|
LIST , s.
(Catalogue) आवलिः -लीf., अनुक्रमणिका, परिसंख्या, परि-संख्यापत्रं, परिगणना, सूचिः -चीf., सूचिपत्रं; ‘a list of names,’ नामावलिः -लीf., नामावलिपत्रं, नामपरिसंख्यापत्रं; ‘list of errata,’ शुद्धिपत्रं. —
(Strip of cloth) पट्टः -ट्टकः, पटखण्डः, वस्त्रखण्डः. — —
(Border or edge of cloth) वस्त्रधारः, वस्त्रपान्तः, वसनप्रान्तः,वस्त्रान्तः, वसनान्तः, वस्तिःm., तरी, दशा. —
(Ground enclosed as a field of combat) रङ्गभूमिःf., रणभूमिः, रङ्गाङ्गनं, रङ्गः,युद्धभूमिःf., युद्धक्षेत्रं, रणाजिरं, मल्लभूमिःf., मल्लभूःf. —
(Liking, desire) इच्छा, रुचिःf., अभिरुचिःf., स्पृहा.
ROOTS: आवलिलीअनुक्रमणिकापरिसंख्यापरिसंख्यापत्रंपरिगणनासूचिचीसूचिपत्रंनामावलिनामावलिपत्रंनामपरिसंख्यापत्रंशुद्धिपत्रंपट्टट्टकपटखण्डवस्त्रखण्डवस्त्रधारवस्त्रपान्तवसनप्रान्तवस्त्रान्तवसनान्तवस्तितरीदशारङ्गभूमिरणभूमिरङ्गाङ्गनंरङ्गयुद्धभूमियुद्धक्षेत्रंरणाजिरंमल्लभूमिमल्लभूइच्छारुचिअभिरुचिस्पृहा
To LIST , v. a.
(Enroll) नामावलिपत्रे or नामपरिसंख्यापत्रे नामानिसमारुह् in caus. (-रोपयति -यितुं) or आरुह् or अभिलिख् (c. 6. -लिखति -लेखितुं) or लिख्. —
(Cover with strips of cloth) पट्टेन or पटखण्डेन छद् (c. 10. छादयति -यितुं) or आछद्, पट्टबन्धनंकृ. —
(Sew together strips of cloth) पटखण्डान् संसिव् (c. 4. -सीव्यति, सेवितुं) or निषिव्. —
(Hearken) आकर्ण् (c. 10. -कर्ण-यति -यितुं), कर्णं दा.
To LIST , v. n.
(desire, choose) इष् (c. 6. इच्छति, एषितुं), अभिलष् (c. 1. -लषति -षितुं), रुच् (c. 1. रोचते) used impersonally; ‘doing as one lists,’ कामचारी -रिणी -रि (न्), कामचारः -री -रं, ‘going as one lists,’ कामगामी -मिनी &c., कामगः -गा -गं; ‘as one lists,’ कामतस्, कामचारतस्see like.
|