संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ८२१ - ८४०

शृङ्गारप्रवाहः - सुभाषित ८२१ - ८४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


७०. नयनम्

नलिनं मलिनं विवृण्वती
पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥८२१॥

कविपण्डितश्रीहर्षस्य । (ण्च्२.२३, शा.प. ३३०१)

निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥८२२॥

धरणीधरस्य । (सु.र. ३९१, सूक्तिमुक्तावलि ६७.१३, सा.द. ८.१९)

नीराजयामि नयने तव यन्मृषोद्य
मिन्दीवरैः सममबद्धमुखाः करं ते ।
अद्यापि शाम्यति न ते बत पार्वणेन्दु
बिम्बोपमा सखि मुखाम्बुजकिंवदन्ती ॥८२३॥

पीताम्बरस्य ।

अक्षिभ्यां कृष्णशाराभ्यामस्याः कर्णौ न बाधितौ ।
शङ्के कनकताडङ्कपाशत्रासवशादिव ॥८२४॥

बङ्गालस्य ।

मृगीसम्बन्धिनी दृष्टिरसौ यदि न सुभ्रुवः ।
धावति श्रवणोत्तंसलीलादूर्वाङ्कुरे कृतः ॥८२५॥

बिल्हणस्य । (Vच्८.७३)

७१. कर्णः

त्यक्तादरो धनुषि सौमनसे वरोरु
नीराजितः सुतनु नैष निजैः पृषत्कैः ।
बध्नन्नभून्नयनकालमृगानिदानीं
त्वत्कर्णपाशयुगवागुरिको मनोभूः ॥८२६॥

गोपीकस्य ।

अहह किमधुना मुधैव बध्नास्य्
अनुचितकारिणि कर्णदन्तपत्रम् ।
ननु तव चटुलभ्रुकर्णपालिर्
भुवनविलोचनकालसारपाशः ॥८२७॥

तस्यैव ।

किं पत्रभङ्गरुचिजालमिदं कपोले
त्वत्कर्णयोः सुदति सारित एष पाशः ।
कश्चित्त्ववत्यपि किमुत्पतितो नितम्बांस्
त्वन्मध्यदेशदवमीक्षणकालसारः ॥८२८॥

तस्यैव ।

स्मरशरधिनिकाशं कर्णपाशं कृशाङ्गी
रयविगलितताडीपत्रताडङ्कमेकम् ।
वहति हृदयचोरं कुङ्कुमन्यासगौरं
वलयितमिव नालं लोचनेन्दीवरस्य ॥८२९॥

कस्यचित। (सु.र. ५२४)

सम्भोगभृष्टताडङ्कः
कर्णस्तस्या विराजते ।
नेत्रनीलोत्पलस्येव
नालकं द्विगुणीकृतम् ॥८३०॥

विक्रमादित्यकालिदासयोः ।

७२. अधरः

अयमक्षुण्णकान्तश्री
रधरो हरिणीदृशः ।
प्रवालपद्मरागादे
रुपरि प्रतिगर्जति ॥८३१॥

धर्माशोकदत्तस्य ।

अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो
हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
नयनमधुपश्रेणीं यूनामनारतमाहरं
स्तरुणि तनुते तारुण्यश्रीर्विलासवतंसताम् ॥८३२॥

जलचन्द्रस्य ।

अयं ते विद्रुमच्छायो मरुदेश इवाधरः ।
करोति कस्य नो मुग्धे पिपासातरलं मनः ॥८३३॥

कस्यचित। (सु.र. ४९२)

विभाति बिम्बाधरवल्लिरस्याः
स्मरस्य बन्धूकधनुर्लतेव ।
विनापि बाणेन गुणेन येयं
यूनां मनांसि प्रसभं भिनत्ति ॥८३४॥

जयदेवस्य ।

स्याद्बन्धुजीवनिवहैर्यदि पञ्चबाण
चापश्चलत्कुसुमकेशरचामराङ्कः ।
स्यादेव तेन तुलना तरुणि त्वदीय
बिम्बाधरस्य मधुरस्मितभावितस्य ॥८३५॥

शङ्करदेवस्य ।

७३. वदनम्

यदपि विबुधैः सिन्धोरन्तः कथञ्चिदुपार्जितं
तदपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते ।
सुरसुमनसः श्वासामोदे शशी च कपोलयो
रमृतमधरे तिर्यग्भूते विषं च विलोचने ॥८३६॥

लक्ष्मीधरस्य । (सु.र. ४०१, सूक्तिमुक्तावलि ५३.३१)

जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोऽवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।
भ्रुवोर्लीलां बालः श्रियम्मलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥८३७॥

मुरारेः । (सूक्तिमुक्तावलि ५३.३३)

तस्पस्यतीव शीतांशु
स्त्वन्मुखेन्दुजिगीषया ।
कृशः शम्भुजटाजूट
तटिनीतटमाश्रितः ॥८३८॥

कस्यचित। (सु.र. ४६०)

प्रत्यासन्नविदूरवर्तिविषयेऽमुष्मिन्द्विचन्द्रभ्रमे
मुख्या चन्द्रमतिर्मुखे तव निरालम्बैव तु व्योमनि ।
भुङ्क्त्वासौ हरिणः सदा जनभयात्तत्रैव लीनः प्रिये
नैवं चेत्कथमेव यस्य जठरे तस्यैव लोले दृशौ ॥८३९॥

शब्दार्णवस्य ।

कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं
मैत्रं मण्डलमुज्ज्वलं चिरमधोनीतास्तथा कण्टकाः ।
इत्याकृष्टशिलीमुखेन रचनां कृत्वा तदत्यद्भुतं
यत्पद्मेन जिगीषुणापि न जितं मुग्धे तवेदं मुखम् ॥८४०॥

कस्यचित। (सु.र. ४४५, स्व१५२३, शा.प. ३३२२)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP