फलदीपिकाः - द्वितीयोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


ग्रह भेद ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम् ।

शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात् ॥१॥

मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरं छत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम् ।

कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो- योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः ॥२॥

सत्त्वं भूफलनं सहोदरगुणं क्रौर्यं रणं साहसं विद्वेषं च महानसाग्निकज्ञात्यस्त्रचोरान्रिपून् ।

उत्साहं परकामिनीरतिमसत्योक्तिं महोजाद्वदे- द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् ॥३॥

पान्डित्यं सुवचः कलातिपुणतां विद्वत्स्तुतिं मातुलं वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् ।

यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् ॥४॥

ज्ञानं सद्गुणमात्मजं च सचिवं स्वावारमाचार्यकं माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नार्तं सद्गतिम् ।

देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलं वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम् ॥५॥

संपद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं भार्यसौख्यसुगन्धपुष्पमदनव्यापारशय्यालयाण् ।

श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदं साचिव्यं सरसोक्तिमाह भृगुजाद्वाहकर्मोत्सवम् ॥६॥

आयुष्यं मरणं भयं पतिततां दुःखावमानामयान् दारिद्रयं भृतकापवादकलुषाण्याशौचनिन्द्यापदः ।

स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनं ॥७॥

पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः ।

कौसुभ्भवासाश्चतुरस्रदेहः शूरः प्रचण्डः पृथुबाहुरर्कः ॥८॥

स्थूलो युवा च स्थविरः सितः कान्तेक्षणश्चासितसूक्ष्ममूर्धजः ।

रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः ॥९॥

मध्ये कृशः कुञ्चितदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः ।

रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः ॥१०॥

दूर्वलताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः ।

रक्तायताक्षो हरितंशुकस्त्वक्सारो बुधो हास्यरुचिः समङ्गः ॥११॥

पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः ।

कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः ॥१२॥

चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेश्च कफानिलात्मा ।

दूर्वङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः ॥१३॥

पङ्गुनिम्नविलोचनः कृशतनुदरीर्घः सीरालोअऽलसः कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः ।

मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसो रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः ॥१४॥

शौवं धाम बहिःप्रकाशकमरुद्देशो रवेः पूर्वदिक् दुर्गास्थनचधूलौषधिमधुस्थानं विधोर्वायुदिक् ।

चोरम्लिच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिता विद्वद्विष्णुसभाविहारगणकस्थानान्युदीचीं विदुः ॥१५॥

कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते- वेर्श्यावीथ्यवरोघनृत्तशयनस्थानं भृगिरग्निदिक् ।

नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयो वल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्रक्षसः ॥१६॥

शैवो भिषङ्नृपतिरध्वरकृत्प्रधानी व्याध्रो मृगो दिनपतेः किल चक्रवाकः ।

शास्ताङ्गनारजकर्कषकतोयगाः स्यु- रिन्दोः शशश्च हरिणश्च बकश्चकोरः ॥१७॥

भौमो महानसगतायुधभृत्सुवर्ण- काराजकुक्कुटशिवाकपिगृध्रचोराः ।

गोपज्ञशिल्पगणकोत्त मविष्णुदासा- स्तार्क्ष्यः किकी दिवीशुकौ शशिजो बडालः ॥१८॥

दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याः पारावतः सुरगुरोस्तुरगश्च हंसः ।

गानी धनी विटवणिङ्नटतन्तुवाय- वेश्यामयूरमहिषाश्च भृगोः शुको गौः ॥१९॥

तैलक्रयी भृतकनीचकिरातकाय- स्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः ।

बौद्धहितुण्डिकखराजवृकोष्ट्रसर्प- ध्वान्तादयो मशकमत्कुणकृम्युलूकाः ॥२०॥

सौम्यः समोऽर्कजसितावहितौ खरांशो- रिन्दोहितौ रविबुधावपरे समाः स्युः ।

भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञः सौम्यस्य शीतगुररिः सुहृदौ सितार्कौ ॥२१॥

सूरेद्विषौ कविबुधौ रविजः समः स्या- न्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ ।

जीवः समः सितविदौ रविजस्य मित्रे ज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः ॥२२॥

आन्योन्यं त्रिसुखस्वखान्त्यभवगास्तत्कालमित्राण्यमी टन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान् ।

शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाश्टमौ पुर्णं पश्यति सप्तमं च सकलास्तेष्वंध्रिवृद्ध्या क्रमात् ॥२३॥

सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर- द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रो बुधोऽन्त्यः शनिः ।

प्राहुः सत्त्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परे ग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः ॥२४॥

ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौ तद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञौ तदा तत्क्रमात् ।

वामाक्षिन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजो जीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः सम्ज्ञितः ॥२५॥

देहो देही हिमरुचिरिनस्त्विन्द्रियाष्यारपूर्वा आदित्यद्विड्गुलिकशिखिनस्तस्य पीडाकराः स्युः ।

गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौ रूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः ॥२६॥

क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित् क्लीवाः केतुबुधार्कजाः शशितमःशुक्राः स्त्रियोऽन्ये नराः ।

रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताः सूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहाः ॥२७॥

गोधूमं तण्डुलं वै तिलचणककुलुत्थाढकश्याममुद्गा निष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम् ।

भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गं सौराष्ट्रावन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च ॥२८॥

माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो- र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् ।

देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने- र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैदूर्यके ॥२९॥

ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्णं रौप्यं चायसं भास्करादेः ।

वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदगधं कुजस्य ॥३०॥

भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य ।

मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः ॥३१॥

भास्वग्दीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनं शेषाणामितरत्र तिग्मकिरणात्कटयां शिरःपृष्ठयोः ।

कक्षेऽसे वदने च सविथचरणे चिह्नं वयांस्यर्कतो नेमे नाथ तटं नखं नग सनि ज्ञानाड्य नग्नाटनम् ॥३२॥

नीलद्युतिर्दीर्घतनुः कुवर्णः पामी सपाषण्डमतः सहिक्कः ।

असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धीनः ॥३३॥

रक्तोग्रदृष्टिविषवाग्रदेहः सशस्त्रः पतितश्च केतुः ।

धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशम्सः ॥३४॥

सीसं च जीर्णवसनं तमसस्तु केतो- र्मृद्भाजनं विविधचित्रपटं प्रदिष्टम् ।

मित्राणि विच्छनिसितास्तास्तमसोर्द्व्योस्तु भौमः समो निगदितो रिपवश्च शेषाः ॥३५॥

मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थो दुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात् ।

चन्द्रेव्ययायतनुषट्सुतकामसंस्थे तोयाभिवृद्धिमिह शंसति वृद्धिकार्ये ॥३६॥

अन्तः सारसमुन्नतद्रुररुणो वल्ली सितेन्दू स्मॄतौ गुल्मः केतुरहिश्च कण्टकनगौ भौमार्कजौ कीर्तितौ ।

वागीशः सफलोऽफलः शशिसुतः क्षीरप्रसूनद्रुमौ शुकेन्दू विधुरोषधिः शनिरसारागश्च सालद्रुमः ॥३७॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP