मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री गायत्री सहस्त्रनामस्तोत्रम्

श्री गायत्री सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


श्री गायत्री सहस्त्रनामस्तोत्रम्

ध्यानम्

रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां

रक्तां रक्तनवस्त्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।

गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां

पद्माक्षीं च वरस्त्रजं च दधतीं हंसाधिरूढां भजे ॥

नारद उवाच

भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।

श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥१॥

सर्वपापहरं देव येन विद्या प्रवर्तते ।

केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥२॥

ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् ।

ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥३॥

वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः ।

श्रीनारायण उवाच

साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥४॥

श्रृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्त्रकम् ।

नाम्रां शुभानां दिव्यानां सर्वपापविनाशनम् ॥५॥

सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते ।

अष्टोत्तरसहस्त्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥६॥

छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता ।

हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥७॥

अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।

अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥८॥

स्तोत्रम्

अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।

अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥१॥

अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।

अजराजापराधर्मा अक्षसूत्रधराधरा ॥२॥

अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।

अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥३॥

अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।

अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥४॥

अजा चाजमुखावासाप्यरविन्दनिभानना ।

अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥५॥

असुरघ्नी ह्ममावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।

आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥६॥

आदित्यपदवीचाराप्यादित्यपरिसेविता ।

आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥७॥

आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।

आधारनिलयाधारा चाकाशान्तनिवासिनी ॥८॥

आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।

आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥९॥

इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।

इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥१०॥

इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी ।

इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥११॥

इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता ।

उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥१२॥

उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।

ऊर्ध्वं चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥१३॥

ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।

ऋतं चर्षिऋतुमती ऋषिदेवनमस्कृता ॥१४॥

ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।

ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥१५॥

ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।

लूतारिवरसम्भूता लूतादिविषहारिणी ॥१६॥

एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।

ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥१७॥

ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी ।

और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥१८॥

अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।

कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥१९॥

कमला कामिनी कान्ता कामदा कालकण्ठिनी ।

करिकुम्भस्तनभरा करवीरसुवासिनी ॥२०॥

कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।

कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥२१॥

कालजिह्वा करालास्या कालिका कालरूपिणी ।

कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥२२॥

कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।

कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया ॥२३॥

केसरी केशवनुता कदम्बकुसुमप्रिया ।

कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥२४॥

काममाता क्रतुमती कामरूपा कृपावती ।

कुमारी कुण्डनिलया किराती कीरवाहना ॥२५॥

कैकेयी कोकिलालापा केतकी कुसुमप्रिया

कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥२६॥

कलहंसगतिः कक्षा कृतकौतुकमङ्गला ।

कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥२७॥

कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।

कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥२८॥

खड्‍गखेटकरा खर्वा खेचरी खगवाहना ।

खट्‍वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥२९॥

खलघ्नी खण्डितजरा खण्डख्यानप्रदायिनी ।

खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥३०॥

गायत्री गोमती गीता गान्धारी गानलोलुपा ।

गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥३१॥

गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।

गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥३२॥

गुहावासा गुणवती गुरुपापप्रणाशिनी ।

गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥३३॥

गिरिजा गुह्यामातङ्गी गुरुडध्वजवल्लभा ।

गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥३४॥

गोकर्णनिलयासक्ता गुह्ममण्डलवर्तिनी ।

घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥३५॥

घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।

घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥३६॥

घनारिमण्डला घूर्णा घृताची घनवेगिनी ।

ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥३७॥

चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।

चतुर्भूजा चारुदन्ता चातुरी चरितप्रदा ॥३८॥

चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।

चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥३९॥

चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।

चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥४०॥

चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता ।

चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥४१॥

चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।

चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥४२॥

चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।

चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥४३॥

चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।

छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥४४॥

छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी ।

छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥४५॥

छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।

जननी जन्मरहिता जातवेदा जगन्मयी ॥४६॥

जाह्नवी जटिला जेत्री जरामरणवर्जिता ।

जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥४७॥

जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।

जातरूपमयी जिह्वा जानकी जगती जरा ॥४८॥

जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।

ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥४९॥

जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।

ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्‍मुखी ॥५०॥

जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।

झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥५१॥

झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।

टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥५२॥

टङ्कीगणकृताघोषा टङ्कनीयमहोरसा ।

टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥५३॥

डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता ।

डामरीतन्त्रमार्गस्था डमड्‍डमरुनादिनी ॥५४॥

डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।

ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥५५॥

नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।

त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥५६॥

त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।

तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥५७॥

त्रिकालज्ञानसम्पना त्रिवेणी च त्रिलोचना ।

त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥५८॥

तिमिङ्गिलगिला तीव्रा त्रिस्त्रोता तामसादिनी ।

तत्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥५९॥

त्रिसंध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।

ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥६०॥

तन्तुजालसमायुक्ता तारहारावलिप्रिया ।

तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥६१॥

तारका त्रियुता तन्वी त्रिशुङ्कुपरिवारिता ।

तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी ॥६२॥

त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।

तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा ॥६३॥

त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।

तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥६४॥

तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः ।

थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥६५॥

दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।

देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥६६॥

देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा ।

दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥६७॥

दण्डकारण्यनिलिया दण्डिनी देवपूजिता ।

देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥६८॥

दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।

धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥६९॥

धरंधरा धराधारा धनदा धान्यदोहिनी ।

धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥७०॥

धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।

धूमावती धूमकेशी धर्मशास्त्रप्रकशिनी ॥७१॥

नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।

नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥७२॥

नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।

निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥७३॥

नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।

नृसिंहिनी नगधरा नृपनागविभूषिता ॥७४॥

नरकक्लेशशमनी नारायणपदोद्भवा ।

निरवद्या निराकारा नारदप्रियकारिणी ॥७५॥

नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका ।

नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥७६॥

नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी ।

नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥७७॥

निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।

नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥७८॥

नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।

नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥७९॥

निमग्नारक्तनयना निर्घातसमनिस्वना ।

नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥८०॥

पार्वती परमोदारा परब्रह्मात्मिका परा ।

पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥८१॥

परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।

पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥८२॥

पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।

पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥८३॥

पावनी पादसहिता पेशला पवनाशिनी ।

प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥८४॥

पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।

पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥८५॥

पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।

पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥८६॥

पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।

प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥८७॥

पट्टीपाशधरा पङ्क्तिः पितृलोकप्रदायिनी ।

पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥८८॥

प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।

पुण्डरीकपुरावासा पुण्डरीकसमानना ॥८९॥

पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी ।

प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥९०॥

प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।

पञ्चवर्णा पञ्चवाणीः पञ्चिका पञ्चरस्थिता ॥९१॥

परमाया परज्योतिः परप्रीतिः परागतिः ।

पराकाष्ठा परेशानी पाविनी पावकद्युतिः ॥९२॥

पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।

पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥९३॥

पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।

पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥९४॥

पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।

पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥९५॥

पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।

पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥९६॥

पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।

पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥९७॥

पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।

प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥९८॥

फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।

फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥९९॥

बालबाला बहुमता बालातपनिभांशुका ।

बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥१००॥

बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।

बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥१०१॥

बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।

बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥१०२॥

बालाकिनी बिलाहारा बिलवासा बहूदका ।

बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥१०३॥

बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।

बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥१०४॥

बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।

बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥१०५॥

वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।

बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥१०६॥

बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।

बाला बाणासनवती वडवानलवेगिनी ॥१०७॥

ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।

भवानी भीषणवती भाविनी भयहारिणी ॥१०८॥

भद्रकाली भुजङ्गाक्षी भारती भारताशया ।

भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥१०९॥

भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।

भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥११०॥

भागीरथी भोगवती भवनस्था भिषग्वरा ।

भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥१११॥

भर्गात्मिका भीमवती भवबन्धविमोचिनी ।

भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥११२॥

भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।

माता माया मधुरती मधुजिह्वा मधुप्रिया ॥११३॥

महादेवी महाभागा मालिनी मीनलोचना ।

मायातीता मधुमती मधुमांसा मधुद्रवा ॥११४॥

मानवी मधुसम्भूता मिथिलापुरवासिनी ।

मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥११५॥

मन्दोदरी महामाया मैथिली मसृणप्रिया ।

महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥११६॥

माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।

मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥११७॥

मधुरद्राविणी मुद्रा मलया मलयान्विता ।

मेधा मरकतश्यामा मागधी मेनकात्मजा ॥११८॥

महामारी महावीरा महाश्यामा मनुस्तुता ।

मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥११९॥

मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।

मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥१२०॥

योगासना योगगम्या योगा यौवनकाश्रया ।

यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥१२१॥

यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।

यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥१२२॥

यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।

यामिनी योगनिरता यातुधानभयङ्करी ॥१२३॥

रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।

रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥१२४॥

रोहिणी राज्यदा रेवा रमा राजीवलोचना ।

राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥१२५॥

रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।

राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥१२६॥

रमणीययुगाधारा राजिताखिलभूतला ।

रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥१२७॥

रोगेशी रोगशमनी राविणी रोमहर्षिणी ।

रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥१२८॥

रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।

लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥१२९॥

लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।

लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥१३०॥

वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।

वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥१३१॥

विनता व्योममध्यस्था वारिजासनसंस्थिता ।

वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥१३२॥

वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।

विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥१३३॥

वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।

वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥१३४॥

वासवी वामजननी वैकुण्ठनिलया वरा ।

व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥१३५॥

शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।

शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥१३६॥

शोभावती शिवाकारा शङ्करार्द्धशरीरिणी ।

शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥१३७॥

शरावती शरानन्दा शरज्ज्योत्स्त्रा शुभानना ।

शरभा शूलिना शुद्धा शबरी शुकवाहना ॥१३८॥

श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।

शर्वाणी शर्वरीवन्द्या षड्‍भाषा षड्‍ऋतुप्रिया ॥१३९॥

षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।

षडङ्गरूपसुमतिसुरासुरनमस्कृता ॥१४०॥

सरस्वती सदाधारा सर्वमङ्गलकारिणी ।

सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥१४१॥

सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।

सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥१४२॥

सप्तार्षिमण्डलगता सोममण्डलवासिनी ।

सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥१४३॥

सर्वोत्तुङ्गा सङ्गहीना सदगुणा सकलेष्टदा ।

सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥१४४॥

हिरण्यवर्णा हरिणी ह्रींकरी हंसवाहिनी ।

क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥१४५॥

गायत्री चैव सावित्री पार्वती च सरस्वती ।

वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥१४६॥

॥ फलश्रुतिः ॥

इति साहस्त्रकं नाम्नां गायत्र्याश्चैव नारद ।

पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥१४७॥

एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।

अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥१४८॥

जपं कृत्वा होमपूजा ध्यानं कृत्वा विशेषतः ।

यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥१४९॥

सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।

भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥१५०॥

यद्‍गृहे लिखितं शास्त्रं भयं तस्य न कास्यचित् ।

चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥१५१॥

इदं रहस्यं परमं गुह्याद् गुह्यतरं महत् ।

पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥१५२॥

मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।

रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥१५३॥

ब्रह्माहत्यासुरापानसुवर्णस्तेयिनी नराः ।

गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥१५४॥

असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः ।

पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥१५५॥

इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।

ब्रह्मसायुज्यदं नृणां सत्यं सत्यं न संशयः ॥१५६॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP