मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
ओं शिवाऽथोमा रमा शक्तिरनन...

श्री दुर्गासहस्रनामस्तोत्रम् - ओं शिवाऽथोमा रमा शक्तिरनन...

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.


ओं शिवाऽथोमा रमा
शक्तिरनन्ता निष्कलाऽमला ।
शान्ता महेश्वरी
नित्या शाश्वता परमा क्षमा ॥१॥
अचिन्त्या केवलाऽनन्ता
शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा
सर्वज्ञा सर्वगाऽचला ॥२॥
एकानेकविभागस्था
मायातीता सुनिर्मला ।
महामहेश्वरी सत्या
महादेवी निरंजना ॥३॥
काष्ठा सर्वान्तरस्थाऽपि
चिच्छक्तिश्चात्रिलालिता ।
सर्वा सर्वात्मिका
विश्वा ज्योतिरूपाऽक्षराऽमृता ॥४॥
शान्ता प्रतिष्ठा
सर्वेशा निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमसंस्था
व्योमधाराऽच्युताऽतुला ॥५॥
अनादिनिधनाऽमोघा
कारणात्मा कलाकुला ।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥६॥
प्राणेश्वरप्रिया
नम्या महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा
प्रधानपुरुषेश्वरी ॥७॥
सर्वशक्तिकलाऽकामा
महिषेष्टविनाशिनी ।
सर्वकार्यनियन्त्री
च सर्वभूतेश्वरेश्वरी ॥८॥
अङ्गदादिधरा चैव
तथा मुकुटधारिणी ।
सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते ॥९॥
चित्प्रकाशस्वरूपा
च महायोगीश्वरेश्वरी ।
महामाया सुदुष्पारा
मूलप्रकृतिरीशिका ॥१०॥
संसारयोनिः सकला
सर्वशक्तिसमुद्भवा ।
संसारपारा दुर्वारा
दुर्निरीक्षा दुरासदा ॥११॥
प्राणशक्तिश्च
सेव्याच योगिनी परमाकला ।
महाविभूतिर्दुर्दर्शी
मूलप्रकृतिसम्भवा ॥१२॥
अनाद्यनन्तविभवा
परार्था पुरुषारणिः ।
सर्वस्थित्यन्तकृच्छैव
सुदुर्वाच्या दुरत्यया ॥१३॥
शब्दगम्या शब्दमाया
शब्दाख्याऽऽनन्दविग्रहा ।
प्रधानपुरुषातीता
प्रधानपुरुषात्मिका ॥१४॥
पुराणी चिन्मया
पुंसामिष्टदा पुष्टिरूपिणी ।
पूतान्तरस्था कूटस्था
महापुरुषसंज्ञिता ॥१५॥
जन्ममृत्युजरातीता
सर्वशक्तिस्वरूपिणी ।
वांछाप्रदाऽनवच्छिन्ना
प्रधानानुप्रवेशिनी ॥१६॥
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु
प्रोच्यतेऽव्यक्तलक्षणा ।
मलापवर्जिताऽनादिमाया
त्रितयतत्विका ॥१७॥
प्रीतिश्च प्रकृतिश्चैव
गुहावासा तथोच्यते ।
महामाया नवोत्पन्ना
तामसी च ध्रुवा तथा ॥१८॥
व्यक्ताऽव्यक्तात्मिका
कृष्णा रक्ता शुक्ला ह्यकारणा ।
प्रोच्यते कार्यजननी
नित्यप्रसवधर्मिणी ॥१९॥
सर्गप्रलयमुक्ता
च सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विंशत्स्वरूपा
पद्मवासिनी ॥२०॥
अच्युताह्लादिका
विद्युत्ब्रह्मयोनिर्महालका ।
महालक्ष्मीः समुद्भावभावितात्मा
महेश्वरी ॥२१॥
महाविमानमध्यस्था
महानिद्रा सकौतुका ।
सर्वार्थधारिणी
सूक्ष्माह्यविद्धा परमार्थदा ॥२२॥
अनन्तरूपाऽनन्तार्था
तथा पुरुषमोहिनी ।
अनेकानेकहस्ता
च कालत्रयविवर्जिता ॥२३॥
ब्रह्मजन्मा हरप्रीता
मतिर्ब्रह्मशिवात्मिका ।
ब्रह्मेशविष्णुसंपूज्या
ब्रह्माख्या ब्रह्मसंज्ञिता ॥२४॥
व्यक्ता प्रथमजा
ब्राह्मी महारात्रीः प्रकीर्तिता ।
ज्ञानस्वरूपा वैराग्यरूपा
ह्यैश्वर्यरूपिणी ॥२५॥
धर्मात्मिका ब्रह्ममूर्तिः
प्रतिश्रुतपुमर्थिका ।
अपांयोनिः स्वयंभूता
मानसी तत्वसम्भवा ॥२६॥
ईश्वरस्यप्रिया
प्रोक्ता शंकरार्धशरीरिणी ।
भवानी चैव रुद्राणी
महालक्ष्मीस्तथाम्बिका ॥२७॥
महेश्वरसमुत्पन्ना
भुक्तिमुक्तिप्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या
नित्यमुक्ता सुमानसा ॥२८॥
महेन्द्रोपेन्द्रनमिता
शांकरीशानुवर्तिनी ।
ईश्वरार्धासनगता
माहेश्वरपतिव्रता ॥२९॥
संसारशोषिणी चैव
पार्वती हिमवत्सुता ।
परमानन्ददात्री
च गुणाग्र्‌या योगदा तथा ॥३०॥
ज्ञामूर्तिश्च
सावित्री लक्ष्मीः श्रीः कमला तथा ।
अनन्तगुणगम्भीरा
ह्युरोनीलमणिप्रभा ॥३१॥
सरोजनिलया गङ्गा
योगिध्येयाऽसुरार्दिनी ।
सरस्वती सर्वविद्या
जगज्ज्येष्ठा सुमङ्गला ॥३२॥
वाग्देवी वरदा
वर्या कीतिः सर्वार्थसाधिका ।
वागीश्वरी ब्रह्मविद्या
महाविद्या सुशोभना ॥३३॥
ग्राह्यविद्या
वेदविद्या धर्मविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरा
सिद्धिः साध्या मेधा धृतिः कृतिः ॥३४॥
सुनीतिः संकृतिश्चैव
कीर्तिता नरवाहिनी ।
पूजाविभाविनी सौम्या
भोग्यभाक् भोगदायिनी ॥३५॥
शोभावती शांकरी
च लोला मालाविभूषिता ।
परमेष्ठिप्रिया
चैव त्रिलोकीसुन्दरी तथा ॥३६॥
नन्दा संध्या कामधात्री
महादेवी सुसात्विका ।
महामहिषदर्पघ्नी
पद्ममालाऽघहारिणी ॥३७॥
विचित्रमुकुटा
रामा कामदाता प्रकीर्तिता ।
पीताम्बरधरा दिव्यविभूषण
विभूषिता ॥३८॥
दिव्याख्या सोमवदना
जगत्संसृष्टिवर्जिता ।
निर्यन्त्रा यन्त्रवाहस्था
नन्दिनी रुद्रकालिका ॥३९॥
आदित्यवर्णा कौमारी
मयूरवरवाहिनी ।
पद्मासनगता गौरी
महाकाली सुरार्चिता ॥४०॥
अदितिर्नियता रौद्री
पद्मगर्भा विवाहना ।
विरूपाक्षा केकिवाहा
गुहापुरनिवासिनी ॥४१॥
महाफलाऽनवद्याङ्गी
कामरूपा सरिद्वरा ।
भास्वद्रूपा मुक्तिदात्री
प्रणतक्लेशभञ्जना ॥४२॥
काशिकी गोमिनी
रात्रिस्त्रिदशारिविनाशिनी ।
बहुरूपा सुरूपा
च विरूपा रूपवर्जिता ॥४३॥
भक्तार्तिशमना
भव्या भवभावविनाशिनी ।
सर्वज्ञानपरीताङ्गी
सर्वासुरविमर्दिका ॥४४॥
पिकस्वनी सामगीता
भवाङ्कनिलया प्रिया ।
दीक्षा विद्याधरी
दीप्ता महेन्द्रहितपातिनी ॥४५॥
सर्वदेवमया दक्षा
समुन्द्रान्तरवासिनी ।
अकलङ्का निराधारा
नित्यसिद्धा निरामया ॥४६॥
कामधेनुर्बृहद्गर्भा
धीमती मौननाशिनी ।
निस्सङ्कल्पा निरातन्का
विनया विनयप्रदा ॥४७॥
ज्वालामाला सहस्राढ्या
देवदेवी मनोमया ।
सुभगा सुविशुद्धा
मा वसुदेवसमुद्भवा ॥४८॥
महेन्द्रोपेन्द्रभगिनी
भक्तिगम्या परावरा ।
ज्ञानज्ञेया परातीता
वेदान्तविषया मती ॥४९॥
दक्षिणा दाहिका
दह्या सर्वभूतहृदिस्थिता ।
योगमायाविभागज्ञा
महामोहा गरीयसी ॥५०॥
संध्या सर्वसमुद्भूता
ब्रह्मवृक्षाश्रयाऽदितिः ।
बीजाङ्कुरसमुद्भूता
महाशक्तिर्महामतिः ॥५१॥
ख्यातिः प्रज्ञावती
संज्ञा महाभोगीन्द्रशायिनी ।
ह्रींकृतिः शंकरी
शान्तिर्गन्धर्वगणसेविता ॥५२॥
वैश्वानरी महाशूला
देवसेना भवप्रिया ।
महारात्री परानन्दा
शची दुःस्वप्ननाशिनी ॥५३॥
ईड्या जया जगद्धात्री
दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गणोत्पन्ना
महापीठा मरुत्सुता ॥५४॥
हव्यवाहा भवानन्दा
जगद्योनिः प्रकीर्तिता ।
जगन्माता जगन्मृत्युर्जरातीता
च बुद्धिदा ॥५५॥
सिद्धिदात्री रत्नगर्भा
रत्नगर्भाश्रया परा ।
दैत्यहन्त्री स्वेष्टदात्री
मंगलैकसुविग्रहा ॥५६॥
पुरुषान्तर्गता
चैव समाधिस्था तपस्विनी ।
दिविस्थिता त्रिणेत्रा
च सर्वेन्द्रियमना धृतिः ॥५७॥
सर्वभूतहृदिस्था
च तथा संसारतारिणी ।
वेद्या ब्रह्मविवेद्या
च महालीला प्रकीर्तिता ॥५८॥
ब्राह्मणी बृहती
ब्राह्मी ब्रह्मभूताऽघहारिणी ।
हिरण्मयी महादात्री
संसारपरिवर्तिका ॥५९॥
सुमालिनी सुरूपा
च भास्विनी धारिणी तथा ।
उन्मूलिनी सर्वसभा
सर्वप्रत्ययसाक्षिणी ॥६०॥

सुसौम्या चन्द्रवदना
ताण्डवासक्तमानसा ।
सत्वशुद्धिकरी
शुद्धा मलत्रयविनाशिनी ॥६१॥
जगत्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
विमानस्था विशोका
च शोकनाशिन्यनाहता ॥६२॥
हेमकुण्डलिनी काली
पद्मवासा सनातनी ।
सदाकीर्तिः सर्वभूताशया
देवी सतांप्रिया ॥६३॥
ब्रह्ममूर्तिकला
चैव कृत्तिका कंजमालिनी ।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः
परागतिः ॥६४॥
क्षोभिका खण्डिकाऽभेद्या
भेदाभेदविवर्जिता ।
अच्छिन्ना च्छिन्नसंस्थाना
वशिनी वंशधारिणी ।६५॥
गुह्यशक्तिर्गुह्यतत्वा
सर्वदा सर्वतोमुखी ।
भगिनी च निराधारा
निराहारा प्रकीर्तिता ॥६६॥
निरङ्कुशपदोद्भूता
चक्रहस्ता विशोधिका ।
स्रग्विणी पद्मसम्भेदकारिणी
परिकीर्तिता ॥६७॥
परावरविधानज्ञा
महापुरुषपूर्वजा
परावरज्ञा विद्या
च विद्युज्जिह्वा जिताश्रया ॥६८॥
विद्यामयी सहजा
साक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिः सत्वस्था
महेश्वरपदाश्रया ॥६९॥
ज्वालिनी सन्मया
व्याप्ता चिन्मया पद्मभेदिका ।
महाश्रया महामन्त्रा
महादेवमनोरमा ॥७०॥
व्योमलक्ष्मीः
सिंहरथा चेकितानाऽमितप्रभा ।
विश्वेश्वरी भगवती
सकला कालहारिणी ॥७१॥
सर्ववेद्या सर्वभद्रा
गुह्या गूढा गुहारणी ।
प्रलया योगधात्री
च गंगा विश्वेश्वरी तथा ॥७२॥
कामदा कनका कान्ता
कंजगर्भप्रभा तथा ।
पुण्यदा कालकेशा
च भोक्त्री पुष्करणी तथा ॥७३॥
सुरेश्वरी भूतिदात्री
भूतिभूषा प्रकीर्तिता ।
पंचब्रह्मसमुत्पन्ना
परमार्थाऽर्थविग्रहा ॥७४॥
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया
मनोजवा ।
मनोहरा महोरस्का
तामसी वेदरूपिणी ॥७५॥
वेदशक्तिर्वेदमाता
वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी
माया महाशक्तिर्महामयी ॥७६॥
विश्वान्तःस्था
वियन्मूर्तिः भार्गवी सुरसुन्दरी ।
सुरभिर्नन्दिनी
विद्या नन्दगोपतनूद्भवा ॥७७॥
भारती परमानन्दा
परावरविभेदिका ।
सर्वप्रहरणोपेता
काम्या कामेश्वरेश्वरी ॥७८॥
अनन्तानन्तविभवा
हृल्लेखा कनकप्रभा ।
कूष्माण्डा धनरत्नाढ्या
सुगन्धा गन्धदायि ॥७९॥
त्रिविक्रमपदोद्भूता
चतुरास्या शिवोदया ।
सुदुर्लभा धनाध्यक्षा
धन्या पिङ्गललोचना ॥८०॥
शान्ता प्रभा स्वरूपा
च पंकजायतलोचना ।
इन्द्राक्षी हृदयान्तस्था
शिवा माता च सत्क्रिया ॥८१॥
गिरिजा च सुगूढा
च नित्यपुष्टा निरन्तरा ।
दुर्गा कात्यायनी
चण्डी चन्द्रिका कान्तविग्रहा ॥८२॥
हिरण्यवर्णा जगती
जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा
च शारदा स्वर्णमालिनी ॥८३॥
रत्नमाला रत्नगर्भा
व्युष्टिर्विश्वप्रमाथिनी ।
पद्मानन्दा पद्मनिभा
नित्यपुष्टा कृतोद्भवा ॥८४॥
नारायणी दुष्टशिक्षा
सूर्यमाता वृषप्रिया ।
महेन्द्रभगिनी
सत्या सत्यभाषा सुकोमला ॥८५॥
वामा च पंचतपसां
वरदात्री प्रकीर्तिता ।
वाच्यवर्णेश्वरी
विद्या दुर्जया दुरतिक्रमा ॥८६॥
कालरात्रिमहावेगा
वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता
भक्तानां भद्रदायिनी ॥८७॥
कराला पिङ्गलाकारा
कामभेत्री महामनाः ।
यशस्विनी यशोदा
च षडध्वपरिवर्तिका ॥८८॥
शंखिनी पद्मिनी
संख्या सांख्ययोगप्रवर्तिका ।
चैत्रादिर्वत्सरारूढा
जगत्संपूरणीन्द्रजा ॥८९॥
शुम्भघ्नी खेचराराध्या
कम्बुग्रीवा बलीडिता ।
खगारूढा महैश्वर्या
सुपद्मनिलया तथा ॥९०॥
विरक्ता गरुडस्था
च जगतीहृद्गुहाश्रया ।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥९१॥
जगत् त्रयारणी
सिद्धसंकल्पा कामदा तथा ।
सर्वविज्ञानदात्री
चानल्पकल्मषहारिणी ॥९२॥
सकलोपनिषद्गम्या
दुष्टदुष्प्रेक्ष्यसत्तनुः ।
सद्वृत्ता लोकसंव्याप्ता
तुष्टिः पुष्टिः क्रियावती ॥९३॥
विश्वामरेश्वरी
चैव भुक्तिमुक्तिप्रदायिनी ।
शिवधृता लोहिताक्षी
सर्वमालाविभूषणा ॥९४॥
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।
अशेषध्येयमूर्तिश्च
देवतानां च देवता ॥९५॥
वरांबिका गिरेः
पुत्री निशुंभविनिपातिनी ।
सुवर्णा स्वर्णलसिताऽनंतवर्णा
सदाधृता ॥९६॥
शांकरी शांतहृदया
अहोरात्रविधायिका ।
विश्वगोप्त्री
गूढरूपा गुणपूर्णा च गार्ग्यजा ॥९७॥
गौरी शाकंभरी सत्यसन्धा
संध्यात्रयीदृता ।
सर्वपापविनिर्मुक्ता
सर्वबन्धविवर्जिता ॥९८॥
सांख्ययोगसमाख्याता
अप्रमेया मुनीडिता ।
विशुद्धसुकुलोद्भूता
बिन्दुनादसमादृता ॥९९॥
शंभुवामांकगा चैव
शशितुल्यनिभानना ।
वनमालाविराजंती
अनंतशयनादृता ॥१००॥
नरनारायणोद्भूता
नरसिंही प्रकीर्तिता ।
दैत्यप्रमाथिनी
शंखचक्रपद्मगदाधरा ॥१०१॥
संकर्षणसमुत्पन्ना
अंबिका सज्जनाश्रया ।
सुव्रता सुन्दरी
चैव धर्मकामार्थदायिनी ॥१०२॥
मोक्षदा भक्तनिलया
पुराणपुरुषादृता ।
महाविभूतिदाऽऽराध्या
सरोजनिलयाऽसमा ॥१०३॥
अष्टादशाभुजाऽनादि
नीलोत्पलदलाक्षिणी ।
सर्वशक्तिसमारूढा
धर्माधर्मविवर्जिता ॥१०४॥
वैराग्यज्ञाननिरता
निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा
शाश्वतस्थानवासिनी ॥१०५॥
ज्ञानेश्वरी पीतचेला
वेदवेदान्तपारगा ।
मनस्विनी मन्युमाता
महामन्युसमुद्भवा ॥१०६॥
अमन्युरमृतास्वादा
पुरन्दरपरिष्टुता ।
अशोच्या भिन्नविषया
हिरण्यरजतप्रिया ॥१०७॥
हिरण्यजननी भीमा
हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया
ज्योतिष्टोमफलप्रदा ॥१०८॥
महानिद्रा समुत्पत्तिरनिद्रा
सत्यदेवता ।
दीर्घा ककुद्मिनी
पिङ्गजटाधारा मनोज्ञधीः ॥१०९॥
महाश्रया रमोत्पन्ना
तमःपारे प्रतिष्ठिता ।
त्रितत्वमाता त्रिविधा
सुसूक्ष्मा पद्मसंश्रया ॥११०॥
शान्त्यतीतकलाऽतीतविकारा
श्वेतचेलिका ।
चित्रमाया शिवज्ञानस्वरूपा
दैत्यमाथिनी ॥१११॥
काश्यपी कालसर्पाभवेणिका
शास्त्रयोनिका ।
क्रियामूर्तिश्चतुर्वर्गदर्शिनी
संप्रकीर्तिता ॥११२॥
नारायणी नरोत्पन्ना
कौमुदी कान्तिधारणी ।
कौशिकी ललिता लीला
परावरविभाविनी ॥११३॥
वरेण्याऽद्भुतमाहात्म्या
वडवा वामलोचना ।
सुभद्रा चेतनाराध्या
शान्तिदा शन्तिवर्धिनी ॥११४॥
जयादिशक्तिजननी
शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी
जन्या षट्सूत्रपरिवर्णिता ॥११५॥
सुधौतकर्मणाराध्या
युगान्तदहनात्मिका ।
सङ्कर्षिणी जगद्धात्री
कामयोनिः किरीटिनी ॥११६॥
एन्द्री त्रैलोक्यनमिता
वैष्णवी परमेश्वरी ।
प्रद्युम्नजननी
बिंबसमोष्ठी पद्मलोचना ॥११७॥
मदोत्कटा हंसगतिः
प्रचण्डा चण्डविक्रमा ।
वृषाधीशा परात्मा
च विन्ध्यपर्वतवासिनी ॥११८॥
हिमवन्मेरुनिलया
कैलासपुरवासिनी ।
चाणूरहन्त्री नीतिज्ञा
कामरूपा त्रयीतनुः ॥११९॥
व्रतस्नाता धर्मशीला
सिंहासननिवासिनी ।
वीरभद्रादृता वीरा
महाकालसमुद्भवा ॥१२०॥
विद्याधरार्चिता सिद्धसाद्ध्याराधितपादुका ।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥१२१॥
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।
मनीषिणी सुधावाणी वीणावादनतत्परा ॥१२२॥
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥१२३॥
वसुप्रभा सुमाल्याप्तकन्धरा पंकजानना ।
परावरा वरारोहा सहस्रनयनार्चिता ॥१२४॥
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नीशिवप्रिया ।
श्रीपदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥१२५॥
श्रीकलाऽनन्तदृष्टिश्च अक्षुद्राऽरातिसूदनी ।
रक्तबीजनिहन्त्री च दैत्यसंघविमर्दिनी ॥१२६॥
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।
सुकीर्तिर्महिता छिन्नसंशया रसवेदिनी ॥१२७॥
गुणाभिरामा नागारिवाहना निर्जरार्चिता ।
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥१२८॥
वज्रदण्डाङ्किता चैव तथाऽमृतसंजीविनी ।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥१२९॥
मङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।
गंधर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥१३०॥
सौदामिनी प्रजानन्दातथा प्रोक्ताभृगूद्भवा ।
एकानंगा च शास्त्रार्थकुशला धर्मचारिणी ॥१३१॥
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥१३२॥
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।
धर्मवर्ष्मा धर्मपूर्णा धर्मपारंगतान्तरा ॥१३३॥
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।
कपालिनी शाकलिनी कलाकलितविग्रहा ॥१३४॥
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा ।
कंसप्राणहरा चैव युगधर्मधरा तथा ॥१३५॥
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥१३६॥
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।
पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥१३७॥
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।
शतरूपा शतावर्ता वितता रासमोदिनी ॥१३८॥
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।
सूर्यान्तरस्थिता चैव सुप्रतिष्ठितविग्रहा ॥१३९॥
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।
कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥१४०॥
दाक्षायणी सती चैव भवानी सर्वमङ्गला ।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥१४१॥
योगनिद्रा योगभद्रा समुद्रतनया तथा ।
देवप्रियंकरी शुद्धा भक्तभक्तिप्रवर्धिनी ॥१४२॥
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥१४३॥
कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥१४४॥
सुस्मितेन्दुमुखि नम्या जयाप्रियसखी तथा ।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥१४५॥
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।
कृत्या प्रहारिणी चैव मारणोच्चाटनी तथा ॥१४६॥
सुरासुरप्रवंद्याघ्रिर्मोहघ्नी ज्ञानदायिनी ।
षड्वैरिनिग्रहकरी वैरिविद्राविनी तथा ॥१४७॥
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।
नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥१४८॥
वामदेवस्तुता चैव कामदा सोमशेखरा ।
दिक्पालसविता भव्या भामिनी भावदायिनी ॥१४९॥
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।
व्योमगा भूमिगा चैव मुनिपूज्यपदांबुजा ।
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥१५०॥

N/A

References : N/A
Last Updated : February 14, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP