Dictionaries | References स सूचिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सूचिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वस्त्रसीवनार्थं करणम् यस्य अग्रभागः वेधनाय तीक्ष्णः तथा च पार्श्वभागः सच्छिद्रः। Ex. सीवनकाले सीतायाः हस्ते सूचिः व्यतुदत्।/ विव्यथ भरतः अतीव व्रणे तुद्येव सूचिना [रा 2.75.17] HYPONYMY:कीलकः MERO COMPONENT OBJECT:सूच्याक्षः MERO STUFF OBJECT:धातुः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:व्यधनीWordnet:asmবেজি benসূঁচ gujસોય hinसूई kasسٕژن kokसूय malസൂചി mniꯌꯦꯠꯇꯨꯝ nepसियो oriଛୁଞ୍ଚି panਸੂਈ urdسوئی noun कस्यापि मापनोपकरणस्य सः कण्टकसदृशः भागः यः कस्यापि मापनं दर्शयति। Ex. दिक्सूचकस्य सूचिः उत्तरदक्षिणौ दिशौ दर्शयति। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmকাঁটা bdकम्फास सु hinकाँटा kanಮುಳ್ಳು kasسٕژَن , کانٛٹہٕ mniꯀꯝꯄꯥꯁꯀꯤ꯭ꯃꯆꯩ noun विषयस्य मुख्यविन्दुनां क्रमशः रचनायाः सूचना। Ex. तेन क्रीतानां वस्तूनां सूचिः कृता। HYPONYMY:निवेशसूचिः व्यञ्जनसूचिः पदकसारिणी अङ्कसूचिः पाठ्यक्रमपुस्तिका कार्यसूचिः अनुसूचिः शब्दसङ्ग्रहः प्रश्नावलिः अक्षरसमाम्नाय कार्यक्रमपत्रिका ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:सूची आवलिः आवली अनुक्रमणिका परिसङ्ख्या परिगणनाWordnet:asmতালিকা bdनायखां बिलाइ benসূচী gujયાદી hinसूची kanಸೂಚಿ kasفہرِستہٕ , لِسٹہٕ kokवळेरी malപട്ടിക marयादी nepसूची oriତାଲିକା panਸੂਚੀ tamபட்டியல் telపట్టిక urdفہرست , لسٹ , جدول See : वेधनम्, अनुक्रमणिका Related Words सूचिः वज्र सूचिः सूची pricking سٕژن سوئی सियो सूई সূঁচ ଛୁଞ୍ଚି list यादी नायखां-बिलाइ பட்டியல் সূচী ତାଲିକା बिजि prong సూది বেজি ਸੂਈ prick sewing needle పట్టిక তালিকা સોય ಸೂಚಿ ಸೂಜಿ പട്ടിക वळेरी ஊசி सूय ਸੂਚੀ યાદી listing सुई സൂചി व्यधनी आवलिः निस्तोदनशील कार्यसूचिः छात्रवृत्तिधारकः चिटिका शब्दावलिः अनन्तकायम् त्वचोत्किरणसूचिः दक्षिणावर्तिन् परिगणना अङ्कसूचिः निवेशसूचिः परिसङ्ख्या pricker bodkin पलावः आवली perforation जलसूचि तोषयितव्य प्रकाशनम् tariff prickle विधिः वंशावली needle piercing pyramid bristle triangle अनुक्रमणिका अव्युत्पन्न catalogue compass cone file index प्राप्त hand હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP