फलदीपिकाः - षोडशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


द्वाद्श भावफल लग्ननवंशपतुल्यतनुः स्याद्वीर्ययुत्तग्रहतुल्यतनुर्वा चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः ॥१॥

लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने ।

दीर्घयुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी ॥२॥

सत्संबन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा सत्सङ्गः प्रबलग्रहेण सहिते विख्यातभूपाश्रयः ।

स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः सञ्चारश्चरभे स्थितिः स्थिरगृहे द्वद्वं द्विरूपं फलम् ॥३॥

विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनो दुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले ।

स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णरूर्जस्वलो निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः ॥४॥

अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः ।

सम्बन्धे सवितुर्द्वितीयपतिना लोपकारक्षमाण् विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः ॥५॥

जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशस्त्रे पदुः शृ~गरोक्ति पटुर्भृगोर्हिमरुचेः किञ्चित्कलाविध्भवेत् ।

कौजे क्रूरकला पटुश्च पिशुनो राहौ स्थिते लोहलः केतौ भ्रश्यदलीकवाग्धनगतिः पापैश्च मूढोऽधनः ॥६॥

बन्धो यदि स्यात्तनुशौर्यनाथगो- रन्योन्यराशिस्थतयोर्बलाढ्ययोः ।

धैर्यं च शौर्यं सहजानुकूलतां प्राप्नोत्ययं साहसकार्यकर्तृताम् ॥७॥

शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते ।

भ्रातृ वृद्धिरथ वीर्यविहीने दुःस्थने भवति सोदरनाशः ॥८॥

अयुग्मराशौ यदि कारकेशौ गुर्वर्कभूसूनुनिरीक्षितौ चेत् ।

ओजो गृहः स्याददि विक्रमाख्यः पुंभ्रातरस्त्वंशवशाड्भवेयुः ॥९॥

दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वजिते पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः ॥

एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै- र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् ॥१०॥

लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणी योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् ।

अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्ठमे वा तयो र्मातुर्नोपकरोति नाशसगये बन्धस्तयोर्वा न चेत् ॥११॥

मात्रृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु ।

भावकरकभावेशलग्नलग्नेश्वरैर्वदेत् ॥१२॥

सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता वान्दोलिकां जनपतेश्वरतां विधत्तः ।

स्वर्णद्यनर्ध्यमणिभूषणपट्टशय्या- कामोपभोगकरणानि च गोगजाश्वान् ॥१३॥

दुःस्थे सुखेशे कुजसूर्यक्ते सुखेऽपि वा जन्मगृहं प्रदग्धम् ।

जीर्णं तमोमन्दयुतेऽरियुक्ते परैर्हृतं गोक्षितिवाहनाद्यम् ॥१४॥

सौम्यर्क्षंशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे ।

वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् ॥१५॥

स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना युतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः ।

अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो रिपूणां पीडां द्राग्भृशमपरिहार्यं वितनुते ॥१६॥

षष्ठेश्वरादतिबलिन्युदयाधिनाथे सौम्यग्रहांशसहिते शुभदृष्टयुक्ते ।

सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे- ष्वारोग्यमाग्यसहितो दृढगात्रयुक्तः ॥१७॥

शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते ।

टस्माद्बलाध्येलग्नेशे शत्रुनाशं रवौ शुभे ॥१८॥

यद्भावेशयुतो वैरिनाथो यद्भावसंश्चितः ।

षष्टस्थितो यद्भावेशस्ते भावाःशत्रुतां ययुः ॥१९॥

सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते ।

पतिपुत्रवती षढ्वी भार्या सर्क्गुणैर्वृता ॥२०॥

केन्द्रादन्यत्र रध्रेशे लग्नेशाद्दुर्बले सति ।

नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् ॥२१॥

धर्मे कुजे वा सूर्य वा दुःस्थे तन्नायके सति ।

पापमध्यगते वाऽपि पितुर्मरणमादिशेत् ॥२२॥

दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते ।

धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता ॥२३॥

मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् ।

त्यत्को भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः ॥२४॥

शनिर्भग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः ।

सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति ॥२५॥

धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे ।

जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि ॥२६॥

नभसि शुभखगे वा तत्पतौ केन्द्रकोणे बलिनि निजगृहोच्चे कर्मगे लग्नपि वा ।

महितपृथुयशाः स्याद्धर्मकर्मप्रदृत्तः नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य ॥२७॥

उर्जस्वी जनवल्लभे दशमगे सूर्ये कुजे वा महत् कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि ।

सव्द्यापारव्तीं क्रियं वितनुते सौम्येषु सच्छलाधितां कर्मस्थेष्वहिमन्दकेतुषु भवेद्दुषर्मकारी नरः ॥२८॥

लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा ।

भावं तदनुरूपस्य वस्तुनो लाभगैरपि ॥२९॥

व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति ।

तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् ॥३०॥

भावेशस्थितभंशकोणमपि वा भावं तु वा लग्नपो लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः ।

संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि ॥३१॥

यद्भावेशास्थतर्क्षांशत्रिकोणस्थे गुरुर्यदा ।

गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् ॥३२॥

लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ ।

तदा तद्वशगः शत्रुवीपरितमतोऽन्यथा ॥३३॥

यद्भावपस्य तनुपस्य भवत्यरित्वा- त्तत्कालशत्रु वशतोऽरिमृतिस्थितो वा ।

स्पर्धां तदा वदतु नेत च गोचरस्थ- स्तद्वत्सुहृत्वमपि संयुतिमैत्रतश्च ॥३४॥

लग्नेशयद्भावपयोस्तु योगो यदा तदा तत्फलसिद्धिकालः ।

भावेशवीर्ये शुभमन्यथान्य- ल्लग्नाच्च चन्द्रादपि चिन्तनीयम् ॥३५॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP