मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
ध्यानम् सत्यज्ञानसुखस्वरू...

श्री लक्ष्मीनृसिंहसहस्रनामस्तोत्रम् - ध्यानम् सत्यज्ञानसुखस्वरू...

श्री लक्ष्मीनृसिंहसहस्रनामस्तोत्रम्

ध्यानम्
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितम् ।
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् ॥१॥
त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविम् ।
छ्त्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥२॥
लक्ष्मीचारुकुचद्वंद्वकुंकुमाङ्कितवक्षसे ।
नमो नृसिंहनाथाय सर्वमङ्गलमूर्तये ॥३॥
उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयो लालितसंसारच्छेद हेतुं जगद्गुरुम् ॥४॥
ब्रह्मोवाच-
ओं नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥१॥
वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥२॥
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥३॥
परात्पर परेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥४॥
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः
तत्त्वरूपाय तथ्याय पुराणपुरुषाय च ॥५॥
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥६॥
सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय दोषाय जलवासाय ते नमः ॥७॥
भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥८॥
नमो मूलाधिवासाय धर्मावासाय धन्विने ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥९॥
शुभंजयाय सूत्राय नमश्शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥१०॥
निष्प्रपञ्चाय निर्वाणपदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलाय च ॥११॥
निमेषाय निबंधाय निमेषगमनाय च ।
निर्द्वंद्वाय निराशाय निश्चयाय निराय च ॥१२॥
निर्मलाय निबन्धाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥१३॥
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥१४॥
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥१५॥
कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥१६॥
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छन्नाय प्रमोदाय प्रभवे विभवे नमः ॥१७॥
प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्ज्वलायोज्ज्वलाय च ॥१८॥
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥१९॥
कालान्तकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय चक्राय वषट्चक्राय चक्रिणे ॥२०॥
अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥२१॥
संक्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥२२॥
अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥२३॥
नमोस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणार्याय शंभवे ॥२४॥
अमोघाय गुणौघाय अनघायाघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥२५॥
मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥२६॥
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विटास्याय वीर्याय विष्टरश्रवसे नमः ॥२७॥
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥२८॥
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥२९॥
विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वंभराय च ॥३०॥
वीतरागाय विप्राय विटंकनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥३१॥
चिदंबराय वित्ताय विश्रुताय वियोनये ।
विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥३२॥
कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्याय तरुणाय तरस्विने ॥३३॥
तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥३४॥
तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतदाराय ते नमः ॥३५॥
शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥३६॥
नमस्सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशःश्रोत्राय ते नमः ॥३७॥
नमस्सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥३८॥
सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥३९॥
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्याय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥४०॥
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥४१॥
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥४२॥
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥४३॥
भूतपालाय भूताय भूतावासाय भूतिने ।
भूतभेतालघाताय भूताधिपतये नमः ॥४४॥
भूतग्रहविनाशाय भूतसंयम ते नमः
महाभूताय भृगवे सर्वभूतात्मने नमः ॥४५॥
सर्वारिष्टविनाशाय सर्वसंपत्कराय च ।
सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥४६॥
सर्वदुःखप्रशांताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥४७॥
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥४८॥
सर्वाभिचारहंत्रे च सर्वैश्वर्यविधायिने ।
पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥४९॥
बहुशृङ्गाय लिंगाय महाशृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥५०॥
महादेवाय देवाय मातुलुंगरदाय च ॥५१॥
महामायाप्रसूताय मायिने जलशायिने ।
महोदराय मंदाय मददाय मदाय च ॥५२॥
मधुकैटभहन्त्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥५३॥
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥५४॥
महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमय नृसिंहाय नमस्ते चित्रभानवे ॥५५॥
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥५६॥
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥५७॥
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥५८॥
कंठीरवाय लुंठाय निश्शठाय हठाय च ।
सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥५९॥
ऋतुध्वजाय वज्राय मंत्रराजाय मंत्रिणे ।
त्रिणेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥६०॥
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥६१॥
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनन्ताय अमितायामितौजसे ॥६२॥
अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥६३॥
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय संघाय वैद्युताय नमो नमः ॥६४॥
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने
वागीश्वराय गोपाय गोहिताय गवांपते ॥६५॥
गन्धर्वाय गभीराय गर्जितायोर्जिताय च
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥६६॥
पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥६७॥
पद्मोदरायपूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥६८॥
शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥६९॥
ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥७०॥
परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥७१॥
अथर्वशिरसे नित्यमशनिप्रतिमाय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥७२॥
लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥७३॥
लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥७४॥
पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥७५॥
सर्वतः पाणिपादोरं सर्वतोऽक्षिशिरोमुखम् ।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥७६॥
बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥७७॥
महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥७८॥
आनाभेर्ब्रह्मणो रूपं आगलाद्वैष्णवं वपुः ।
आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतश्शिवम् ॥७९॥
नमोऽस्तु नारायण नारसिंह
नमोऽस्तु नारायण वीरसिंह ।
नमोऽस्तु नारायण क्रूरसिंह
नमोऽस्तु नारायण दिव्यसिंह ॥८०॥
नमोऽस्तु नारायण व्याघ्रसिंह
नमोऽस्तु नारायणपुच्छसिंह ।
नमोऽस्तु नारायण पूर्णसिंह
नमोऽस्तु नारायण रौद्रसिंह ॥८१॥
नमो नमो भीषण भद्रसींह
नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहित भूतसिंह
नमो नमो निर्मलचित्रसिंह ॥८२॥
नमो नमो निर्जितकालसिंह
नमो नमःकल्पितकल्पसिंह ।
नमो नमः कामदकामसिंह
नमो नमस्ते भुवनैकसिंह ॥८३॥
८४ ते ८७ हे श्लोक भगवद्‍गीतेतून घेतलेले आहेत.
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥८४॥
अमी हि त्वां सुरसंघा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा मुनयस्सिद्धसंघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥८५॥
रुद्रादित्या वसवो ये च साध्या
विश्वे देवा मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घाः
वीक्षन्ति त्वां विस्मिताश्चैव सर्वे ॥८६॥
लेलिह्यसे ग्रसमानस्समन्तात्
लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ॥८७॥
भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च ।
पृथ्वीमन्तरिक्षं त्वं पर्वतारण्यमेव च ॥८८॥
कलाकाष्ठादिलिप्तिस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः ॥८९॥
युगादिर्युगभेदस्त्वं संयुगो युगसंधयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥९०॥
करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥९१॥
प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परंज्योतिरात्मज्योतिस्सनातनः ॥९२॥
ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषांपतिः ।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥९३॥
हंतकारो निराकारो वेगाकारश्च शंकरः ।
अकारादिहकारान्त ओंकारो लोककारकः ॥९४॥
एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दंष्ट्रः चतुर्वेदमयोत्तमः ॥९५॥
लोकप्रियो लोकगुरुः लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिः लोकात्मा लोकलोचनः ॥९६॥
लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥९७॥
अनादिस्त्वमनन्तस्त्वं अभूतो भूतविग्रहः ।
स्तुतिस्स्तुत्यस्स्तवप्रीतः स्तोता नेता नियामकः ॥९८॥
त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुस्सखा ।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥९९॥
नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥१००॥
भद्ररूपाय रूढाय योगरूपाय योगिने
समरूपाय योगाय योगपीठस्थिताय च ॥१०१॥
योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥१०२॥
धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च संधात्रे विधात्रे च धराय च ॥१०३॥
दामोदराय दांताय दानवान्तकराय च ।
नमस्संसारवैद्याय भेषजाय नमो नमः ॥१०४॥
सीरध्वजाय शीताय वातायाप्रमिताय च
सारस्वताय संसारनाशनायाक्षमालिने ॥१०५॥
असिचर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥१०६॥
सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसनाय करालवदनाय च ॥१०७॥
कवये पद्मगर्भाय भूतगर्भघृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥१०८॥
नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥१०९॥
हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥११०॥
हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यशृङ्गाय निश्शृङ्गाय च शृङ्गिणे ॥१११॥
भैरवाय सुकेशाय भिषणायान्त्रमालिने ।
चण्डाय रुण्डमालाय नमो दण्डधराय च ॥११२॥
अखण्डतत्त्वरूपाय कमण्डलुधराय च ।
नमस्ते खण्डसिंहाय सत्यसिंहाय तेनमः ॥११३॥
नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥११४॥
नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥११५॥
पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥११६॥
कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तसिंहसिंहाय अनन्तगतये नमः ॥११७॥
नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयंकरसिंहाय नरसिंहाय ते नमः ॥११८॥
नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥११९॥
सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥१२०॥
सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छंदाय च ते नमः ॥१२१॥
श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रजाय सुधन्विने ॥१२२॥
शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥१२३॥
सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥१२४॥
सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥१२५॥
नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ।
खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥१२६॥
नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥१२७॥
नागेश्वराय नागाय नमिताय नराय च ।
नागांतकरथायैव नरनारायणाय च ॥१२८॥
नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय ते नमः ॥१२९॥
विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥१३०॥
नमस्ते बलरामाय कंसप्रद्ध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥१३१॥
आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥१३२॥
गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥१३३॥
सालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्री शैलाद्रिनिवासाय शिवावासाय ते नमः ॥१३४॥
योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥१३५॥
नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥१३६॥
रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरंधराय धूर्ताय दुर्धराय धराय च ॥१३७॥
दुर्मदाय दुरंताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥१३८॥
दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥१३९॥
उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय आरक्तरसनाय च ॥१४०॥
पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥१४१॥
ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शंखचक्रधराय च ॥१४२॥
गदापद्मधरायैव पञ्चबाणधराय च ।
कामेश्वराय कामाय कामपालाय कामिने ॥१४३॥
नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥१४४॥
नमस्सोमाय वामाय वामदेवाय ते नमः ।
सामस्वनाय सौम्याय भक्तगम्याय वै नमः ॥१४५॥
कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥१४६॥
मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्न्याय नमस्ते जातवेदसे ॥१४७॥
जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायाण्डजाय स्वेदजायोद्भिजाय च ॥१४८॥
जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥१४९॥
जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥१५०॥
इन्द्रियायेंन्द्रियज्ञाय नमोस्त्विन्द्रानुजाय च ।
अतीन्द्रियाय साराय इन्दिरापतये नमः ॥१५१॥
ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥१५२॥
व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥१५३॥
सुकुमाराय रामाय शुभाचाराय वै नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥१५४॥
ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥१५५॥
चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये ।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥१५६॥
धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धात्म सिद्धाय साध्याय शरभाय च ॥१५७॥
प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च ।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥१५८॥
प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥१५९॥
श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥१६०॥
उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥१६१॥
दुष्टग्रहनिहंत्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥१६२॥
उग्रश्रवाय शांताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥१६३॥
नमस्ते पुण्डरीकाक्ष नमस्ते दुरतिक्षय ।
नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥१६४॥
नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्रे नमस्तेस्तु कालध्वज जयध्वज ॥१६५॥
अग्निनेत्रे नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्रे नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥१६६॥
धर्मनेत्रे नमस्तेऽस्तु नमस्ते करुणाकर
पुण्यनेत्रे नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥१६७॥
नमो नमस्ते जयसिंहरूप नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥१६८॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP