Dictionaries | References
l

list

   
Script: Latin

list

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
kasلِسٹہٕ , فِہرِستہٕ
oriତାଲିକା , ସୂଚି , ଅନୁକ୍ରମଣିକା , ଲିଷ୍ଟ
urdفہرست , لسٹ , جدول

list

  स्त्री. सूची
  स्त्री. यादी
   यादी करणे

list

शरीर परिभाषा  | English  Marathi |   | 
  स्त्री. सूची
  स्त्री. यादी

list

कृषिशास्त्र | English  Marathi |   | 
  पु. बांध
  स्त्री. सूची
  स्त्री. यादी

list

ग्रंथालयशास्त्र | English  Marathi |   | 
  स्त्री. यादी

list

लोकप्रशासन  | English  Marathi |   | 
  स्त्री. सूची
  स्त्री. यादी
   v.t. यादी करणे, सूची तयार करणे

list

अर्थशास्त्र | English  Marathi |   | 
   यादी करणे
   सूची तयार करणे
  स्त्री. सूची
  स्त्री. यादी

list

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. सूची

list

औषधशास्त्र | English  Marathi |   | 
  स्त्री. सूची
  स्त्री. यादी व्त्. यादी करणे
   यादी करणे

list

भूगोल  | English  Marathi |   | 
  स्त्री. सूची
  स्त्री. यादी
   यादी करणे

list

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   List,s.आवलि-लीf.,पंक्तिf.,परिसंख्या, परिगणना, अनुक्रमणिका, सूचि-चीf.; ‘a l. of namesनामावली; ‘a l. of errata शुद्धिपत्रं.
ROOTS:
आवलिलीपंक्तिपरिसंख्यापरिगणनाअनुक्रमणिकासूचिचीनामावलीशुद्धिपत्रं
   2वस्त्रखंडः.
   3वस्त्रप्रांतः, दशाः, वस्तयः (pl.).
ROOTS:
वस्त्रप्रांतदशावस्तय
   4युद्ध-रण-भूमिf.,रगः, रणाजिरं, मल्लभूः-भूमिः;enter or take the l. s’ रणार्थं सज्जीभू 1 P or सन्नद्ध-a.भू. -v. t.वस्त्रखंडैः आच्छद् 10.
ROOTS:
युद्धरणभूमिरगरणाजिरंमल्लभूभूमिरणार्थंसज्जीभूसन्नद्धभूवस्त्रखंडैआच्छद्
   2वस्त्रखंडान् संसिव् 4 P.
ROOTS:
वस्त्रखंडान्संसिव्
   3गणनापत्रे नामानि अभिलिख् 6 P or आरुह् c. (रोपयति).
ROOTS:
गणनापत्रेनामानिअभिलिख्आरुह्(रोपयति)
   4 listen, q. v. -v. i.इष् 6 P, रुच् 1 A, अभिलष् 1, 4 P; see
   like, 2आ-अव-लंब् 1 A, प्रवणीभू 1 P; see
ROOTS:
आअवलंब्प्रवणीभू
   lean. -Listless,a.अनव- -हित, निरपेक्ष, उदासीन, प्रमादिन्, अनुत्सुक, निरुत्साह; अनिच्छु, निरीह, निरुद्योग, विरक्त, निःस्पृह.
   2जड, ग्लान;see
ROOTS:
   languid.
   -ly,adv.अनवधानेन, निरपेक्षं, उदासीन- [Page264] वत्, निरुत्सुकं, अनपेक्षया, जडवत्, निः- -स्पृहं.
ROOTS:
अनवधानेननिरपेक्षंउदासीनवत्निरुत्सुकंअनपेक्षयाजडवत्निस्पृहं
   -ness,s.अनवधानं, अनपेक्षा, औदा- -सीन्यं, अनौत्सुक्यं, विरक्तिf.,अनिच्छा, अनीहा, अस्पृहा, अनुत्साहः, अनास्था, जडता, मांद्यं.
ROOTS:
अनवधानंअनपेक्षाऔदासीन्यंअनौत्सुक्यंविरक्तिअनिच्छाअनीहाअस्पृहाअनुत्साहअनास्थाजडतामांद्यं

list

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   LIST , s.
(Catalogue) आवलिः -लीf., अनुक्रमणिका, परिसंख्या, परि-संख्यापत्रं, परिगणना, सूचिः -चीf., सूचिपत्रं;
‘a list of names,’ नामावलिः -लीf., नामावलिपत्रं, नामपरिसंख्यापत्रं;
‘list of errata,’ शुद्धिपत्रं. —
(Strip of cloth) पट्टः -ट्टकः, पटखण्डः, वस्त्रखण्डः. — —
(Border or edge of cloth) वस्त्रधारः, वस्त्रपान्तः, वसनप्रान्तः,वस्त्रान्तः, वसनान्तः, वस्तिःm., तरी, दशा. —
(Ground enclosed as a field of combat) रङ्गभूमिःf., रणभूमिः, रङ्गाङ्गनं, रङ्गः,युद्धभूमिःf., युद्धक्षेत्रं, रणाजिरं, मल्लभूमिःf., मल्लभूःf.
(Liking, desire) इच्छा, रुचिःf., अभिरुचिःf., स्पृहा.
ROOTS:
आवलिलीअनुक्रमणिकापरिसंख्यापरिसंख्यापत्रंपरिगणनासूचिचीसूचिपत्रंनामावलिनामावलिपत्रंनामपरिसंख्यापत्रंशुद्धिपत्रंपट्टट्टकपटखण्डवस्त्रखण्डवस्त्रधारवस्त्रपान्तवसनप्रान्तवस्त्रान्तवसनान्तवस्तितरीदशारङ्गभूमिरणभूमिरङ्गाङ्गनंरङ्गयुद्धभूमियुद्धक्षेत्रंरणाजिरंमल्लभूमिमल्लभूइच्छारुचिअभिरुचिस्पृहा
   
To LIST , v. a.
(Enroll) नामावलिपत्रे or नामपरिसंख्यापत्रे नामानिसमारुह् in caus. (-रोपयति -यितुं) or आरुह् or अभिलिख् (c. 6. -लिखति -लेखितुं) or लिख्. —
(Cover with strips of cloth) पट्टेन or पटखण्डेन छद् (c. 10. छादयति -यितुं) or आछद्, पट्टबन्धनंकृ. —
(Sew together strips of cloth) पटखण्डान् संसिव् (c. 4. -सीव्यति, सेवितुं) or निषिव्. —
(Hearken) आकर्ण् (c. 10. -कर्ण-यति -यितुं), कर्णं दा.
ROOTS:
नामावलिपत्रेनामपरिसंख्यापत्रेनामानिसमारुह्रोपयतियितुंआरुह्अभिलिख्लिखतिलेखितुंलिख्पट्टेनपटखण्डेनछद्छादयतिआछद्पट्टबन्धनंकृपटखण्डान्संसिव्सीव्यतिसेवितुंनिषिव्आकर्ण्कर्णयतिकर्णंदा
   
To LIST , v. n.
(desire, choose) इष् (c. 6. इच्छति, एषितुं), अभिलष् (c. 1. -लषति -षितुं), रुच् (c. 1. रोचते) used impersonally;
‘doing as one lists,’ कामचारी -रिणी -रि (न्), कामचारः -री -रं,
‘going as one lists,’ कामगामी -मिनी &c., कामगः -गा -गं;
‘as one lists,’ कामतस्, कामचारतस्see like.
ROOTS:
इष्इच्छतिएषितुंअभिलष्लषतिषितुंरुच्रोचतेकामचारीरिणीरि(न्)कामचाररीरंकामगामीमिनीकामगगागंकामतस्कामचारतस्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP