फलदीपिकाः - एकोनविंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


दशाफल भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् ।

ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात् सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् ॥१॥

अग्न्यादितारपत्यो रविचन्द्रभौम- सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः ।

तेने नटः सनिजया चटुधान्यसौम्य- स्थने नखा निगदिताः शरदस्तु तेषां ॥२॥

तृक्षस्य गम्या घटिका दशाब्द- निघ्ना नताप्ता स्वदशाब्दसंख्या ।

रूपैर्नगैः संगुणयेन्नतेन हृतास्तु मासा दिवसाः क्रमेण ॥३॥

रविस्फुटं तज्जनने यदासीत् तथा विधश्चेत्प्रतिवर्षमर्कः ।

आवृत्तयुः सन्ति दशाब्दकानां भागक्रमात्तदृवसाः प्रकल्प्याः ॥४॥

दशाफल भानुः करोति कलहं क्षितिपालकोप- माकस्मिकं स्वजनरोगपरिभ्रमं च ।

अन्योन्यवैरमतिदुःसहचित्तकोपं गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् ॥५॥

क्रौर्यध्विभूपैः कलहैर्धनाप्तिं वनाद्रिसंचारमतिप्रसिद्धिम् ।

करोति सुस्थो विजयं दिनेश- स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च ॥६॥

मनःप्रसादं प्रकरोति चन्द्रः सर्वार्थसिद्धिं सुखभोजनं च ।

स्त्रीपुत्रभूषाम्बररत्नसिद्धीं गोक्षेत्रेलाभं द्विजपूजनं च ॥७॥

बलेन सर्वं शशिनस्तु वाच्यं पूर्वे दशाहे फलमत्र मध्यम् ।

मध्ये दशहे परिपूर्णवीर्यं तृतीयेभागेऽल्पफलं क्रमेण ॥८॥

भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः ।

पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः ॥९॥

सौम्यः करोति सुहृदागममात्मसौख्यं विद्वत्प्रशंसितयशश्च गुरुप्रसादम् ।

प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं जायात्मजादिसुहृदां कुशलं महत्त्वम् ॥१०॥

धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते संतानसिद्धिमवनीपतिपूजनं च ।

श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान- प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् ॥११॥

क्रीडासुखोपकरणानि सुवाहनाप्तिं गोरत्मभूषणनिधिप्रमदाप्रमोदम् ।

ज्ञनक्रियां सलिलयानमुपैति शौक्रयां कल्याणकर्मबहुमानमिलाधिनाथात् ॥१२॥

पाकेऽर्कजस्यनिजदारसुतातिरोगान्- वातोत्तरान्कृषिविनाशमसत्प्रलापम् ।

कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास माकस्मिकं स्वजनभूमिसुखार्थनाशम् ॥१३॥

कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र- भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् ।

नीचावमाननमतिक्रमतोऽपवादं स्थानच्युतिं पदहातिं कृतकार्यहानिम् ॥१४॥

विधुंतुदे शुभान्विते प्रशस्तभावसंयुते दशा शुभप्रदा तदा महीपतुल्यभूतिदा ।

अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे- दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः ॥१५॥

पथोनमीनालिगतस्य राहो- र्दशाविपाके महितं च सौख्यम् ।

देशाधिप्त्यं नरवाहनाप्ति- र्दशावसाने सकलस्य नाशः ॥१६॥

केतोर्दशायामरिचोरभूपैः पीडा च शस्त्रक्षतमुष्णरोगः ।

मिथ्यापवादः कुलदूषितत्वं वह्नेर्भयं प्रोषणमात्मदेशात् ॥१७॥

अथ तरणिदशायां क्रौर्यभूपालयुद्धै- र्धनमनलचतुष्पात्पीडनं नेत्रतापः ।

उदरदशनरोगः पुत्रदारार्तिरुच्चै- र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः ॥१८॥

शिशिरकरदशायां मन्त्रदेवद्विजोर्वी- पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः ।

कुसुमवसनभूषागन्धनानारसाप्ति- भर्वति खलविरोधः स्वक्षयो वातरोगः ॥१९॥

क्षितितनयदशायां क्षेत्रवैरक्षितिश- प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः ।

सहजतनयवैरं दुर्जनस्त्रीषुसक्ति- दर्हनरुधिरपित्तव्याधिरर्थोपहानिः ॥२०॥

असुरवरदशायां दुःस्वभावोऽथवा स्या- दतिगहनगदार्तिः सूनुनार्योर्विनाशः ।

विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः ॥२१॥

अमरगुरुदशायामम्बराद्यर्थसिद्धिः परिजनपरिवारप्रौढिरत्यर्थमानः ।

सुतधनसुहृदाप्तिः साधुवादाप्तपूजा भवति गुरुवियोगः कर्णरोगः कफार्तिः ॥२२॥

रवितनयदशायां राष्टपीडाप्रहार- प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः ।

पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा पवनकफगुदार्तिः पादहस्ताङ्गतापः ॥२३॥

शशितनयदशायां शश्वदाचार्यसिद्धि- र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः ।

मनवरसुरपूजा वित्तसंधातसिद्धिः प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा ॥२४॥

शिखिजनितदशायां शोकमोहोऽङ्गनाभिः प्रभुजनपरिपीडा वित्तनाशोऽपराधः ।

प्रभवति तनुभाजां स्वीयदेशा- दृशनचरणरोगः श्लेष्मन्तापनं च ॥२५॥

भृगुतनयदशायामङ्गनारत्नवस्त्र- द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः ।

क्रयकृषिजलयानप्राप्तवित्तागमो वा भवति गुरुवियोगो बान्धवातिर्मनोरुक् ॥२६॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP