदा ॥११०॥

भ्रूमध्यनिलयापूर्वा प्रधानपुरुषा बली ।

महाविभूतिदा मध्या सरोजनयनासना ॥१११॥

अष्टादशभुजा नाट्या नीलोत्पलदलप्रभा ।

सर्वशक्त्या समारूढा धर्माधर्मानुवर्जिता ॥११२॥

वैराग्यज्ञाननिरता निरलोका निरिन्द्रिया ।

विचित्रगहना धीरा शाश्वतस्थानवासिनी ॥११३॥

स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।

अशेषदेवतामूर्तिर्देवता परदेवता ॥११४॥

गणात्मिका गिरेःपुत्री निशुम्भविनिपातिनी ।

अवर्णा वर्णरहिता निर्वर्णा बीजसम्भवा ॥११५॥

अनन्तवर्णानन्यस्था शंकरी शान्तमानसा ।

अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणान्तरा ॥११६॥

गोश्रीर्गव्यप्रिया गौरी गणेश्वरनमस्कृता ।

सत्यमात्रा सत्यसंध्या त्रिसंध्या संधिवर्जिता ॥११७॥

सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ।

असंख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ॥११८॥

विन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ।

विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ॥११९॥

महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ।

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ॥१२०॥

शान्त्यतीता मलातीता निर्विकारा निराश्रया ।

शिवाख्या चित्रनिलया शिवज्ञानस्वरूपिणी ॥१२१॥

दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ।

शास्त्रयोनिः प्रियामूर्तिश्चतुर्वर्गप्रदर्शिता ॥१२२॥
नारायणी नवोद्भूता कौमुदी लिङ्गधारिणी ।

कामुकी ललिता तारा परापरविभूतिदा ॥१२३॥

परान्तजातमहिमा वडवा वामलोचना ।

सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ॥१२४॥

मनस्विनी मन्युमाता महामन्युसमुद्भवा ।

अमृत्युरमृतास्वादा पुरुहूता पुरुप्लुता ॥१२५॥

अशोच्या भिन्नविषया हिरण्यरजतप्रिया ।

हिरण्या राजती हैमी हेमाभरणभूषिता ॥१२६॥

विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ।

महानिद्रासमुद्भूता बलीन्द्रा सत्यदेवता ॥१२७॥

दीर्घा ककुद्मिनी विद्या शान्तिदा शान्तिवर्धिनी ।

लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ॥१२८॥

त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ।

स्वाहा च कर्मकरणी युगान्तदलनात्मिका ॥१२९॥

संकर्षणा जगद्धात्री कामयोनिः किरीटिनी ।

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ॥१३०॥

प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ।

महोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ॥१३१॥

वृषावेशा वियन्मात्रा विन्ध्यपर्वतवासिनी ।

हिमवन्मेरुनिलया कैलासगिरिवासिनी ॥१३२॥

चाणूरहन्त्री तनया नीतिज्ञा कामरूपिणी ।

वेदाविद्याव्रतरता धर्मशीलानिलाशना ॥१३३॥

अयोध्यानिलया वीरा महाकालसमुद्भवा ।

विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ॥१३४॥

आप्यायन्ती वहन्ती च पावनी पोषणी खिला ।

मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ॥१३५॥

करीषिणी स्वधा वाणी वीणावादनतत्परा ।

सेविता सेविका सेवा सिनीवाली गुरुत्मती ॥१३६॥

अरुन्धती हिरण्याक्षी मणिदा श्रीवसुप्रदा ।

वसुमती वसोर्धारा वसुन्धरासमुद्भवा ॥१३७॥

वरारोहा वरार्हा चावपुःसङ्गसमद्भवा ।

श्रीफल श्रीमती श्रीशा श्रीनिवासा हरिप्रिया ॥१३८॥

श्रीधरी श्रीकरी कम्प्रा श्रीधरा ईशवीरणी ।

अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ॥१३९॥

निहन्त्री दैत्यसिंहानां सिंहिका सिंहवाहिणी ।

सुसेना चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ॥१४०॥

बलज्ञा बलदा वामा लेलिहानामृतस्त्रवा ।

नित्योदिता स्वयंज्योतिरुत्सुकामृतजीविनी ॥१४१॥

वज्रदंष्ट्रा वज्रजिह्वा वैदेही वज्रविग्रहा ।

मङ्गल्या मङ्गला माला मलिना मलहारिणी ॥१४२॥

गान्धर्वी गारुडी चान्द्री कम्बलाश्वतप्रिया ।

सौदामनी जनानन्दा भ्रुकुटीकुटिलानना ॥१४३॥

कर्णिकारकरा कक्षा कंसप्राणापहारिणी ।

युगंधरा युगावर्ता त्रिसंध्या हर्षवर्धिनी ॥१४४॥

प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ।

शक्रासनगता शाक्री साध्वी नारी शवासना ॥१४५॥

इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ।

शतरूपा शतावर्ता विनीता सुरभिः सुरा ॥१४६॥

सुरेन्द्रमाता सुद्युम्ना सुषुम्णा सूर्यसंस्थिता ।

समीक्षा सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ॥१४७॥

धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ।

धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ॥१४८॥

धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ।

धर्मान्तरा धर्ममध्या धर्मपूर्वा धनप्रिया ॥१४९॥

धर्मोपदेशा धर्मात्मा धर्मलभ्या धराधरा ।

कपाली शाकलामूर्तिः कलाकलितविग्रहा ॥१५०॥

सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ।

सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी ॥१५१॥

प्रधानपुरुषेशानी महापुरुषसाक्षिणी ।

सदाशिव वियन्मूर्तिर्देवमूर्तिरमूर्तिका ॥१५२॥

फलश्रुतिः

एवं नाम्नां सहस्त्रेण तुष्टाव रघुनन्दनः ।

कृताञ्जलिपुटो भूत्वा सीतां हृष्टतनूरुहाम् ॥१५३॥

भारद्वाज महाभाग यश्चैतत् स्तोत्रमद्भतम् ।

पठेद्वा पाठयेद्वापि स याति परमं परम् ॥१५४॥

ब्रह्मक्षत्रियविड्योनिर्ब्रह्म प्रोप्नोति शाश्वतम् ।

शूद्रः सद्गतिमाप्नोति धनधान्यविभूतयः ॥१५५॥

भवन्ति स्तोत्रमाहात्म्यादेतत् स्वस्त्ययनं महत् ।

मारीभये राजभये तथा चौराग्निजे भये ॥१५६॥

व्याधीनां प्रभवे घोरे शत्रूत्थाने च संकटे ।

अनावृष्टिभये विप्र सर्वशान्तिकरं परम् ॥१५७॥

यद्यदिष्टतमं यस्य तत्सर्वं स्तोत्रतो भवेत् ।

यत्रैतत् पठ्यते सम्यक् सीतानामसहस्त्रकम् ॥१५८॥

रामेण सहिता देवी तत्र तिष्ठत्यसंशयम् ।

महापापातिपापानि विलयं यान्ति सुव्रत ॥१५९॥

॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे श्रीसीतासहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP