मुमुक्षुवैराग्यप्रकरणम् - सर्ग विसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः । आरोहति निपाताय यौवनं संभ्रमेण तु ॥१॥
तत्रानन्तविलासस्य लोलस्य स्वस्य चेतमः । वृत्तीरनुभवन्याति दुःखाद्दुखान्तरं जडः ॥२॥
स्वचित्तबिलसंस्थेन नानासंभ्रमकारिणा । बलतकामपिशाचेन विवशः परिभूयते ॥३॥
चित्तानां लोलवृत्तीनां ललनानामिवावृतीः । अर्पयत्यवशं चेतो बालानामञ्जनं यथा ॥४॥
ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम् । तद्रूपं प्रतिलुम्पन्ति दुष्टास्तेनैव ये मुने ॥५॥
महानरकबीजेन संततभ्रमदायिना । यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥६॥
नानारसमयी चित्रवृत्तान्तनिचयोम्भिता । भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते ॥७॥
निमेषभासुराकारमालोलघनगर्नितम् । विद्युत्प्रकाशमशिवं यौवनं मे न रोचते ॥८॥
मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् । सुराकल्लोलसदृशं यौवनं मे न रोचते ॥९॥
असत्यं सत्यसंकाशमचिराद्विप्रलम्भदम् । स्वप्नाङ्गन्नासङ्गसमं यौवनं मे न रोचते ॥१०॥
सर्वस्याग्रे सर्वपुंसः क्षणमात्रमनोहरम् । गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥११॥
इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् । दाहदोषप्रदं नित्यं यौवनं मे न रोचते ॥१२॥
आपातमात्ररमणं सद्भावरहितान्तरम् । वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते ॥१३॥
ये केचन समारम्भास्ते सर्वे सर्वदुःखदाः । तारुण्ये संनिधिं यान्ति महोत्पाता इव क्षये ॥१४॥
हार्दान्धकारकारिण्या भैरवाकारवानपि । यौवनाज्ञानयामिन्या बिभेति भगवानपि ॥१५॥
सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् । ददात्यतितरामेष भ्रमं यौवनसंभ्रमः ॥१६॥
कान्तावियोगजातेन हृदि दुःस्पर्शवह्निना । यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा ॥१७॥
सुनिर्मलापि विस्तीर्णा पावन्यपि हि यौवने । मतिः कलुषतामेति प्रावृषीव तरङ्गिणी ॥१८॥
शक्यते घनकल्लोला भीमा लङ्घयितुं नदी । न तु तारुण्यतरला तृष्णा तरलितान्तरा ॥१९॥
सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् । तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः ॥२०॥
नरं तरलतृष्णार्तिं युवानमिह साधवः । पूजयन्ति न तु च्छिन्नं जरत्तृणलवं यथा ॥२१॥
नाशायैव मदार्तस्यदोषमौक्तिकधारिणः । अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥२२॥
मनोविपुलमूलानां दोषाशीविषधारिणाम् । शोषरोदनवृक्षाणां यौवनं बत काननम् ॥२३॥
रसकेसरसंबाधं कुविकल्पदलाकुलम् । दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥२४॥
कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् । आधिव्याधिविहङ्गानामालयो नवयौवनम् ॥२५॥
जडानां गतसंख्यानां कल्लोलानां विलासिनाम् । अनपेक्षितमर्यादो वारिधिर्नवयौवनम् ॥२६॥
सर्वेषां गुणसर्गाणां परिरूढरजस्तगाः । अपनेतुं स्थितिं दक्षो विषमो यौवनानिलः ॥२७॥
नयन्ति पाण्डुतां वक्त्रमाकुलावकरोत्कटाः । आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥२८॥
उद्बोधयति दोषालिं विकृन्तति गुणावलिम् । नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाम् ॥२९॥
शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् । निबध्नन्मोहयत्येष नवयौवनचन्द्रमाः ॥३०॥
शरीरखण्डकोद्भूता रम्या यौवनवल्लरी । लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता ॥३१॥
शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् । मनोमृगाः प्रधावन्तः पतन्ति विषयावटे ॥३२॥
शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा । लहरी जीविताम्भोधेर्युवता मे न तुष्टये ॥३३॥
दिनानि कतिचिद्येयं फलिता देहजङ्गले । युवता शरदस्यां हि न समाश्वासमर्हथ ॥३४॥
झटित्येव प्रयात्यैव शरीराद्युवताखगः । क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥३५॥
यदा यदा परां कोटिमध्यारोहति यौवनम् । वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम् ॥३६॥
तावदेव विवल्गन्ति रागद्वेषपिशाचकाः । नास्तमेति समस्तैषा यावद्यौवनयामिनी ॥३७॥
नानाविकारबहुले वराके क्षणनाशिनि । कारुण्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥३८॥
हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना । यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥३९॥
मानमोहान्मदोन्मत्तं यौवनं योभिलष्यति । अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते ॥४०॥
ते पूज्यास्ते महात्मानस्त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णाः साधो यौवनसंकटात् ॥४१॥
सुखेन तीर्यतेम्भोधिरुत्कृष्टमकराकरः । न कल्लोलबलोल्लासि सदोषं हतयौवनम् ॥४२॥
विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः । इह हि दुर्लभमङ्ग सुयौवनं जगति काननमबरगं यथा ॥४३॥
[ ७२८ ] इत्यार्षे वासिष्ठरामायणे वाल्मीकीये०यौवनगर्हा नाम विंशतितमः सर्गः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP