संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ पंचमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

राजन्नुदितमेतत ते हरेः कर्माघनाशनम ।

गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श्रृणु ॥१॥

पंचमो रैवतो नाम मनुस्तामससोदरः ।

बालिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः ॥२॥

विभुरिन्द्रः सुरगणा राजन्भुतरयादयः ।

हिरण्यरोमा विदशिरा ऊर्ध्वबाह्मदयो द्विजाः ॥३॥

पत्‍नी विकुण्ठा शुभस्य वैकुण्ठैः सुरसत्तमैः ।

तयोः स्वकलय जज्ञे वैकुण्ठो भगवान्स्वयम ॥४॥

वैकुण्ठ कल्पितो येन लोको लोकनमस्कृतः ।

रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥५॥

तस्यानुभावः कथितो गुणाश्च परमोदयाः ।

भौमान रेणुन्स विममे यो विश्णोर्वर्णयेद गुणान ॥६॥

षण्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।

पुरुपुरुषसुद्युम्रप्रमुखाश्चाक्षुषात्मजाः ॥७॥

इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः ।

मुनयस्तत्र वै राजन्हविष्मद्वीरकादयः ॥८॥

तत्रापि देवः सम्भुत्यां वैराजस्याभवत सुतः ।

अजितो नाम भगवानंशेन जगत पतिः ॥९॥

पयोधिं येन निर्मथ्य सुराणां सधिता सुधा ।

भ्रममाणोऽम्भसि धृतः कूर्मरुपेण मन्दरः ॥१०॥

राजोवाच

यथा भगवता ब्रह्मन्मथितः क्षीरसागरः ।

यदर्थ वा यतश्चद्रि दधाराम्भुचरात्मना ॥११॥

यथामृतं सुरैः प्राप्तं किंचान्यदभवत ततः ।

एतद भगवतः कर्म वदस्व परमाद्भुतम ॥१२॥

त्वया संकथ्यमानेन महिम्रा सात्वतां पतेः ।

नातितृप्यति मे चित्तं सुचिरं तापतापितम ॥१३॥

सुत उवाच

सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ।

अभिनन्द्य हरेवीर्यमेभ्याचष्टुं प्रचक्रमे ॥१४॥

श्रीशुक उवाच

यदा युद्धेऽसुरैर्देवा बाध्यामानाः शितायुधैः ।

गतासवो निपतिता नोत्तिष्ठेरन्स्म भुयशः ॥१५॥

यदा दुर्वाससः शापात सेन्द्रा लोकास्त्रयो नृप ।

निः श्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥१६॥

निशम्यैतत सुरगणा महेन्द्रवरुणादयः ।

नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयन ॥१७॥

ततो ब्रह्मासभां जग्मुर्मेरोर्मुर्धनि सर्वशः ।

सर्व विज्ञापयात्र्चक्रुः प्रणताःपरमेष्ठिने ॥१८॥

स विलोक्येन्द्रवाय्वादिन निःसत्वन्वितप्रभाग ।

लोकानमंगलप्रायानसुरानयथा विभुः ॥१९॥

समाहितेन मनसा संस्मरन्पुरुषं परम ।

उवाचोत्फुल्लवदनो देवान्स भगवान्परः ॥२०॥

अहं भवो युयमथोऽसुरादयो मनुष्यतिर्यग्द्रुमर्मजातयः ।

यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम ॥२१॥

न यस्य वध्यो न च रक्षणोयो नोपेक्षीयादरणीयपक्षः ।

अथापि सर्गस्थितिसंयंमार्थं धत्ते रजः सत्वतमांसि काले ॥२२॥

अयं च तस्य स्थितिपालनक्षणः सत्वं जुषाणस्य भवाय देहिनाम ।

तस्माद व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥२३॥

श्रीशुक उवाच

इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम ।

अजितस्य पदं साक्षाज्जगाम तमसः परम ॥२४॥

ततादृष्टस्वरुपाय श्रुतपुर्वाय वै विभो ।

स्तुतिमब्रुत दैविभिर्गीर्भिस्त्ववहितेन्द्रियः ॥२५॥

ब्रह्मोवाच

अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम \

मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम ॥२६॥

विपश्चितं प्राणमनोधियात्मना मर्थेन्द्रियाभासमनिद्रमव्रणम ।

छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥२७॥

अजस्य चक्रं त्वजयेर्यमानं मनोमयं पंचदशारमाशु ।

त्रिणाभि विद्युच्चलमष्टनेमि यदक्शमाहुस्तमृतं प्रपद्ये ॥२८॥

य एकवर्ण तमसः परं प दलोकमव्यक्तमनतपारम ।

आसत्र्चकरोपसुपर्णमेन मुपासते योगरथेन धीराः ॥२९॥

न यस्य कश्चातितितर्ति मायं यया जनो मुह्राति वेद नार्थम ।

तं निर्जितात्मात्मगुणं परेशं नमाम भुतेषु समं चरन्तम ॥३०॥

इमेवयं यत्प्रिययैव तन्वा सत्वेन सृष्टा बहिरन्तराविः ।

गतिं न सुक्ष्मामृषयश्च विद्यहे कृतोऽसुराद्या इतरप्रधानः ॥३१॥

पादौ महीयं स्वकृतै यस्य चतुर्विधो यत्र हि भुतसर्गः ।

स वै महापुरुष आत्मतन्त्रः प्रसीदतां ब्रह्मामहाविभुतिः ॥३२॥

अम्भस्तु यद्रेत उदारवीर्य सिध्द्यन्ति जेवन्त्युत वर्धमानाः ।

लोकास्त्रयेऽथाखिललोकपालः प्रसीदतं ब्रह्मा महाविभुतिः ॥३३॥

सोमंमनो यस्य समामनन्ति देवौकसंवै बलमन्ध आयुः ।

ईशो नगानां प्रजनः प्रजानाः प्रसीदतां नः स महाविभुतिः ॥३४॥

अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा ।

अन्तःसमुद्रेऽनुपचन स्वधातुन प्रसीदतां न स महाविभुतिः ॥३५॥

यच्चक्षुरासीत तरणिर्देयानं त्रयीमयो ब्रह्माणएष धिष्णम ।

द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभुतिः ॥३६॥

प्राणादभुद यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः ।

अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभुतिः ॥३७॥

श्रोत्राद दिशो यस्य ह्रुदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।

प्राणेन्द्रियात्मासुशरीरकेतं प्रसीदतां नः स महाविभुतिः ॥३८॥

बलान्महेन्द्रस्त्रिदशा प्रसादा न्मन्योर्गिरीशो धिषणाद विरित्र्चः ।

खेभ्यश्च छन्द्रास्यृषयो मेढ्रतः कः प्रसीदतां न स महाविभुतिः ॥३९॥

श्रीर्वक्षसः पितश्छाययाऽऽसन धर्मः स्तनादितरः पृष्ठतोऽभुत ।

द्योर्यस्य शीर्ष्णोऽपसरसो विहारात प्रसीदत्तां नः स महाविभुति ॥४०॥

विप्रो मुखं ब्रह्मा च यस्य गुह्नां राजन्य आसीद भुजयोर्बलं च ।

उर्वोविडोजोऽडघ्रिरवेशुद्रौ प्रसीदता नः स महाविभुतिः ॥४१॥

लोभोऽधरात प्रीतिरुपर्यभुद द्युति र्नस्तः पशव्यः स्पर्शेन कामः ।

भ्रुर्वोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभुतिः ॥४२॥

द्रव्यं वयः कर्म गुणान्विशेषं यद्योगमायाविहितान्वदन्ति ।

यद दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभुतिः ॥४३॥

नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपुरितात्मने ।

गुणेशु मायारचितेषु वृत्तिभि र्न सज्जमानाय नभस्वदूतये ॥४४॥

स त्वं ने दर्शयात्मानमस्मत्करणगोचरम ।

प्रपन्नानां दिदृक्षूणां सस्मितां ते मुखाम्बुजम ॥४५॥

तैस्तैः स्वेच्छधृते रुपैः काले काले स्वयं विभो ।

कर्म दुर्विषहं यन्नो भगवांस्तत करोति हि ॥४६॥

क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।

देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥४७॥

नावमः कर्मकल्पऽपि विफलायेश्वरार्पितः ।

कल्पते पुरुषस्यैष स ह्मात्मा दयितो हितः ॥४८॥

यथा हि स्कन्धशाखानां तरोर्मूलाअसेचनम ।

एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥४९॥

नमस्तुभ्यमनन्तय दुर्वितर्क्यात्मकर्मणे ।

निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम ॥५०॥

इति श्रीमद्भागवते महापुरुषे पारमहंस्या संहितायामष्टमस्कन्धेऽमृतमथने पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP