श्रीरमणगीता - अथ त्रयोदशोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम्) अत्रिणामन्वयज्योत्स्ना वसिष्ठानां कुलस्नुषा । महादेवस्य जननी धीरस्य ब्रह्मवेदिनः ॥१॥
प्रतिमानं पुरन्ध्रीणां लोकसेवाव्रते स्थिता । बिभ्राणा महतीं विद्यां ब्रह्मादिविबुधस्तुताम् ॥२॥
दक्षिणे विन्ध्यतश्श्क्तेस्तारिण्या आदिमा गुरुः । तपस्सखी मे दयिता विशालाक्षी यशस्विनी ॥३॥
प्रश्नद्वयेन रमणाह्ययं विश्वहितं मुनिम् । अभ्यगच्छददुष्टाङ्गी निक्षिप्तेन मुखे मम ॥४॥
आत्मस्थितानां नारीणामस्ति चेत्प्रतिबन्धकम् । गृहत्यागेन हंसीत्वं किमु स्याच्छास्त्रसम्मतम् ॥५॥
जीवन्त्या एव मुक्ताया देहपातो भवेद्यदि । दहनं वा समाधिर्वा कार्यं युक्तमनन्तरम् ॥६॥
प्रश्नद्वयमिदं श्रुत्वा भगवानृषिसत्तमः । अवोचन्निर्णयं तत्र सर्वशास्त्रार्थतत्त्ववित् ॥७॥
स्वरूपे वर्तमानानां पक्वानां योषितामपि । निवृत्तत्वान्निषेधस्य हंसीत्वं नैव दुष्यति ॥८॥
मुक्तत्वस्याविशिष्टत्वद्बोधस्य च वधूरपि । जीवन्मुक्ता न दाह्या स्यात् तद्देहो हि सुरालयः ॥९॥
ये दोषो देहदहने पुंसो मुक्तस्य संस्मृताः । मुक्तायास्सन्ति ते सर्वे देहदाहे च योषितः ॥१०॥
एकविंशेऽह्नि गीतोऽभूदयमर्थो मनीषिणा । अधिकृत्य ज्ञानवतीं रमणेन महर्षिणा ॥११॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे संन्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणं नाम त्रयोदशोऽध्यायः ॥१३

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP